Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 99
________________ १५ श्रीदेवेन्द्रसूरिः श्रीविजयचन्द्रसूरिः ५२ श्रीरत्नशेखरसूरिः I (द्वौ पट्टधरौ) ५३ श्रीलक्ष्मीसागरसूरिः (श्लो०२१) ४४६ श्रीविद्यानन्दसूरिः श्रीधर्मघोषसूरिः ५४ श्रीसुमतिसाधुसूरिः | (द्वौ पट्टधरौ) (श्लो०१४) ५५ श्रीहेमविमलसूरिः (श्लो० २२) |४७ श्रीसोमप्रभसूरिः (श्लो० १५) ५६ श्रीआनन्द विमलसूरिः । |४८ श्रीविमलप्रभः श्रीपरमानन्दः श्रीपद्मतिलकः श्रीसोमतिलकः (क्रियोद्धारकः) (श्लो० २३-२४) सं० १५८२ (श्लो० २५) (चत्वारः पट्टधराः) ५७ श्रीविजयदानसूरिः (श्लो० १६) *५८ श्रीहीरविजयसूरीशः १९ श्रीचन्द्रशेखरसूरिः श्रीजयानन्दः पट्टधरः-श्रीदेवसुन्दरसूरिः ( अकबरप्रतिबोधकः) (श्लो० २६) (श्लो० १७) (शिष्याः ५) | | ५९ श्रीविजयसेनसूरिः (श्लो०२७) ५० श्रीज्ञानसागरसूरिः श्रीकुलमण्डनसूरिः श्रीगुणरत्नसूरिः ६. श्रीविजयदेवसूरिः ( श्लो० २८) पट्टधरः-सोमसुन्दरः (शिष्याः५) श्रीसाधुरनसूरिः (श्लो०१८) ( देवसूरीयशाखा) ५१ पट्टधरः-श्रीमुनिसुन्दरसूरिः श्रीजयचन्द्रसूरिः श्रीभुवनसुन्दरसूरिः ६१ श्रीविजयसिंहसूरिः ( श्लो० २९) श्रीजिनसुन्दरसूरिः श्रीजिनकीर्तिसूरिः (श्लो०१९-२०) ६२ श्रीविजयप्रभसूरिः (श्लो० ३०) Jain Education International For Private & Personel Use Only m inelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106