Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
(३०)
विनयकुशलविरचितं
एवं ० । 'एवं' अमुना प्रकारेण शेषरवीणामपि नरलोकवर्तिजम्बूवर्जहीपद्वयसमुद्रद्वयचक्रवालदशांशकल्पनया दशभागविभजनया प्रकाशक्षेत्र - योजनप्रमाणं खखद्वीपसमुद्रमध्यबाह्यपरिधीनामनुसारेण तावज्ज्ञेयं यावत्पुष्करार्द्धे चरमभानुरेकैकपंक्तिगतषट्षष्टितमः सूर्य इति, परं तेषा - भन्तरालसूर्याणां नैश्वयिकस्थानं परस्परमन्तरं च शास्त्रेप्वदर्शनाद्योजनादिमितिर्न लिखिता । जीवाभिगमे लवणोदवक्तव्यतायां द्वितीयखण्डे जम्बूद्वीपगतसमश्रेणिप्रतिबद्धो दक्षिणतः सूर्यः शिखायामभ्यन्तरं चारं चरति, द्वितीयः शिखायाः परतः । एवमुत्तरतोऽपि शिखाया आरतः परतः सूर्यौ । चन्द्रचतुष्कमप्येवमेव ॥ ४३ ॥ अथ पुष्करार्द्ध चरमभानोः कियाँस्तेजः प्रस्तरस्तदाह
लक्खेहि एगवीसाइ साइरेगेहिं पुक्खरद्धम्मि ।
उदए पिच्छंति नरा, सूरं उक्कोस दिवसे ॥ ४४ ॥ लक्खे ॰ । सातिरेकैरेकविंशतिलक्षयोजनैः सर्वान्तिमं सूर्यमुपलक्षणाश्चन्द्रमप्युदयन्तमस्तमयन्तं च सर्वाभ्यन्तरे मण्डले उत्कृष्टेऽष्टादशमुहूर्त्ते दिवसे पुष्करार्द्ध मनुजाः पश्यन्ति । तत्र परिधिरेवम् - "एगा जोअण - कोडी, बायालीसं हवंति लक्खाई । तीसं चेव सहस्सा, दो चेव सया अउणवन्ना ॥ १ ॥ " १४२३०२४९ इतिपरिधेर्दशभागाः क्रियन्ते तादृशः सार्द्धभागस्तेजःप्रसरः २१३४५३७ भवति । प्रवचनसारोद्धारवृत्तिगताष्टाशीत्यधिकशततमेन्द्रियविषयविचार १८८ द्वारे" इगवीसं खलु लक्खा, चउतीसं चैव तह सहस्साई । पंच य स - याई भणिआ, सत्तत्तीसाइ अइरिता ॥ १ ॥ इइ नयणविसयमाणं, पुक्खरदीवडूढवासिणो मणुआ । पुव्वेण य अवरेण य, पिहं पिहं तह दि

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72