Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 48
________________ वर्गणाष्टकं लोकप्रकाशे विस्रसावशात् । जघन्या ग्रहणाहीं: T: किलौदारिकोचिताः॥१४॥ आभ्यश्चैकैकाणुवृद्धा, मध्यमा ग्रहकाललोके णोचिताः। तावद् ज्ञेया यावदौदारिकार्वोत्कृष्टवर्गणाः ॥१५॥ उत्कृष्टौदारिकाहा॑भ्यश्चैकेनाप्यणुनाधिकाः। ३५ सर्गे भवन्ति पुनरप्यौदारिकानहीं जघन्यतः॥१६॥ ततश्चैकैकाणुवृद्धा, अनीं मध्यमा बुधैः । तावद् ज्ञेया पुन॥५६॥ यविद्, उत्कृष्टाः स्युरनहकाः॥१७॥ एता बह्वणुनिष्पन्नत्वात्सूक्ष्माः परिणामतः। तत औदारिकानाँः, स्थूलस्कन्धोद्भवं हि तत् ॥ १८॥ यथा यथाऽणुभूयस्त्वं, परिणामस्तथा तथा । स्कन्धेषु सूक्ष्मः स्यात्तेषामल्पत्वे स्थूल दृष्यते ॥ १९॥ औदारिकापेक्षयैव, किलैताः प्रचुराणुकाः। स्युः सूक्ष्मपरिणामाश्च, वैक्रियापेक्षया पुनः | ॥२०॥ खल्पाणुजातत्वात्स्थूलपरिणामा अमूस्ततः । वैक्रियानुचिताः सूक्ष्मस्कन्धोत्थं प्रोच्यते हि तत् ॥ २१ ॥ उत्कृष्टौदारिकानहीं, यास्ता एकाणुनाधिका। जघन्या वैक्रियाहाँः स्युस्ततो द्याद्यणुभिर्युताः॥२२॥ मध्यमा वैक्रियाोः स्युस्तदोत्कृष्टकावधि । जघन्यमध्यमोत्कृष्टा, वैक्रियानुचितास्ततः॥ २३ ॥ वैक्रियापेक्षया भूयोऽणुकाः सूक्ष्मा अमूः किल । आहारकापेक्षया च, स्थूलाः स्तोकाणुका इति ॥२४॥ एवमग्रेऽपि भाव्यं ॥ जघन्यमध्यमोत्कृष्टास्तत आहारकोचिताः। तदनहस्तितस्त्रेधा, ततश्च तैजसोचिताः॥ २५॥ ततस्तथैव त्रिविधास्तैजसानुचितास्ततः। त्रेधा भाषोचिता भाषानुचिताश्च ततस्त्रिधा ॥ २६ ॥ आनप्राणोचितास्त्रेधा, तदनहींस्ततस्त्रिधा । मनोऽस्तिदनश्चि, त्रिविधाः स्युस्ततः क्रमात् ॥ २७ ॥ जघन्यमध्यमोत्कृष्टाः, कर्मणामुचितास्ततः । भवन्ति वर्गणास्त्रेधा, याभ्यः कर्म प्रजायते ॥ २८ ॥ इतोऽप्यूचं ध्रुवाचित्तायो याः सन्ति वर्गणाः। ॥५६ ॥ २७ Jain Education B 14dainelibrary.org For Private & Personel Use Only onal

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106