Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 9
________________ (२) विनयकुशलविरचितं चरीदिभेदेन द्विधा । तत्र चराणां मण्डलादिवरूपमिह वक्ष्य इति ॥१॥ अत्र पूर्व तावत्सा द्वीपद्वयसमुद्रद्वयगतचन्द्रसूर्याणां सङ्ख्यामाह ससिरविणो दो चउरो, बार दुचत्ता विसत्तरी अकमा । जंबूलवणोप्राइसु, पंचसु ठाणेसु नायव्या ॥ २ ॥ ससिर । शशिनो रषयश्च द्वौ चत्वारो द्वादश द्विचत्वारिंशद् द्विसप्ततिर्नम्बूप्रभृतिप्वर्धतृतीयद्वीपेपु लवणकालोदध्योः समुद्रयोश्च पञ्चसु स्थानेषु ज्ञातव्याः । भावना यथा-द्वौ चन्द्रौ द्वौ सूर्यो जम्बूद्वीपे, एवं चत्वारो लवणसमुद्रे, द्वादश धातकीखण्डे, द्विचत्वारिंशत्कालोदधौ, द्विसप्ततिः पुष्करार्ध इति ॥ २ ॥ अथ निखिले नरलोके चन्द्रसूर्याणां सर्वाग्रमाह बत्तीससयं चंदा, बत्तीससयं च सूरिश्रा सययं । समसेणीए सव्व, माणुसखित्ते परिभमंति ॥३॥ बत्तीस । द्वात्रिंशदधिकं शतं चन्द्रा द्वात्रिंशदधिकं शतं सूर्याश्च 'सततं' निरन्तरं अपेरध्याहारात्सर्वेऽपि मनुष्यलोके 'समश्रेण्या' जम्बूद्वीपगतमेरोः परितः पतया परिभ्रमन्ति ॥ ३ ॥ अथ चन्द्रसूर्याणां कियन्त्यः पंक्तयः कथं च संस्थिताः ? इत्याह-- चत्तारि अपंतीयो, चंदाइचाण मणुअलोगम्मि । छावट्ठी छावट्ठी, होई इक्किकिया पंती॥ ४ ॥ चत्ता । इह मनुष्यलोके चन्द्रादित्यादीनां चतस्रः पतयो भवन्ति, - - १ आदिना स्थिरभेदो ग्राह्यः।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72