Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 94
________________ ॥५८३॥ लोकप्रकाशे- पनेतुः, श्रीसोमसुन्दरगुरोरपि पश्च शिष्याः । तत्र खपद्रवियदङ्गणभानुमाली, मुख्योऽन्तिषद्गणधरो मुनिसुँन्दराख्यः ॥ १९ ॥ (वसन्त० ) अन्ये श्रीजयचन्द्रः सूरिः श्रीभुवन सुन्दराहश्च । श्रीजिन सुन्दरसूरिजिनकीर्त्ति चेति सूरीन्द्राः ॥ २० ॥ ( आर्या ) मुनिसुन्दर सूरिपभानुर्गुरुरासीदथ रत्नशेखराख्यः । दधदस्य पदं बभूव लक्ष्मीपदयुक् सागरसूरिरीश्वरार्च्यः ॥ २१ ॥ ( औपच्छन्दः) सुमतिसाधुगुरुस्तदनु प्रभामुदवहद्द्द्घदस्य पदं प्रभुः । पदमदीदिपदस्य च हे युग विमलसूरिरुदात्तगुणोदयः ॥ २२॥ (द्रुत०) पट्टे तस्य बभूवुरुग्रतपसो वैरङ्गिकाग्रेसरा, आनन्दाद्विमलाह्वया गणभृतो भव्योपकारोद्धुराः । ये नेत्रेभशरामृतद्युतिमिते ( १५८२ ) वर्षे क्रियोद्वारतश्चक्रुः खां जिनशासनस्य शिखरे कीर्त्ति पताकामिव ॥ २३ ॥ ( शार्दूल०) प्रमादाभ्रच्छन्नं चरणतरणिं मन्दकिरणं, पुनश्चक्रे दीनं रुचिररुचिरन्दात्यय इव । सृजन् पद्मोल्लासं सुविशदपथश्चन्द्रमधुरो, दिदीपे निष्पङ्कः स इह गुरुरानन्दविमलः ॥ २४ ॥ ( शिखरिणी) विजयँदा नगुरुस्तदनु द्युतिं तपगणेऽधिक भाग्य निधिर्दधौ । श्रुतमहोदधिरेधितसद्विधिर्विधुयशा जिनधर्मधुरन्धरः||२५|| (द्रुतवि०) अभूत्पट्टे तस्योल्लसित विजयो हीरविजयो, गुरुर्गीर्वाणौघप्रथितमहिमाऽस्मिन्नपि युगे । प्रबुद्धो म्लेच्छेशोऽप्यकबरनृपो यस्य वचसा, दयादानोदारो व्यतनुत महीमाईतमयीम् ॥ २६ ॥ ( शिखरिणी ) तदनु विजयसेन सूरिराजस्तपगणराज्यधुरं दधार धीरः । अकबरनृपतेः पुरो जयश्रीर्यमवरीदुरुवादिवृन्ददत्ता ॥ २७ ॥ ( औपच्छन्दः) जयति विजयदेवः सूरिरेतस्य पट्टे, मुकुटमणिरिवोद्यत्कीर्त्तिकान्तिप्रतापः । प्रथितपृथुतपः श्रीः शुद्धधीरिन्द्रभूतेः, प्रतिनिधिरतिदक्षो जङ्गमः कल्पवृक्षः Jain Education For Private & Personal Use Only ग्रन्थक त्प्रशस्तिः 싱 २५ 1146811 २८ tinelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106