Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
सवृत्तिकं मण्डलप्रकरणम् ।
(३५)
दिशो भवन्तीत्युक्तम् ॥ ५१ ॥ अथ षट्सु दिक्षु जम्बूद्वीपगत सूर्ययोः करप्रसारं गाथाषट्केनाह -
सगचत्तसहस दुसई, तेवट्ठा तहिगवीस ससा । पुव्यावरकरपसरो, कक्के सूरा बहुत्तर || ५२ ॥
सग० । कर्काद्यदिने योजनानां सप्तचत्वारिंशत्सहस्राणि द्वे च शते त्रिषष्ट्यधिके एकविंशतिश्च षष्टिभागाः ४७२६३ ३ एतावान्सूर्यात्पूर्वस्यामेतावानेव सूर्यादपरस्यां करप्रसरः । इदं तु पूर्वमुक्तमपि षदिकरप्रसाराधिकारात्पुनः कथितम् ' अहुत्तरओ ' त्ति अथोत्तरतो मेरुदिशि करसर उच्यते ॥ ५२ ॥ तदाह
असिइसऊण सहस्सा, पणयालीसाह जम्मओ दीवे । सिइस लवदि, तित्तीससहस्स सतिभागा || ५३ || असि॰ । सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य द्वीपान्तर्जगतीतोऽशीत्यधिकयोजनशतप्रवेशात्तदूनः १८० पञ्चचत्वारिंशत्सहस्राणि करप्रसरः, एतावता चतुश्चत्वारिंशत्सहस्राणि विंशत्यधिकान्यष्टौ शतानि ४४८२० मेरुं यावत्करप्रसरः । मेरुमध्यभागस्थरुचकप्रदेशं यावत्करप्रसरः सूर्यस्यास्ति परं तत्रावकाशाभावान्मेर्व्वन्तन्न प्रविशति । यद्यपि मण्डलसमश्रेणेर्मेरोर्विष्कम्भो योजन दशसहस्रात्मको न लभ्यते किन्तु किञ्चिन्न्यूनस्तथापि व्यवहारेणैतावान् ग्राह्यः । ' अह जम्मओ ' ति अथ याम्यतः - लवणदिशि द्वीपसम्बन्ध्यशीत्यधिकं शतं १८०, लवणे च त्रयस्त्रिंशत्सहस्राणि ‘ सतिभाग ' त्ति सहस्रतृतीयांशयुतानि योजनानि ३३३३३, अशीत्यधिकशतमीलने जातः ३३५१३ कर

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72