Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
(१०)
विनयकुशलविरचितं सप्तम ७ अष्टम ( नवम ९ दशम १० रूपाणि पुनश्चन्द्रस्यैव भवन्ति, न जातुचिदपि तेषु सूर्यः समायाति । चन्द्रस्य १५ मण्डलानामन्तराणि चतुर्दश भवन्ति । तत्र चतुर्षु सर्वाभ्यन्तरेषु चतुर्षु सर्वबाह्यमण्डलान्तरेषु च सूर्यस्य प्रत्येकं द्वादश मण्डलानि भवन्ति । मध्यवर्तिषु षट्सु चन्द्रमण्डलान्तरेषु सूर्यमण्डलानि त्रयोदश त्रयोदश भवन्ति ॥ १२ ॥ अथ मण्डलनिष्पत्तिखरूपमाह
रविदुगभमणवसाओ, निफजह मंडलं इहं एगं । तं पुण मंडलसरिसं, ति मंडलं वुच्चइ तहाहि ॥ १३ ॥
रविदु० । रविद्विकभ्रमणवशान्निप्पद्यते मण्डलमिहैकम् । तत्पुनर्वृत्ताकारतया मण्डलसदृशमिति हेतोर्व्यवहारेण मण्डलमुच्यते न तु निश्चयेन । तथाहीति साक्षाद्दर्शने ॥ १३ ॥ तमेवार्थं गाथाद्वयेनाहगिरिनिसढनीलवंतेसु उग्गयाणं खीण कक्कम्मि । पढमाउ चेव समया, ओसरणेणं जो भमणं ॥ १४ ॥ तो नो निच्छयखवं, निप्फजइ मंडलं दिणयराणं । चंदाण वि एवं चित्र, निच्छयो मंडलाभावो ॥ १५॥ गिरिनि० । निषधनीलवन्नान्नोगिर्योरुपर्युद्गतयो रव्योः ‘कर्के' कर्कसंक्रान्तिप्रथमदिने प्रथमसमयादेवारभ्य शनैश्शनैरपसरणेन यतः कारणाद्रमणम् ॥ १४ ॥ तो नो । 'तो' इति ततः कारणात् 'निश्चयरूपं मण्डलं न निप्पद्यते' परिपूर्णवृत्ताकारतया मण्डलनिप्पत्तिनिश्चयतो दिनकरयोर्न भवतीत्यर्थः । चन्द्रयोरप्येवमेव निश्चयतो मण्डला

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72