Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
( ३२ )
विनयकुशलविरचितं
४५ ॥ अथ तेषामपि सूर्याणां चारक्षेत्रतः सञ्चरतां कियद्दिनैस्तापक्षेत्र
वर्धते हीयते च ? इत्याह
एवं च सइ दसंसे, तेसिं पसंतनीहरंताणं ।
6
हाय तेसीसएण दिवसा अणुक्रमसो || ४६ ॥ एवं ० । ' एवं ' पूर्वोक्तप्रकारे सति तेषां सूर्याणां मकरे सर्वबाह्यान्मण्डलान्मध्ये प्रविशतां कर्के च सर्वाभ्यन्तराद्वहिर्निस्सरतां दिवसानां त्र्यशीत्यधिकशतेनानुक्रमश एकको दशांशो वर्धते हीयते च । वृद्धिहानियोजनसंख्या दशमभागयोजनसंख्या च तत्तद्वीपसमुद्राणां मध्यबाह्यपरिध्यनुसारेण वाच्या ॥ ४६ ॥ अथ जम्बूद्वीपादन्यरवीणां मण्डलसंख्या मण्डलान्तरप्रमाणं चारक्षेत्रविष्कम्भमानं चाह
सव्वेसि पि रवीणं, सव्वेसिं मंडलाण अन्नुन्नं दोजो अंतरालं, पंचसयदहुत्तरो चारो ॥ ४७ ॥ सव्वे० । सर्वेषां रवीणां चतुरशीत्यधिकशतसंख्यानां मण्डलानामन्तरं प्रत्येकं द्वे योजने, चारक्षेत्राविष्कम्भस्तु दशोत्तराणि पञ्चशतयोजनानि ज्ञेयानि । अष्टचत्वारिंशदेकषष्टिभागास्तु स्तोकत्वान्नोक्ताः । अथवा प्रथममण्डलस्यान्त्यमण्डलस्य वा चाराभावादष्टचत्वारिंशन्नोक्ताः, जम्बूद्वीपाधिकारे चोक्ताः परमार्थस्त्वेक एव ॥ ४७ ॥ अथ शेषचन्द्राणां चारक्षेत्र मानादिखरूपमाह
इगससतिवन्ना, चंदा पंचनवसियाई ।
2
अहिं भागेहि जो अमहियं मण्डलं ससिणो ||४८ || इग० । जम्बूद्वीपचन्द्राणामपि प्रत्येकं मण्डलानि पञ्चदशैव तेषां मण्डलानां भूमिरन्तरं च सातिरेकाणि पञ्चत्रिंशद्योजनानि ३५

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72