Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे भावलोके ३६ सर्गे
गुण स्थानेषु भावप्रभेदाः
॥५७६॥
इति क्षायोपशमिकप्रतिभेदा विभाविताः। गुणस्थानेष्वौदयिकप्रतिभेदान् ब्रवीम्यथ ॥ ८२॥ अज्ञानाद्या औदयिका, भावा य एकविंशतिः। सर्वेऽपि ते स्युमिथ्यात्वगुणस्थाने शरीरिणाम् ॥८॥ सास्वादने च मिथ्यात्वं, विना त एव विंशतिः। अज्ञानेन विनैकोनविंशतिर्मिश्रतुर्ययोः॥८४॥ वेदाः ३ कषाया ४ गतयो ४, लेश्या६ श्वासंयमोऽपि १ च । असिद्धत्व २ ममी तुर्यतृतीयगुणयोः स्मृताः॥ ८५॥ एकोनविंशतेरेभ्यो, देवश्वभ्रगती विना। शेषाः सप्तदश ख्याता, गुणस्थाने हि पञ्चमे ॥८६॥ नरतिर्यग्गती लेश्या, असिद्धत्वमसंयमः। वेदाः कषाया इत्येते, स्युर्गुणे देशसंवरे ॥ ८७॥ प्रमत्ते च पञ्चदश, भावा औदयिकाः स्मृताः। उदयेऽत्र भवेतां यन्न तिर्यग्गत्यसंयमौ ॥ ८८॥ अप्रमत्ते द्वादशाद्यलेश्यात्रयविनाकृताः । कषाय ४ वेद ३ नृगति १ध्यन्त्यलेश्यमसिद्धता ॥ ८९॥ नवमाष्टमयोस्तेजःपद्मलेश्य विना दश । नृगत्यसिद्धताशुक्ललेश्यावेदकषायकाः ॥ ९० ॥ लोभः संज्वलनः शुक्ललेश्या नृगत्यसिद्धते । चत्वार एवौदयिका, भवन्ति दशमे गुणे ॥ ९१ ॥ आद्यास्त्रयः कषाया यत्रयो वेदाः षडप्यमी। भावा औदयिकाः सूक्ष्मसंपराये भवन्ति न ॥९२॥ एकादशे विना लोभ, द्वादशेऽपि त्रयोदशे। त्रयोऽन्त्यलेश्यासिद्धत्वमनुष्यगतिलक्षणाः ॥९३ ॥ असिद्धत्वं च नगति। गुणस्थानकेन्तिमे । लेश्या न स्यात्तत्र यस्मादयोगित्वमलेश्यता ॥ ९४ ॥ एवमौदयिका भावा, गुणस्थानेषु भाविताः। तथौपशमिको भावी, भावयामो गुणेष्वथ ॥ ९५॥ सम्यक्त्वमौपशमिकमेकं तुर्यादिपञ्चके । तादृकसम्यक्त्वचारित्रे, नवमादित्रये पुनः॥९६॥ चारित्रमौपशमिकं, नवमादिगुणत्रये । शास्त्रा
२५
॥५७६॥
२८
Jain Education
0
1...
For Private & Personal Use Only
Bjainelibrary.org

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106