________________
कालचक्र
लोकप्रकाशे युग्मिनामुच्छ्यादिकम् । तेभ्यः पूर्वेषां तु तेषां, किश्चिदूनोनमेव तत् ॥ ३०॥ एवं पंशुलिकादीनां, वृद्धिरप्यू
पाना, धाद्धरप्यू- काललोके ह्यतां स्वयम् । कल्पवृक्षादिभावानां, पर्यायाणां च भूयसाम् ॥ ३१॥ एवं पूर्णे कालचक्रे, पुनरप्यवसर्पिणी। ३४ सर्गेपुनरुत्सर्पिणीत्येवं, कालचक्रं पुनः पुनः॥३२॥उन्नमच विनमच्च सन्ततं, पारिणामिकगुणेन सङ्गतम् । चक्रमेतद
सकृद् विवर्तयन्, क्रीडतीव भुवि कालबालकः ॥३३॥ (रथोद्धता) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रा॥५५९॥
न्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः। काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गः मापदशेषतां परिमितश्चारुश्चतुत्रिंशता ।। ४३४ ॥
१८
-
इति श्रीलोकप्रकाशे चतुस्त्रिंशत्तमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥५५९॥
in Educat
onal
For Private & Personel Use Only
jainelibrary.org