Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 97
________________ श्रीमद् ग्रन्थकारप्रशस्तिः s eseene भगवान् महावीरः (श्लोक १) १ श्रीसुधर्मा गणीन्द्रः (निर्ग्रन्थगच्छः) २ श्रीजम्बूखामी. | ३ श्रीप्रभवस्वामी. ४ श्रीशयम्भवसूरिः I (शय्यम्भवभट्टः) ५ श्रीयशोभद्रसूरिः [१] (श्लोक २) 1 ६ श्रीसम्भूतविजयः श्रीभद्रबाहुः (द्वौ पट्टधरौ) (श्लो०३) | ७ श्रीस्थूलभद्रः ८ श्रीमहागिरिः श्रीसुहस्तिः (द्वौ पट्टधरौ) ९ श्रीसुस्थितः श्रीसुप्रतिबुद्धकः ( कोटिकगणः ) (द्वौ पट्टधरौ) (श्लो०४) १. श्रीइन्द्रदिन्नः ११ श्रीदिन्नसूरिः १२ श्रीसिंहगिरिः १३ श्रीवास्वामी. (श्लोक ५) १४ श्रीवज्रसेनः १५ श्रीचन्द्रगुरुः (चन्द्रगच्छ ) १६ श्रीसामन्तभद्रः ( वनवासिगणः) १७ श्रीदेवसूरिः [१] (श्लो०६) १८ श्रीप्रद्योतनसूरिः १९ श्रीमानदेवसूरिः[१] Seececececeaee Join Education in For Private Personal Use Only

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106