Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 18
________________ सवृत्तिकं मण्डलप्रकरणम् । ( ११ ) भावस्तथैव वक्रतया परिभ्रमणात् || १५ || अथ चन्द्रसूर्ययोर्मण्डलस्थानादूर्द्धमधश्व संक्रमणनिषेधमाह--- रयणिरदिणयराणं, उड्ढे अ अ अ संकमो नत्थि । मंडलसंकमणं पुण, सब्भंतरबाहिरं तिरियं ॥ १६ ॥ रयाणअर० । ‘रजनिकरदिनकरयोः ' चन्द्रादित्ययोः समभूतलादशीत्यधिकाष्टाशतयोजनेभ्यश्चन्द्रस्य परिपूर्णाष्टशतयोजनेभ्यः सूर्यस्य च ' ऊर्डे ' ऊर्द्धदेशे ' संक्रमः सञ्चरणम् । तथा पूर्वोक्तयोजनेभ्यो ऽघव संक्रमो नास्ति, तथाजगत्स्वाभाव्यात् । तिर्यक्पुनर्मण्डलेषु संक्रमणं भवेत्, किंविशिष्टमित्याह - 'साभ्यन्तरबाह्यं' सहाभ्यन्तरं बाह्यं यस्य येन वा तत्साभ्यन्तरबाह्यम्, किमुक्तंभवति - सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डलेषु संक्रमणं यावत्सर्वबाह्यमण्डलम्, सर्वबाह्याच्च मण्डला - दर्वाकु मण्डलेषु तावत्संक्रमणं यावत्सर्वाभ्यन्तरमिति । इदं विमानापेक्षं न तु तन्मध्यवर्त्तिसुरापेक्षम्, ते तु नन्दीश्वरद्वीपभगवत्समवसरणादिप्वायान्ति ॥ १६ ॥ अथ चन्द्रयोः सूर्ययोश्च सर्वमण्डलस्थयोर्मिथो विष्कम्भान्तरमाह ܕ ससिससि रविरवि अंतर, मज्झे इगलक्ख तिसयसो । साहि दुसयरिपण चय, वहि लक्खो छसयसहिओ ॥ १७ ॥ ससि० । ' मध्ये ' इति सर्वाभ्यन्तरे मण्डले वर्तमानयोः शशिनोः समश्रेण्या परस्परमन्तरं जम्बूद्वीपेऽशीत्यधिके शते योजनानां मध्ये प्रवेशात् षष्ट्यधिकशतत्रययोजनोनं लक्षम्, अङ्कतो यथा - ९९६४० । तत्परिधिः योजनानि ३१५०८९ किञ्चिदधिकानि, यतः ९९६४०

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72