Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 57
________________ तरसच्छेदात्यैः परमाणुभिःप्राप्यते वर्गणाऽऽरब्धा, द्वितीये स्पर्द्धकेऽग्रिमा ॥४१॥ ततः पुनरपि प्राग्वद्रसैकैकलवाधिकैः। परमाणुभिरारब्धा, लभ्यन्ते खलु वर्गणाः॥४२॥ क्रमवृद्धौ रसांशानां, समाप्तानां समाप्यते । द्वितीयं स्पर्द्धकमिति, स्युरनन्तान्यमून्यहो ॥ ४३ ॥ रसांशवृद्धरणुभिरारब्धाश्च यथोत्तरम् । अल्पाणुका वर्गणाः स्युः, स्थापनाऽत्र विलोक्यताम् ॥४४॥ इति प्रतिज्ञातमनुभागस्वरूपं नियूढं । ___ एतेषां चानुभागानां, बन्धस्थानान्यसंख्यशः। तेषां निष्पादका येऽध्यवसायास्तेऽप्यसंख्यशः ॥४५॥ तथाहि-एकप्रादेशिकी श्रेणिर्या लोकस्य घनाकृतेः। असंख्येयतमे तस्या, भागे येऽभ्रप्रदेशकाः॥४६॥ तावन्ति योगस्थानानि, तेभ्योऽसंख्यगुणाधिकाः। तीव्रमन्दादयो भेदा, एकैकप्रकृतेः स्मृताः ॥ ४७ ॥ प्रकृत्योरवधिज्ञानदर्शनावरणाख्ययोः । स्युलॊकानामसंख्यानां, खप्रदेशैर्मिता भिदः॥४८॥ भेदा असंख्या एवानु| पूर्वीष्वपि चतसृषु । एवं भाव्या भिदोऽसंख्याः , प्रकृतिष्वपरास्वपि ॥४९॥ तथोक्तं-"ओहिणाणावरणओ|हिदंसणावरणपगईओ असंखेजलोगागासप्पएसमित्ताओ-असंखेजइभागे जत्तिया आगासपएसा तत्तिया-18| १० ओ” एकैकस्मिन्नुक्तयोगस्थाने प्राप्यन्त एव यत् । सकला बन्धमाश्रित्य, पूर्वोक्ता:प्रकृतेर्भिदः ॥ ५० ॥ ततः प्रकृतिभेदाः प्रागसंख्येयगुणाधिकाः। योगस्थानेभ्यो यदुक्तास्तद्युक्तमुपपद्यते ॥५१॥ उक्तं च-"जोगट्ठाणेहिंतो असंखेजगुणाओ पगईओ, एकेके जोगट्ठाणे वट्टमाणे एयाउ सबाउ बंधइत्तिकाउं" तेभ्यः प्रकृतिभेदे-18॥ भ्यश्चासंख्येयगुणाधिकाः। स्थितिभेदा जघन्याद्या, ज्येष्ठान्ताः क्षणवृद्धितः ॥५२॥ स्थितिर्लघ्वी स्थिति-1| १४ Jain Educ a tional For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106