Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
(१८)
विनयकुशलविरचितं
क्षेपे सप्तकः स्याद्, एवमन्यत्रापि योज्यम्, ततो द्वितीयमण्डले परिधिः ३१५१०७, तस्य षष्ट्या भागे लब्धानि योजनानि ५२५१, एषा द्वितीयमण्डले सूर्यस्य प्रतिमुहूर्त गतिः । एवं सर्वाभ्यन्तराद्वहिर्निष्क्रामतः सूर्यस्य मण्डले मण्डले पूर्वपूर्वानन्तरमुहूर्तगतिप्रमाणापेक्षया किञ्चिदूना अष्टादश षष्टिभागाः प्रवर्धमानास्तावद्वक्तव्या यावत्सर्वबा - ह्यमण्डलम् । तत्र परिधिः ३१८३१५, तस्य षष्ट्या भागे लब्धानि योजनानि ५३०५ एतावती सर्ववाये मण्डले सूर्यस्य प्रतिमुहूर्त गतिः । यथा यथा बहिर्निष्क्रामतोश्चन्द्रसूर्ययोर्गतिर्वर्धते तथा तथा मध्ये प्रविशतोस्तेनैव प्रकारेण हीयत इत्यवसेयम् ॥ २५ ॥ अथ सर्वनक्षत्राणां गाथाद्वयेन मुहूर्तगतिकरणमाहएगूणसरुवा, सत्तहिं श्रहिगा उ तिनि ससया । तिभेव य सत्तट्टा, छेत्र पुरा तेसि बोधव्वो । २६ ॥ एएणय भइव्वो, मंडलरासी हविज जं लद्धं । साहोइ मुहुत्तगई, रिक्खाणं मंडले नियमा || २७ || एगूणस० । नक्षत्राणां मण्डलभ्रमिकाल : ' एकोनषष्टिरूपाणि पूर्णा एकोनषष्टिमुहूर्ता इत्यर्थः, सप्ताधिकानि पुनस्त्रीण्यंशशतानि एकस्य मुहूर्तस्य सप्तषष्ट्यधिकशतत्रयभागरूपाणि १९३७, इयता कालेन नक्षत्रं खं खं मण्डलं भ्रम्या पूरयति । अंशस्वरूपं सूत्रेणैवाह - छेदः पुनः 'तेषां ' मुहूर्तानां सप्तषष्ट्यधिकानि त्रीण्येव शतानि बोद्धव्यः ॥ २६ ॥ एए० । ' एतेन च ' अनन्तरोक्तराशिनैकोनषष्टिमुहूर्तादिरूपेण नक्षत्रमण्डलराशिर्भक्तव्यः, तत्करणे यलुब्धं सा भवति प्रतिमुहूर्त गतिर्न - क्षत्राणां मण्डले मण्डले नियमात् । भावना यथा -- एकोनषष्टिर्मुहूर्ता:
――

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72