Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 40
________________ लोकप्रकाशे काललोके ३४ सर्गे ॥५५६ ॥ देवतीर्थकृत् । त्रयोविंशोऽनन्तथीयों, जीवो द्वारम (यो नार)दस्य सः ॥४०० ॥ यस्त्वम्बडो महाविदेहे सेत्स्यन्नौपपातिकेऽभिहितः सोऽन्य एव सम्भाव्यत इति स्थानाङ्गवृत्तौ ॥ चतुर्विंशः खातिजीवो, भद्रकृन्नाम तीर्थकृत् । भवि ष्यति चतुर्थारस्यादौ श्रीवृषभोपमः ॥ १ ॥ अयं भाविजिननामक्रमः श्रीवीरचरित्रोद्धृतपद्यबद्धदीवालीकल्पानुसारेण, श्रीजिनप्रभसूरि कृतप्राकृतगद्यदीवाली कल्पाभिप्रायस्त्वेवं-तहओ उदाहुजीवो सुपासो, चउत्थो पोट्टि - लजीवो सयंपभो, पंचमो दढाउजीवो सवाणुभूई, छट्टो कत्तियजीवो देवसुओ, सत्तमो संखजीवो उदओ, अहमो आनंदजीवो पेढालो, नवमो सुनंदजीवो पुहिलो, दसमो सयगजीवो सयकिती, इगारसमो देवईजीवो मुणिसुओ, बारसमो कण्हजीवो अममो, तेरसमो सच्चाईजीवो निक्कसाओ, चउद्दसमो बलदेवजीवो निष्पुलाओ, पन्नरसमो सुलसाजीवो निम्ममो, सोलसमो रोहिणीजीवो चित्तगुत्तो, केई भांति - "कक्किपुत्तो सिमुंजे उद्धारं करिता जिणभवणमंडियं पुहविं काउं अज्जियतित्थयरनामो सग्गं गंतुं चित्तगुत्तो जिणवरो होही, इत्थ य बहुसुयमयं पमाणं, सत्तरसमो रेवईजीवो समाही, अट्ठारसमो सयलजीवो संवरो, तेवीसमो अरजीवो अनंतविरिओ, चडवीसइमो बुद्धजीवो भद्दंकरो" उक्तशेषाः प्राग्वत्, अत्र तृतीयो य उदायी उक्तः स तु स्थानाङ्गसूत्रोक्तवीर शासन निबद्धतीर्थकृन्नामनवजीवान्तःपाती कोणिकपुत्रः यः कोणिकेऽपक्रान्ते पाडलिपुत्रं नगरं न्यवीविशत् यश्च खभवने पर्वदिनेषु सद्गुरूनाहूय परमसंविग्नः पौषधाद्यन्वतिष्ठत्, एकदा च देश निर्धाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना अभव्येन पौषधिकः कङ्कायः कर्त्तिकया कण्ठकर्त्तनेन Jain Education International For Private & Personal Use Only भाविजिनाः अम्मडवृत्तं उदायी २० २५ ॥ ५५६ ॥ २८ Jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106