Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 60
________________ लोकप्रकाशे नानन्तान्यपि तान्यहो ॥८३॥ एवं क्रमेण सर्वाणि, तानि कालेन यावता । स्पृश्यन्ते वियमाणेन, तेन संसा- क्षेत्रपदालाकाललोकेरवारिधौ॥ ८४॥ तावान् कालः स्यादनन्तकालचक्रमितो महान् । भावतः पुद्गलपरावतः सूक्ष्मो जिनोदितः वर्लोप३५ सर्गे ॥ ८५॥ क्षेत्रतः पुद्गलपरावत्तों यः सूक्ष्म ईरितः। उपयोगी मार्गणायां, स एवाद्रियते श्रुते ॥ ८६ ॥ तथोक्तंयोगिता जीवाभिगमसूत्रे सान्तमिथ्यादृष्टिस्थितिनिरूपणाधिकारे-"जे से साइए सपज्जवसिए मिच्छद्दिडी से जह॥५६६॥ पणेणं अंतोमुहुत्तं, उक्कोसेणं अणंताओ ओसप्पिणिउस्सप्पिणिओ कालओ, खेत्तओ अवटुं पोग्गलपरिया। देसूण"मित्यादि, येऽन्ये च पुद्गलपरावर्ताः सप्तात्र दर्शिताः। ते स्युः प्ररूपणामात्रं, न काप्येषां प्रयोजनम् | ॥८७॥ बादरेषु चतुर्वेषु, दर्शितेषु यथाविधि । भवन्ति सुगमाः सूक्ष्मा, इत्येवैषां प्रयोजनम् ॥ ८८॥ नन्वत्र पुद्गलपरावर्तोऽणूनां दशान्तरम् । तद्रव्यपुद्गलपरावर्त एवास्ति नापरे ।। ८९ ।। तत्कथं पुद्गलपरावर्त्तशब्दः प्रवतते । क्षेत्रकालादिभेदेषु, ब्रूमहे श्रूयतामिह ॥९॥ परावतः पुद्गलानां, शब्दव्युत्पत्तिकारणम् । प्रवृत्तिहेतुस्त्वनन्तकालचक्रप्रमाणता ॥९१ ॥ बावर्थधर्मों भजतः, शब्दसंबन्धहेतुताम् । शब्दव्युत्पादकः शब्दप्रवृत्तिजनकोऽपि च ॥ ९२॥ यो गच्छति स गौरत्र, शब्दव्युत्पत्तिकृद्गतिः। शृङ्गसास्लादिमत्त्वं तु, खार्थे शब्दप्रवृत्तिकृत् ॥ ९३ ॥ व्युत्पत्तिहेतुसत्त्वेऽपि, प्रवृत्तिहेत्वभावतः । गच्छत्यपि गजाश्वादौ, गोशब्दो न प्रवर्त्तते ॥१४॥ ५६६॥ व्युत्पत्तिहेत्वभावेऽपि, गत्यभावात् स्थिते गवि । प्रवृत्तिहेतुसद्भावात्, गोशब्दोऽसौ प्रवर्तते ॥९५॥ तथा क्षेत्रादिभेदेषु, शब्द एष प्रवर्तते। व्युत्पत्तिहेत्वभावेऽपि, प्रवृत्तेर्हेतुयोगतः॥१६॥ एतच्च पुद्गलपरावर्त्तखरूपं प्रायः २८ For Private Personal Use Only Jain Education ganelorary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106