Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे ३७ सर्गे ॥ ५८१ ॥
Jain Educatio
दितः । जिनानां वृषभादीनां, चरित्रस्य निरूपणम् ॥६२॥ एतस्यामवसर्पिण्यां, वर्णनं जातजन्मनाम् ३२ । त्रयस्त्रिंशे चक्रिविष्णुबलदेवादिसनृणाम् ॥ ६३ ॥ अरस्य पञ्चमस्याथ, स्वरूपेण निरूपणम् । अरेऽस्मिन् पञ्चमे ये चोदयास्तत्सूरयश्च ये ॥ ६४ ॥ तेषां नामानि सर्वाग्रमाचार्यादिमहात्मनाम् । ख्याता ततोऽरके षष्ठे, धर्मोच्छेदादिका स्थितिः ॥ ६५ ॥ गिरेः शत्रुञ्जयस्याथ, वृद्धिहान्यादिशंसनम् । बिलवासिजनावस्थोत्सर्पिण्यां च तथोत्क्रमात् ॥ ६६ ॥ पण्णा नराणां पर्यायवृद्ध्याख्यानं यथाक्रमम् । एतदुत्सर्पिणी भाविजिनचक्यादिकीर्तनम् ॥ ६७ ॥ इत्यादिकं चतुस्त्रिंशे, सर्गे सर्व निरूपितम् ३४ । पञ्चत्रिंशेऽथ पुद्गलपरावर्त्तश्चतुर्विधः ॥ ६८ ॥ औदारिकादिका कार्मणान्ता या वर्गणाऽष्टधा । अनुभागस्पर्द्धकानि, कर्मणां परमाणुषु ॥ ६९ ॥ एषां खरूपं मानं चातीतानागतकालयोः । सम्पूर्णो दिष्टलोकोऽयमित्यादिपरिकीर्त्तने ३५ ॥ ७० ॥ इति दिष्टलोकः ॥
भावलोकेऽथ भावानां षण्णां सम्यग्निरूपणम् । सर्गे षट्त्रिंश इत्येवं, भावलोकः समर्थितः ३६ ॥ ७१ ॥ ॥ इति भावलोकः ॥
एभिर्विचारैर्मणिरत्नसारैः पूर्णः सुवर्णोचदलङ्कृतिश्च । समौक्तिकश्रीर्विबुधादृतोऽयं, ग्रन्थोऽस्तु सिद्ध्यै जिनराजकोशः ॥ ७२ ॥ (उपजातिः) अनाभोगो भूयान्न सदनुभवः शास्त्रविभवो, न सामग्री तादृग् न पहुघटना वाक्यरचना । श्रियं सत्यप्येवं यदयमभजद् ग्रन्थनृपतिः, कृती हेतुस्तत्रोल्लसति सुमनः कोविदकृपा ॥ ७३ ॥ (शिखरिणी) सन्तः शास्त्रसुधार्मिधौतरुचयो ये पूर्णचन्द्राग्रजा, बन्द्यास्तेऽद्य मया कवित्वकुमु दोल्लासेऽनवद्यो -
tional
For Private & Personal Use Only
सर्गाणां बीजकं
२०
२५
॥५८१ ॥
२८
jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106