Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 54
________________ लोकप्रकाशे काललोके ३५ सर्गे ॥५६३॥ स चैकोऽध्यवसायः स्यान्नानावैचित्र्यभाजनम् । अस्मिन्नेकखरूपे हि, भवेत्कर्मापि तादृशम् ॥९७॥ विना|कर्मद्रव्याकारणभेदं हि, कार्यभेदो न संभवेत् । कर्मवैचित्र्यवीजस्य, तदस्यापि विचित्रता॥९८ ॥ अयं विचित्रताग - णां प्रकृतिऽध्यवसायः खयं ब्रजेत् । संक्लेशं वा विशुद्धिं वा, तादृक्सामय्यपेक्षया॥९९॥ सामग्री च द्रव्यक्षेत्रकालभावा- विभाग त्मिका तया । संक्लिष्टो वा विशुद्धो वाऽध्यवसायः शरीरिणाम् ॥ १०॥ कदाप्यष्टविधे बन्धे, हेतुर्भवति कर्हिचित् । सप्तविधे षड् विधे च, कदाऽप्येकविधेऽपि सः॥१॥ उक्तं च-"कहं एगज्झवसायगहियं दलियं 8 अट्टविहाइबंधत्ताए परिणमइ ?, उच्यते-तस्स अज्झवसाणमेव तारिसं जेण अट्टविहाइवंधत्ताए परिणमइ, जहा कुंभगारो मिउपिंडेण सरावाईणि परिणामेइ, तस्स जारिसो परिणामो तेणं परिणामेणं संजुत्तस्स दलियं अट्टविहाइत्ताए परिणमह" प्राग्वच रचनांशानां, सप्तषड्विधवन्धयोः । सर्वत्र वेदनीयांशो, ज्येष्ठोऽन्येषां यथास्थिति ॥२॥ यदा त्वे वेदनीयं, कर्म बनात्यसौ तदा । सर्व योगवशोपातं, दलं तस्यैव भाव्यताम् ॥३॥ तथोक्तं पञ्चसंग्रह-"जं समयं जावइयाई बंधए ताण एरिसविहीए । पत्तेयं पत्तेयं भागे निवत्तए जीवो ॥४॥" बध्नाति मूलप्रकृतीर्यथाऽल्पाल्पास्तथा तथा । प्रदेशबन्धमुत्कृष्टं, कुरुतेऽल्पिष्टमन्यथा ॥५॥न्याय्यमेतच्च खण्डादेर्यथांशः प्राप्यते महान् । विभाजकेषु स्तोकेषु, तेषु भूयस्सु चाल्पकः ॥ ६॥ आहुश्च-"जह जह| KIMEn य अप्पपगईण बंधगो तह तहत्ति उक्कोसे । कुणई पएसबंधं जहन्नयं तस्स वचासे ॥७॥" इह पूर्व कर्मयोग्यवर्गणावर्तिनोऽणवः। खाभाविकरसाठ्याः स्युर्हेतवः सर्वकर्मणाम् ॥ ८॥ यदा तु जीवर्गृह्यन्ते, तदेतेषु किला HainEducation For Private Personal use only Tw.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106