Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 88
________________ बीजक लोकप्रकाशे पञ्चभिर्दारैः, सूर्येन्द्रोमण्डलादिभिः । चाररीतियोगश्च, दिनवृद्धिक्षयादि च ॥३१॥ ध्रुवराहोः पर्वराहो३७ सर्गे स्तिथ्युत्पत्तेश्च शंसनम् । द्वारैश्च पञ्चदशभिर्नक्षत्राणां निरूपणम् ॥ ३२॥ इत्यादि विंशतितमे, सर्व सर्ग निरूपितम् २० । एकविंशेऽत्र सर्गेऽथ, वर्णनं लवणोदधेः॥ ३३ ॥ सशिखस्य सपातालकुम्भस्य द्वीपशालिनः। ॥५८०॥ सुस्थितादिसुराख्यस्य, चन्द्राकादिद्युतिस्पृशः२१॥३४॥ युग्मम् । धातकीखण्डकालोदवर्णनं पूर्ववत्ततः। द्वाविंशे वर्णितं सर्गे२२, पृथकक्षेत्रादिकीर्त्तनैः॥३५॥ तथैव पुष्करार्द्धस्य, मानुषोत्तरभूभृतः। ततोऽखिलनरक्षेत्रे, क्षेत्र-1 शैलादिसङ्ग्रहः॥ ३६॥ ततः शाश्वतचैत्यानां, सर्वसङ्ख्यानिरूपणम् । त्रयोविंशेऽखिलं सर्ग, विविच्येत्यादि वर्णितम् २३ ॥३७॥ वृक्षेत्रात्परतश्चन्द्रसूर्यादिश्रेणिकीर्तनम् । पुष्कराब्धिक्षीरवरद्वीपाध्यादिनिरूपणम् ॥३८॥ क्रमानन्दीश्वरद्वीपचैत्याद्याख्यानविस्तृतिः । इत्याद्युक्तं चतुर्विशे, खयम्भूरमणावधिः२४ ॥३९॥ पञ्चविंशे स्थिर-1%81 चन्द्रज्योतिश्चक्रव्यवस्थितिः २५ । ऊर्ध्वलोकेऽथ सौधर्मेशानयोर्देवलोकयोः॥४०॥ विमानावलयः पुष्पावकी-2 र्णाश्च यथास्थिति । विमानमानप्रासादपरिपाट्यः सभा अपि ॥ ४१॥ उत्पद्यन्ते यथा देवा, अभिषिच्यन्त एव ते। पूजयन्ति यथा सिद्धान्, यथा भोगांश्च भुञ्जते ॥४२॥ यादृक्खरूपा भाषां च, यां भाषन्ते सुधाभुजः। भवन्ति देव्यो यादृश्यः, सेवन्ते च रतं यथा ॥४३॥ आहारो याहगेषामुच्छ्वासश्च यावदन्तरः।। यथा मनुष्यलोकेऽमी, आयान्ति लेहयन्त्रिताः॥४४॥ प्रेम्णा वशीकृता यान्ति, यावतीषु महीष्वधः। मध्ये महर्धिकं यान्ति, यथाऽवधिदृशो यथा ॥४५॥ लोकपालाग्रमहिषीसामानिकादिशालिनो। शक्तिसम्पद्वि २५ Join Educat i onal For Private & Personel Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106