Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे बद्धत्वमिति, कार्मणशरीरमप्यनादिकर्मसंतानबद्धमिति चेतनाचेतनयोधर्मसाम्यं, भाष्यकारः पुनरप्यादिग्र- सान्निपाभावलोके
हणं कुर्वन् ज्ञापयत्यत्रानन्तधर्मकमेकं, तत्राशक्याः प्रस्तारयितुं सर्वे धर्माः, प्रतिपदं प्रवचनज्ञेन पुंसा यथासं-तिकप्रभेदाः ३६ सर्गे भवमायोजनीयाः, क्रियावत्त्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवंप्रकाराः सन्ति भूयांस इति ।
__ आद्यः स्यादौपशमिकक्षायिकाख्यसमन्वये । द्वितीयस्त्वौपशमिकक्षायोपशमिकान्वये ॥ ७६ ॥ तृतीयश्चौ॥५७२॥
पशमिकोदयिकाख्यसमागमे । चतुर्थ औपशमिकपारिणामिकसंयुती॥७७॥ क्षायिकक्षायोपशमिकान्वयोत्थस्तु पञ्चमः। क्षायिकौदयिकाभ्यां च, षष्ठो भङ्गः समन्वये ॥७८॥ सप्तमस्तु क्षायिकेण, पारिणामिकसंगमे । अष्टमः स्यादौदयिकक्षायोपशमिकान्वये ॥७९॥ पारिणामिकमिश्राभ्यां, मिश्राभ्यां नवमो मतः। दशमः स्थादौदयिकपारिणामिकयोगजः॥८॥ त्रिकसंयोगजा भंगा, दश तत्रायमादिमः। क्षयक्षयोपशमजोपशमोत्थैः समागतः ॥ ८१॥ क्षायिकौदयिकाख्यौपशमिकाख्यैर्द्वितीयकः । तृतीयश्चौपशमिकक्षयोपशमक्षायिकैः ॥८२॥ औदयिकौपशमिकक्षायोपशमिकः परः। परिणामौपशमिकक्षायोपशमिकैः परः ॥ ८३ ॥ स्यात्षष्ठश्चौपशमिकौदयिकपारिणामिकैः। क्षायिकौदयिकक्षायोपशमिकैस्तु सप्तमः॥८४॥ पारिणामिकमि- २५ श्राख्यक्षायिकैरष्टमः स्मृतः। नवमः स्यादौदयिकक्षायिकपारिणामिकः ॥ ८५॥ पारिणामिकमिश्राख्यौद- ॥५७२॥ यिकैदशमोऽपि च । चतुःसंयोगजाः पञ्च, भङ्गाकास्ते त्वमी श्रुताः॥८६॥ क्षायिकश्चौपशमिका, क्षायोपश
२८ मिकोऽपि च । औदयिकश्चेत्यमीभिर्योंगे प्रथमभङ्गकः॥८७॥क्षायिकोऽयौपशमिका, क्षायोपशमिकाह्वयः।
Jain Education
na
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106