SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कालचक्र लोकप्रकाशे युग्मिनामुच्छ्यादिकम् । तेभ्यः पूर्वेषां तु तेषां, किश्चिदूनोनमेव तत् ॥ ३०॥ एवं पंशुलिकादीनां, वृद्धिरप्यू पाना, धाद्धरप्यू- काललोके ह्यतां स्वयम् । कल्पवृक्षादिभावानां, पर्यायाणां च भूयसाम् ॥ ३१॥ एवं पूर्णे कालचक्रे, पुनरप्यवसर्पिणी। ३४ सर्गेपुनरुत्सर्पिणीत्येवं, कालचक्रं पुनः पुनः॥३२॥उन्नमच विनमच्च सन्ततं, पारिणामिकगुणेन सङ्गतम् । चक्रमेतद सकृद् विवर्तयन्, क्रीडतीव भुवि कालबालकः ॥३३॥ (रथोद्धता) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रा॥५५९॥ न्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गः मापदशेषतां परिमितश्चारुश्चतुत्रिंशता ।। ४३४ ॥ १८ - इति श्रीलोकप्रकाशे चतुस्त्रिंशत्तमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥५५९॥ in Educat onal For Private & Personel Use Only jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy