Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
सवृत्तिकं मण्डलप्रकरणम् । (१७) चन्द्रमण्डले परिधिर्योजनानि ३१५३१९, सोऽपि २२१ गुणितो जातः षट्को नवकः षट्कोऽष्टकः पञ्चकश्चतुष्को नवको नवकश्चेति ६९६८५४९९, अस्य राशेः पूर्वोक्तेन १३७२५ राशिना भागे लब्धानि योजनानि ५०७७३१६५८, एषा द्वितीये मण्डले चन्द्रस्यैकैकमुहूर्ते गतिः । एवं मण्डले मण्डले परिधिवृद्ध्या पूर्वपूर्वापेक्षया मुहूर्त्तगतिप्रमाणं प्रतिमण्डलं किञ्चिदूनपादोनचतुर्योजनवृद्ध्या तावन्नेयं यावत्सर्वः बाह्यं मण्डलम् । तत्र च परिधियोजनानि ३१८३१५, अयमपि २२१ गुणितो जातः सप्तकः शून्यं त्रिकश्चतुष्कः सप्तकः षट्क एककः पञ्चकश्चेति ७०३४७६१५, अस्य राशेः १३७२५ भागे लब्धानि योजनानि ६१२५,१६०, एतावती सर्वबाह्ये मण्डले चन्द्रस्य प्रतिमुहूत्र्त गतिः ॥ २४ ॥ अथ सूर्यस्य मुहूर्त्तगतिकरणमाह
मंडलपरिरयरासी, सट्ठी भइअम्मि होइ जं लद्धं ।
सा सूरमुहुत्तगई, तहिं तहिं मंडले निमा ॥ २५ ॥ मंडलपरिर० । सूर्यस्य मण्डलपरिधिराशिः षष्ट्या ६० भज्यते, भक्ते सति यल्लब्धं भवति सा सूर्यस्यकैकमुहूर्तगतिर्भवति तत्र तत्र मण्डले नियमात् । अत्र मण्डलपरिरयराशेः षष्टया भागकथनान्मण्डलभ्रमिकालस्य षष्टिमुहूर्तप्रमाणता ज्ञेया । भावना यथा-सूर्यस्य सर्वाभ्यन्तरे मण्डले परिधिः ३१५०८९, तस्य मण्डलभ्रमिमुहूर्ताङ्केन षष्टया ६० भागे लब्धानि ५२५१२८, एषा सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रतिमुहूर्त गतिः । पूर्वपरिधौ सप्तदशप्रक्षेपेऽन्ते षट्कः समायाति, तेन पञ्चत्रिंशत्पष्टिभागानां परिधेराधिकतायाश्च संमीलने एकं योजनं भवति, तत्प्र

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72