Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
(८)
विनयकुशलविरचितं क्रियन्ते तादृशाश्चत्वारो भागाश्च ३५३० ४, एवंविधान्यन्तराणि चन्द्रयोश्चतुर्दश । तेन जम्बूद्वीपे द्वयोः सूर्ययोश्चन्द्रयोश्च दक्षिणोत्तरायणे कुर्वतोः प्रतिदिनभ्रमिक्षेत्रलक्षणानि निजबिम्बप्रमाणविष्कम्भानि मण्डलानि यथाक्रमं सूर्ययोः १८४ चन्द्रयोः पञ्चदश १५ भवन्ति । तेषां मण्डलानामन्तरालसहितानां विष्कम्भक्षेत्रमानम्-५१० ४६ । तथाहि-सूर्यस्य चतुरशीत्यधिकं शतं मण्डलानाम्, अन्तराणि त्र्यशीत्यधिकं शतम् १८३, एषां विष्कम्भमानं हे द्वे योजने, ते च त्र्यशीत्यधिकशतेन गुण्येते जातानि षट्पष्टयधिकानि त्रीणि शतानि ३६६ । ये च सूर्यसम्बन्धिनोऽष्टचत्वारिंशदेकषष्टिभागाः ४६ ते चतुरशीत्यधिकेन शतेन गुण्यन्ते जातान्यष्टाशीतिशतानि द्वात्रिंशदधिकानि ८८३२, तेषां योजनानयनाथ एकषष्टया भागे हृते लब्धं चतुश्चत्वारिंशं योजनशतं शेषा अष्टचत्वारिंशचैकषष्टिभागा योजनस्य १४ ४४६, एतत्पूर्वराशौ क्षिप्तं जातं च यथोक्तमानम् ५१०४६ । चन्द्रस्य तु मण्डलविष्कम्भः षट्पञ्चाशदेकषष्टिः भागा योजनस्य , ते ५ पञ्चदशगुणिता जाताः ८४०, तेषां योजनानयनार्थमेकषष्टिभागहरणे लब्धाः १३ शेषाः ४७ स्थिताः । मण्डलान्तराणां च प्रत्येकं विष्कम्भमानं पञ्चत्रिंशद्योजनानि त्रिंशदेकषष्टिभागा योजनस्यैकस्यैकषष्टिभागस्य च सप्तधा छिन्नस्य चत्वारो भागाः ३५३०४, पञ्चत्रिंशचतुर्दशगुणिता जातानि . ४९० योजनानि, त्रिंशद्भागाश्चतुर्दशगुणिता जाताः ४२०, सप्तधा छिन्नस्य चत्वारो भागाश्चतुर्दशगुणिता जाताः घट्पञ्चाशत् , ते सप्तभिर्हता लब्धा अष्टावेकषष्टिभागाः, ते च चतुश्शतविंशतौ क्षिप्ता जाताः ४२८ ते एकषष्ट्या हृता लब्धानि योजनानि सप्त शेष एक एकषष्टिभागः

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72