Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
( ३६ )
विनयकुशलविरचितं
प्रसरः । एवमेतत्सम श्रेणिस्थस्य द्वितीयरवेरपि करप्रसरो भाव्यः ॥ ५३ ॥ अथ ततः प्रतिदिनं हीयमानो मकरे यावानवशिप्यते तदाह-इगतीस सहसडसयइगतीसा तह य तीस सहंसा । मयरे रविरस्सी, पुव्ववरे ग्रह उदी ॥ ५४ ॥ इग॰ । सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्क्रामन् सूर्यः क्रमेण पूर्वापराभ्यां प्रतिदिनं षडशीत्या षडशीत्या योजनैः करप्रसरतो हीयमानैर्मकरे सर्वबाह्यमण्डलमागच्छति । तत्र चैकत्रिंशत्सहस्राण्यष्टौ शतान्येकत्रिंशदधिकानि त्रिंशच्च षष्टिभागा योजनस्य ३१८३१, एतावत्प्रमाणो मकराद्यदिने पूर्वस्यामपरस्यां च करप्रसरो भवति, पूर्वापरमीलने तद्दिनोदयास्तान्तरं जातं ६३६६३ । अथोदीच्याम् ॥५४॥ तदाह
लवणे तिसई तीसा, दीवे पणचत्तसहस ग्रह जम्मे । लवणम्मि जो अतिगं, सतिभाग सहस्स तित्तीसा ॥ ५५॥ “लव ० । सर्वबाह्ये मण्डले सूर्यो लवणसमुद्रे त्रिंशद्योजनाधिकां त्रिशतीं याति, तेन लवणसम्बन्धीनि त्रीणि शतानि त्रिंशदधिकानि ३३०, द्वीपे च पञ्चचत्वारिंशत्सहस्राणि ४५०००, उभयमीलने ४५३३०, उत्तरस्यां करप्रसरः । ' अह जम्मे ' त्ति अथ याम्ये - लवणदिशि त्रय - स्त्रिंशत्सहस्राणि योजनस्य तृतीयांशयुतयोजनत्रयाधिकानि ३३००३ करप्रसरः || १५ || अथ याम्योत्तरयोः सर्वदा सर्वाग्रमाह
पइदिणमवि जम्मुत्तर, असत्तरिसहस सहसतइयंसो । उड्ढह गुणवीससया, ठा पुव्वावरा रस्सी || ५६ ॥ पइ० । सर्वसंक्रान्तिषु प्रतिदिनं याम्योत्तरयोः करप्रसरमीलनेऽष्टसप्ततिसहस्राः सहस्रतृतीयांशश्च ७८३३३३ । अपिशब्दः सर्वदाप्येता

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72