Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे॥५८२॥
॥ अथ ग्रन्थकर्तुः प्रशस्तिः॥
ग्रन्थक| श्रेयः श्रीवर्द्धमानो दिशतु शतमखश्रेणिभिः स्तूयमानः, सत्क्ष्माभृत्सेव्यपादः कृतसदुपकृतिर्गोपतिर्नूतनो
प्रशस्तिः वः। कालेऽप्यस्मिन् प्रदोषे कटुकुमतिकुहूकल्पितध्वान्तपोषे, प्रादुष्कुर्वन्ति गावः प्रसूमरविभवा युक्तिमार्ग यदीयाः॥१॥ (स्रग्धरा) तत्पद्देऽथेन्द्रभूतेरनुज उदभवच्छ्रीसुधर्मा गणीन्द्रो, जम्बूस्तत्पदीपः प्रभव इति । भवाम्भोधिनौस्तस्य पट्टे । मूरिः शयम्भवोऽभूत्स मनकजनकस्तत्पदाम्भोजभानुस्तत्पीरावतेन्द्रो जनविदितयशाः श्रीयशोभद्रसूरिः॥२॥ (स्रग्धरा) तत्पभारधुर्यों गणधरवौं श्रियं दधाते द्वौ । सम्भूतविजयसूरिः सूरिः श्रीभद्रबाहुश्च ॥ ३॥ (आर्या ) श्रीस्थूलभद्र उदियाय तयोश्च पट्टे, जातौ महाँगिरिसुहस्तिगुरू ततश्च । पट्टे तयोः श्रियमुभी दधतुर्गणीन्द्रौ, श्रीसुस्थितो जगति सुप्रतिबुद्धकश्च ॥ ४॥ ( वसन्ततिलका) तत्पदृभूषणमणिगुरुरिन्द्रदिन्नः, श्री दिन्नसूरिरथ तस्य पदाधिकारी । पट्टे रराज गुरुसिंहगिरिस्तदीये, खामी च वज्रगुरुरस्य पदे बभूव ॥५॥ (वसन्त०) श्रीवजंसेनसुगुरुर्विभराम्बभूव, पढें तदीयमथ चन्द्रगुरु: पदेऽस्य ।। सामन्तभद्रगुरुरुन्नतिमस्य पट्टे, चक्रेऽस्य पट्टमभजद्गुरुदेवसूरिः ॥६॥ प्रद्योतनस्तदनु तस्य पदे च मानेदेवस्त
॥५८२॥ दीयपदभृद्गुरुमानतुङ्गः। वीरस्ततोऽथ जयदेव इतश्च देवानन्दस्ततश्च भुवि विक्रमसूरिरासीत् ॥७॥ तस्माद्वभूव नरसिंह इति प्रतीतः, सूरिः समुद्र इति पट्टपतिस्तदीयः। सूरिः पदेऽस्य पुनरप्यजनिष्ट मानदेवस्ततश्च विबु
पट्टे तयोः श्रियमूभी दधदिन सूरिरथ तस्य पदाधिकारी बभूव, पटं तदीयम
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106