Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 46
________________ कालचक्र लोकप्रकाशे युग्मिनामुच्छ्यादिकम् । तेभ्यः पूर्वेषां तु तेषां, किश्चिदूनोनमेव तत् ॥ ३०॥ एवं पंशुलिकादीनां, वृद्धिरप्यू पाना, धाद्धरप्यू- काललोके ह्यतां स्वयम् । कल्पवृक्षादिभावानां, पर्यायाणां च भूयसाम् ॥ ३१॥ एवं पूर्णे कालचक्रे, पुनरप्यवसर्पिणी। ३४ सर्गेपुनरुत्सर्पिणीत्येवं, कालचक्रं पुनः पुनः॥३२॥उन्नमच विनमच्च सन्ततं, पारिणामिकगुणेन सङ्गतम् । चक्रमेतद सकृद् विवर्तयन्, क्रीडतीव भुवि कालबालकः ॥३३॥ (रथोद्धता) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रा॥५५९॥ न्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गः मापदशेषतां परिमितश्चारुश्चतुत्रिंशता ।। ४३४ ॥ १८ - इति श्रीलोकप्रकाशे चतुस्त्रिंशत्तमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥५५९॥ in Educat onal For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106