Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 41
________________ विनाशितः सोऽयमिति, समवायाङ्गसूत्रे तु-महापउमे १ सुरादेवे २, सुपासे य ३ सयंपभे४। सवाणुभूती ५ अरहा, देवगुत्ते ६ जिणुत्तमे ॥ २॥ उदए ७ पेढालपुत्ते य ८, पोहिले ९ सतएति य १०। मुणिसुबते य अरहा ११, सवभावविदू जिणे ॥३॥ अममे १२ णिक्कसाए य १३, णिप्पुलाए य १४ निम्ममे १५। चित्तगुत्ते |१६ समाही य १७, आगमेस्साए होक्खई ॥४॥ संवरे १८ अणिअट्टी य १९, विजए २० विमलेति य २१ । देवोववाए २२ अरहा, अणंतविरिए २३ भद्देति य २४ ॥५॥ इति नामक्रमो दृश्यते, तेषां पूर्वभवनामान्यपि तत्रैवेत्थं दृश्यन्ते-"सेणिअ१ सुपास २ उदए ३ पोटिल अणगार ४ तह ढाऊ ५ अ । कत्ति ६ संखे अ७९ तहा नंद ८ सुनंदे ९ अ सयए अ१०॥१॥ बोद्धवा देवई चेव ११ सचइ १२ तह वासुदेव १३ बलदेवे १४। रोहिणी १५ सुलसा १६ चेव तत्तो खलु रेवती १७ चेव ॥ २॥ तत्तो हवइ सयाली १८ बोद्धवे खलु तहा भयाली य १९। दीवायणे अ २० कण्हो २१ तत्तो खलु नारए चेव २२ ॥३॥ अंबडे अ २३ तहा साईबुद्धे (चरमे) अ २४ होइ बोद्धये । उस्सप्पिणि आगमेस्साए तित्थयराणं तु पुत्वभवा ॥४॥” इति, प्रवचनसारोद्धारे|ऽप्येवं दृश्यते, किं चात्र वासुदेवजीवस्त्रयोदशजिनः प्रोक्तः, अंतकृत्सूत्रे तु द्वादशस्तदुक्तं-"आगमेस्साए उस्सप्पिणीए पुंडेसु जणवएसु सतदुवारे नयरे बारसमो अममो णाम अरहा भविस्सई"त्ति, अत्र द्वादशतीर्थकरोत्पत्तिः साधिकषोडशाब्धिव्यतिक्रमे स्यात्, विमलजिनस्थानीयत्वात्तस्य, ईयांश्च कालो नारकभवाद्यैश्चतुर्भिर्भवैः पूर्वोक्तः सुपूरः स्यात्, त्रयोदशजिनस्तु वासुपूज्यस्थानीयः, तदुत्पत्तिस्तु साधिकषट्चत्वारिंशद Join Educat ional For Private Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106