Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 43
________________ रामा बलो १ वैजयन्तो २ऽजितो ३ धर्मश्च ४ सुप्रभः५। सुदर्शनः ६ स्यादानन्दो, ७ नन्दनः ८ पद्म ९ इत्यपि ॥१॥ इति प्रागुक्तग्रन्धयोः, प्राकृतदीवालीकल्पे तु-आद्यो वैजयन्तो नवमः संकर्षणाख्यः, शेषं प्राग्वत् ॥ जयंत १ विजए २ भद्दे ३, सप्पभे य ४ सुदंसणे ५। आणंदे ६ णंद ७ पउमे ८, संकरिसणे य ९ अपच्छिमे ॥१॥ इति तु समवायाङ्गे॥ तिलको १ लोहजङ्घश्व २, वज्रजङ्घश्च ३ केसरी ४ । बलि ५ प्रह्लादनामानौ ६, तथा स्यादपराजितः ७॥९॥ भीमः ८ सुग्रीव ९इति च, भाविनः प्रतिकेशवाः । इहापि समवायाङ्गे बलिर्नास्ति, सप्तमो भीमोऽष्टमो महाभीमश्चेति दृश्यते ॥ उत्सर्पिण्यां भविष्यन्तः, शलाकापुरुषा अमी॥१०॥ एकषष्टि| विनोऽमी, अरकेऽत्र तृतीयके । शलाकापुरुषौ च द्वौ, चतुर्थेऽरे भविष्यतः॥११॥ 2 अथ प्रकृतं-सिद्धे जिने चतुर्विशे, चक्रिणि द्वादशे मृते । संख्येयपूर्वलक्षाणि, धर्मनीती प्रवय॑तः॥१२॥ यदुक्तं प्रवचनसारोद्धारे-"उस्सप्पिणि अंतिमजिण तित्थं सिरिरिसहनाहपजाया । संखिजा जावइया तावयमाणं धुवं भविही॥१॥" इह तीर्थप्रवृत्तिकालमानमिदमुक्तं, नीतिरपि पञ्चमारकपर्यन्त इव धर्म यावदेव स्थास्यतीति सम्भाव्यते ॥ क्रमात्कालानुभावेन, स्वल्पखल्पकषायकाः। नापराधं करिष्यन्ति, मनुष्या भद्रकाशयाः॥ १३ ॥ शास्तारोऽपि प्रयोक्ष्यन्ते, न सौम्या दण्डमुल्बणम् । अभावादपराधानां, नापि दण्डप्रयोजनम् ॥१४॥ तेषामल्पापराधानां, दण्डनीतिप्रवर्तकाः । चक्रिवंश्याः कुलकराः, क्रमात्रिःपश्च भाविनः ॥१५॥ तेषां हाकारमाकारधिक्कारा दण्डनीतयः। पञ्चानां प्रथमानां स्युस्तिस्रो मन्त्वनुसारतः ॥१६॥ द्वितीयानां च थास्यतीति सम्भाव्यते ॥प्रयोक्ष्यन्ते, न सौम्या दण्डमालयाः कुलकराः, क्रमात्रि॥१६॥ द्वितीयान Jain Educat i onal For Private & Personal Use Only INw.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106