Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
सवृत्तिकं मण्डलप्रकरणम् 1. (४५.) भासते। 'कालो वा जोण्हा वा' इत्यत्र द्वौ वाशब्दो तुल्यकक्षताद्योतको । अत्र श्वेतपक्षात्पूर्वं कृष्णपक्षाख्यानं तद्वयत्ययकारणं जीवाभिगमेऽपि नोक्तम् ॥७०॥ अथ चन्द्रस्य कदा रात्रावुदयः कदा दिवसेऽप्युदयस्तद्वारद्वयं व्याचिख्यासुर्गाथाषट्केनाह--
सूरेण समं उदओ, चंदस्स अमावसीदिणे होइ । तेसिं मंडलमिकं, रासी रिक्खं तहिकं च ॥ ७१ ॥ सूरेण । सूर्येण साई सर्वास्वप्यमावास्यासु प्रातश्चन्द्रस्योदयो भवति, तस्मिन् दिने चन्द्रसूर्ययोर्मण्डलमेकं भवति, यस्मिन्मण्डले सूर्यस्तदूर्ध्वमेव चन्द्रोऽपि निजमण्डले चरति । तथा तयो राशिर्नक्षत्रं चैकमेव, यस्मिन् राशौ नक्षत्रे च सूर्यस्तस्मिंश्चन्द्रोऽपि ॥७१॥ ततः किं भवति ? इत्याह
तत्तो पडिवयवीयाइदिणेसु रिक्खाइभेप्रमावहइ । इक्विकमुहुत्तेण य, सूरा पिट्टे पडइ चंदो ॥ ७२ ॥ तत्तो प० । 'ततः' तदिनानन्तरममावास्यातः प्रतिपद्वितीयादिदिनेषु चन्द्रो ऋक्षादीनां भेद-अन्तरमावहति, नक्षत्रराशिमण्डलेभ्योऽन्तरं प्रामोतीत्यर्थः, तथा च प्रतिदिनमेकैकमुहूर्तेन सूर्यात्पृष्ठे पतति ॥७२॥ पुनः किं भवति? इत्याह
राहू वि अ पइदिअहं, ससिणो इविकभागमुज्झइ अ। इअ चंदो बीघाइअदिणेसु, पयडो हवइ तम्हा ।। ७३ ।।
राहू वि० । राहुरपि प्रतिदिवसमेकैकं पञ्चदशभागं 'उज्झइ' त्ति त्यजति, 'इति' अमुना प्रकारेण चन्द्रोऽपि द्वितीयादिषु दिनेषु तस्मात्प्रकटो भवति । भावना यथा-शुक्लप्रतिपद्युदयस्तथैव, अमावास्यातो मण्डलादीनामन्तरं जायते, मन्दगतित्वेन सूर्यान्मुहूर्ते नैकेन चन्द्रः पृष्ठे पतति, रा

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72