Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
(२६) विनयकुशलविरचितं दिनं तत्र परिपूर्ण एको भागो न्यूनो जातः, तेन सर्वबाह्यमण्डले सञ्चरतः सूर्यस्य द्वौ भागौ तापक्षेत्रसम्बन्धिनौ भवतः, त्रयो भागा रात्रेश्चेत्यवगन्तव्याः । अत्र दिनसत्कभागद्वयेन ६३६६३ योजनानि, रात्रिसत्कभागत्रयेण च ९५४९४३०, दिनरात्रिमीलने १५९१५७ । एवं हि. तीयसूर्यस्यापि । एतदङ्कमीलने सर्वबाह्यमण्डलपरिधिर्जातः ३१८३१५॥ तथा कर्काद्यदिने ९४५२६६. उदयास्तान्तरं, मकरायदिने च ६३. ६६३ योजनानि, उभयमीलने १५८१८९३७, पुनर? कते यद्भवति तच्च बहिर्गच्छतस्तुलाद्यदिने । मध्ये प्रविशतश्च मेषाद्यदिने द्विनवतितममण्डले सूर्यस्योदयास्तान्तरम् ७९०९९४ द्वयोः सूर्ययोदिनरात्र्यपेक्षयैतद्वाशौ चतुर्गुणे कृते तन्मण्डलपरिधिर्जायते, यथा-३१६३७९२४, तदा पञ्चदशमुहूर्त दिनम् , पञ्चदशमुहूर्ता रात्रिरपि । साडौं द्वौ भागौ जम्बूद्वीपचक्रवालदशभागानां तापक्षेत्रं भवति । ‘एवं' इति एवं-पूर्वोक्तप्रकारेण दिनरात्रिवृद्धिहानी ज्ञेये । वृद्धिहानियोजनानि प्रागुक्तानि । अत्र विशेषार्थिना भगवतीपञ्चमशतकाद्योदेशकवृत्तिरवगाह्या उद्योतान्धकारयन्त्रं चावलोकनीयम् । तत्स्थापना चेयम् ॥३४॥ अथ तत्रैवाऽनयोः सूर्ययोः समुदितयोः सूत्रे एव तापक्षेत्रभागान् गाथाद्वयेनाह
इह छ चित्र दसभाए, जंबूदीवस्स दुन्नि दिवसयरा । ताविति दित्तलेसा, अभंतरमंडले संता ॥ ३५॥ चत्तारि अदसभाए, जम्बूदीवस्स दुन्नि दिवसयरा । . ताविति मंदलेसा, बाहिरए मंडले संता ॥ ३६॥ . इह ० । ' इह ' अस्मिन् जम्बूद्वीपे षडेव दशभागान जम्बूद्वीपस्य

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72