________________
-
लोकप्रकाशततः परम् । सप्ताशीतिः१० षट्सप्तति ११ रष्टसप्ततिरेव च १२॥ ३॥ चतुर्नवति १३ रेवाष्टौ १४, त्रयः १५
पंचमारक३४ सर्गे सप्त १६ चतुष्टयम् १७। शतं पञ्चदशोपेतं १८, त्रयस्त्रिंशं शतं १९ शतम् २०॥४॥ पञ्चाधिकाऽथं नवति २१ वर्णने पुला
नवतिश्च नवाधिका २२। चत्वारिंशत् २३ क्रमादेते, यथोक्तोदयसूरयः॥५॥श्रीसुधर्मा १ च वज्रश्च २, सूरिः काद्याः यु॥५४५॥ प्रतिपदाभिधः३। हरिस्सहो ४ नन्दिमित्रः ५, शूरसेन ६ स्तथाऽपरः ॥ ६॥ रविमित्रः ७ श्रीप्रभश्च ८, सूरि- गप्रधानाच
मणिरथाभिधः ९ यशोमित्रो १० धनशिखः ११, सत्यमित्रो १२ महामुनिः ॥७॥ धम्मिल्लो १३ विजयानन्द १४ स्तथा सूरिः सुमङ्गलः १५ । धर्मसिंहो १६ जयदेवः १७, सुरदिन्नाभिधो गुरुः १८॥८॥ वैशाख-| १९ श्चाथ कौडिण्य २० सूरिः श्रीमाथुराह्वयः २१ । वणिकपुत्रश्च २२ श्रीदत्त २३, उदयेष्वाद्यसूरयः॥९॥ स्यात्पुष्पमित्रो १ ऽहन्मित्रः २, सूरिवैशाखसंज्ञकः ३ । सुकीर्तिः ४ स्थावरो ५ रथसुतश्च ६ जयमङ्गलः ७ ॥१०॥ ततः सिद्धार्थ ८ ईशानो ९, रथमित्रो १० मुनीश्वरः । आचार्यों भरणीमित्रो ११, दृढमित्राहयोऽपि च १२॥११॥ संगतिमित्रः १३ श्रीधरो १४, मागध १५ श्चामराभिधः १६। रेवतीमित्र १७ सत्कीर्तिमित्री १८ च सुरमित्रकः १९॥ १२॥ फल्गुमित्रश्च २० कल्याण २१ सूरिः कल्याणकारणम् । देवमित्रो २२ दुष्प-18|२५ सह २३, उदयेष्वन्त्यसूरयः॥ १३ ॥ श्रीसुधर्मा च जम्बूश्च, प्रभवः सूरिशेखरः। शय्यम्भवो यशोभद्रः, संभूतिविजयाह्वयः॥१४॥ भद्रबाहुस्थूलभद्रो, महागिरिसुहस्तिनौ। घनसुन्दरश्यामायौं, स्कन्दिलाचार्य इत्यपि ॥ १५॥ रेवतीमित्रधमौ च, भद्रगुप्ताभिधो गुरुः। श्रीगुप्तवनसंज्ञार्यरक्षितौ पुष्पमित्रकः ॥ १६ ॥ प्रथम
५४५||
1 २८
Join Education
a
l
For Private & Personal Use Only
JIRjainelibrary.org
मा