Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 59
________________ तीनां तु, रसबन्धे विपर्ययः॥ ६८॥ संक्लिश्यमानोऽवरोहेदारोहेच्छुध्यमानकः। उभये च ततस्तुल्याः, सौधसोपानपडिवत् ॥ ६९॥ केवलं क्षपको येष्वध्यवसायेषु संस्थितः। क्षपकश्रेणिमारोहेत्तेभ्यो नासौ निवर्त्तते ॥ ७० ॥क्षपकस्य ततः श्रेष्टाध्यवसायव्यपेक्षया। ऊचिरेऽध्यवसायाः प्रागशुभेभ्योऽधिकाः शुभाः ॥७१॥ एभ्योऽनुभागबन्धस्य, स्थानेभ्योऽनन्तसंगुणाः । एकाध्यवसायोपात्ताः, कर्माहदलिकाणवः ॥७२॥ तेभ्योऽप्यनन्तगुणिताः, कर्माणुषु रसांशकाः। तच्च भावितमेव प्राक, वर्गणास्पर्द्धकोक्तिभिः॥७३॥ तथोक्तं पञ्चसंग्रहे"सेढिअसंखेज्जंसे जोगट्टाणा तओ असंखिजा । पगडीभेया तत्तो ठिइभेया होंति तत्तोऽवि ॥७४ ॥ ठिइबंधज्झवसाया तत्तो अणुभागबंधठाणाणि । तत्तो कम्मपएसाणंतगुणा तो रसच्छेया॥७२॥” ___ अथ प्रकृतं-जीवोऽनुभागबन्धाध्यवसायस्थानकान्यथ । मरणेन स्पृशत्येकः, सर्वाणि निरनुक्रमम् ॥ ७६ ॥ कालेन यावता कालस्तावान् केवलिनोदितः। भावतः पुद्गलपरावर्तों बादर आगमे ॥ ७७ ॥ एतान्येव स्पृश त्येकः, क्रमात्कालेन यावता। भावतः पुद्गलपरावतः सूक्ष्मश्च तावता॥७८॥ अयं भावः-कश्चित्सर्वजघन्येऽङ्गी, 18यः कषायोदयात्मके । वर्तमानोऽध्यवसायस्थाने प्राप्तो मृति ततः ॥ ७९ ॥ भूयसाऽपि हि कालेन, स एवाङ्गी। 18 द्वितीयके । आद्यात्परेऽध्यवसायस्थानके म्रियते यदि ॥८॥ तदेव मरणं तस्य, गण्यते लेख्यके वुधैः। ना न्यान्युत्क्रमभावीनि, तान्यनन्तान्यपि स्फुटम् ॥ ८१॥ कालान्तरे चेद्भूयोऽपि, द्वितीयस्मादनन्तरे । तृतीये म्रियते सोऽध्यवसायस्थानके स्थितः ॥८२॥ तदा तृतीयं मरणं. गण्यते तस्य लेख्यके । त्यक्तकमाणि शेषाणि, लो. प्र. ९६ 16 १४ Join Education Interational For Private Personal Use Only wajainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106