Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha
View full book text
________________
(६)
विनयकुशलविरचितं ते मेरु पडिअडता, पयाहिणावत्तमंडला सव्वे । अणवडिअजोगेहि, चंदा सूरा गहगणा य ॥ ७ ॥ ते मेरू० । 'ते' पूर्वोक्ता नरलोकवर्तिनः सर्वे चन्द्राः सर्वे सूर्याः सर्वे ग्रहगणाः सर्वाणि नक्षत्राणि ध्रुवादिवर्न सर्वे तारकाश्च जम्बूद्वीपगतममुमेव मेरुमनु-लक्षीकृत्य प्रदक्षिणावर्त्तमण्डलाः सन्तो नित्यमहोरात्रं परिभ्रमन्ति, न तु क्षणमात्रं क्वापि कदापि तिष्ठन्ति । गाथोत्तरार्द्धन विशेषमाह-'अणवट्ठिअ' त्ति । चन्द्राः सूर्या ग्रहगणाश्च 'अनवस्थितयोगैः' प्रतिदिनं पृथक् पृथक् मण्डलैः परिभ्रमन्ति, तेन चन्द्रादित्यग्रहाणां मण्डलान्यनवस्थितानि, यथायोगमन्यस्मिन्नन्यस्मिन्मण्डले तेषां संचरिष्णुत्वात् । चकारान्नक्षत्रतारकाणां मण्डलान्यवस्थितानि ज्ञेयानि, प्रतिदिनं तेष्वेव निननिजमण्डलेषु संचरणात् । तथा ध्रुवपार्श्ववर्त्तिनस्तारा ध्रुवमेव परिवर्त्तयन्ति न मेरुम् । ध्रुवाश्चत्वारो जम्बूद्वीपे ज्ञेयाः; यदुक्तं “नमिऊण सजल" अभिधलघुक्षेत्रसमासप्रान्तगाथाया वृत्तौ श्रीहरिभद्रसूरिभिर्यथा--" इह मेरोश्चतुर्दिशं चत्वारो ध्रुवतारा मन्तव्याः, तत्परिवारतारकास्तु तेषामेव तारकाणां चतुर्णा समन्तात्परिभ्रमन्ति न तु मेरोः प्रादक्षिण्येन ” इति ॥५॥ अथ जम्बूद्वीपे चन्द्रादीनां चारक्षेत्रविष्कम्भमानमाह
दीवे असिइसंयं जो-अणाण तीसहिअ तिन्नि सय लवणे । खित्तं पणसयदसहिअ, भागा अडयाल इगसट्टा ॥८॥ दीवे० । 'द्वीपे ' जम्बूद्वीपे चन्द्रयोः सूर्योश्च । क्षेत्रं' चारक्षेत्रं विष्कम्भतोऽशीत्यधिकं शतं १८० योजनानाम् , लवणे च त्रिंश

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72