Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 39
________________ सञ्चया रेवती तु सा । षोडशस्तीर्थकृद्रावी, चित्रगुप्तोऽभिधानतः॥ ८५ ॥ गवालिजीवः समाधिर्भावी सप्तदशो जिनः। संवराख्योऽष्टादशोऽर्हन् , भावी जीवश्च गागलेः॥८६॥ एकोनविंशतितमो, जीवो द्वीपायनस्य च । यशोधराख्यस्तीर्थेशो, भविता भवितारकः॥८॥ जिनोऽथ विंशतितमः, कर्णजीवो भविष्यति । जीवोऽहंनारदस्यकविंशो मल्लजिनेश्वरः॥८॥ विद्याधरः श्रावकोऽभूत्, परिव्राडम्बडाभिधः। सोऽन्यदा देशनां श्रुत्वा, वर्द्धमानजिनेशितुः॥८९॥ गच्छन् राजगृहं चम्पानगर्याः प्रभुणोदितः। सुलसाया मम क्षेमकिंवदन्तीं निरू-18 पयेः॥९०॥ इति स्थानाङ्गवृत्ती, कचिद्धर्मलाभमवीवददिति श्रूयते॥ अम्बडोचिन्तयत्पुण्यवतीयं सुलसा सती। संदेशं संदिशत्येवं, यस्यै श्रीनिजगद्गुरुः ॥९१॥ करोम्यस्याः परीक्षां च, गुणस्तस्याः क ईदृशः। ध्यात्वेति | गत्वा तेनोचे, परिव्राइवेषधारिणा ॥ ९२॥ भक्त्या मे भोजनं देहि, धर्मस्ते भविता महान् । ततो जगाद सा शुद्धसम्यक्त्वैकदृढाशया ॥९॥ प्रदत्ते भोजने येभ्यो, धर्मः सञ्जायते महान् । विदिता एव ते भ्रातः!, साधवो |विजितेन्द्रियाः॥९४॥ सोऽन्तरिक्षे ततः पद्मासनासीनो जनान् बहून् । विस्मापयामास मासतपखीति जनार्चितः॥९५॥ लोकः पप्रच्छ भगवंस्तपःपारणयाऽनया। पावयिष्यसि कं धन्यं ?, स प्राह सुलसामिति ॥९६॥ दिष्ट्या तव गृहे भाग्यैस्तपस्वी पारयिष्यति । सुलसोक्ता जनैरूचे, किं नः पाखण्डिकैरिति? ॥९७ ॥ अम्ब-18 डोऽपि तदाकयाचिन्तयद्युक्तमादिशत् । संदेशं जिनराजोऽस्यै, यस्याः सम्यक्त्वमीदृशम् ॥९८॥ ततः परिवृतः पौरैरुपेत्य सुलसागृहे । एनां प्रोक्ताप्तसंदेशः, प्रशशंस मुहुर्मुहुः ॥ १९॥ भविष्यत्यम्बडः सोऽयं, द्वाविंशो चितः ॥ ९५ ॥ लोक पप्रच्या पारयिष्यति । सुलसोक्ताऽस्य, यस्याः सम्यक्त JainEduca .. For Private Personel Use Only Livw.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106