Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
५
भुवि ॥ २९ ॥ रात्री चौरा: पीडयन्ति, प्रजा भूपाः करैर्दिवा । नीरसामपि शैलक्ष्मामिव दावाग्निभानवः॥३०॥ आधिकारिण एव स्युर्नृपाणामधिकारिणः । लञ्चासेवादिभिर्वश्या, न्यायमार्गानपेक्षिणः ॥ ३१॥ नृपा मिथ्यादृशो हिंस्रा, मृगयादिषु तत्पराः। विप्रादयोऽपि लोभान्धा, लोकानां विप्रलम्भकाः॥ ३२॥ असंयता अविरता, नानाऽनाचारसेविनः । गुरुंमन्यास्तेऽपि विप्राः, पूज्यन्ते भूरिभिर्जनैः॥ ३३ ॥ पाखण्डिनोऽपि विविधैः, पाखण्डैर्भद्रकान् जनान् । प्रतारयन्ति दुःखाब्धेयं निस्तारका इति ॥ ३४ ॥ म्लेच्छमिथ्यागादीनां, खखा- चारे दृढास्थता । आर्हतानां च शुद्धेऽपि, धर्मे न प्रत्ययो दृढः ॥ ३५ ॥ पश्चाग्निमाघस्नानादीन्यन्ये कष्टानि 16 कुर्वते । आईतास्त्वलसायन्ते, सुकरावश्यकादिषु ॥३६॥ यत्याभासा गणं त्यक्त्वा, स्युः केचित् स्वैरचारिणः। श्राद्धा अप्यनुगच्छन्ति, तान् बाला पहिलानिव ॥ ३७ ।। गणस्थिताश्च निर्ग्रन्था, धर्मोपकरणेष्वपि । ममत्वाभिनिवेशेन, स्युः परिग्रह विप्लुताः ॥ ३८॥ आराधयन्ति नो शिष्या, गुरुन् गुणगुरूनपि । विज्ञंमन्या गुरुभ्योऽपि, विनयं न प्रयुञ्जते ॥ ३९ ॥ तनयाश्चावजानन्ति, मातापित्रादिकानिति । जानन्ति किममी तत्त्वं, जराजर्जरवुद्धयः॥४०॥ परस्परं विरुध्यन्ते, खजनाः सोदरादयः। परकीयैश्च सौहाई, कुर्वते हार्ददशिनः ॥४१॥ बाल्ये प्रवाजिताः शिष्याः, पाठिताः शिक्षिताः श्रमात् । गुरोस्तेऽपि प्रतीपाः स्युर्ये कीटाः कुञ्जरीकृताः॥४२॥ प्रहिता ये वणिज्याय, विश्वस्तैरन्यभूमिषु । श्रेष्ठिनां तेऽपि सर्वखं, मुष्णन्त्यायीकृता अपि ॥ ४३ ॥ छलेनाश्वास्य जल्पाद्यैः,क्षत्रियानन्ति वैरिणः । प्रायेणानीतियुद्धानि, कुर्वते मृत्युभीरवः॥४४॥
200300309999
JainEducation
For Private
Personel Use Only
.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106