Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600119/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ S SSSSSSSSSA EXSEEEEEEEEEEEEEEEEESH zreSThi devacandra-lAlabhAI jainapustakoddhAre granthAGkaH 86. zrImahopAdhyAyakIrtivijayagaNiziSya-mahopAdhyAya-zrIvinayavijayagaNyupajJaH shriilokprkaashH| (caturthavibhAge saptatriMzattamasargAntaH kAla-bhAva-lokaprakAzaH saprazastikaH sampUrNaH 0000000 - mudraNakArikA-zreSThi-devacandra-lAlabhAI-jainapustakoddhArasaMsthA / prasiddhikArakaH-jIvanacandra-sAkaracandra-jahverI, asyAH kAryavAhakaH / idaM pustakaM mohamayyAM jIvanacanda-sAkaracanda jahverI ityanena "nirNayasAgarayatraNAlaye" kolabhATavIbhyAM 26-28 tase mandire rAmacandra yesU zeDagedvArA mudrayitvA prakAzitam / vIrasambat 2463 vikramasaMvat 1993 khristAbdaH 1937 prathamasaMskaraNam ] paNyam rU.1. [pratayaH 1000 SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSED For Private & Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ [All Rights reserved by the Trustees of the Fund.] asya punarmudraNAyAH sarve'dhikArA etadbhANDAgAra kAryavAha karAyacIkRtAH Printed by Ramchandra Yesu Shedge, at the "Nirnaya-sagar" Press, 26-28, Kolbhat Street, Bombay. Published for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, at the Sheth Devchand Lalbhai Jain Dharmashala (Sri Ratnasagar Jain Bording House), Badekhan Chakla, Gopipura, Surat by Jivanchand Sakerchand Javeri. Page #3 -------------------------------------------------------------------------- ________________ X3XSXSXSXSXX3X3X3X3X3XSXSXSXSXSXSXSXSXSXSXSX Sheth Devchand Lalbhai Jain Pustakoddhar Fund Series: No. 86. SRI LOKAPRAKASA XBXEX3X3X3X3XEXXX Part IV BY SRI VINAYAVIJAYA GANI COMPOSED IN Vikrama Era 1708. Copies 1000] Price Rs. 1-0-0 [A. D. 1937 XEXEXXEXEXEXEXEXEXEXEXEXEXEXEXXEXEXEXEXEXX Jan Education Intematonal For Private Personel Use Only Page #4 -------------------------------------------------------------------------- ________________ PARTS OF SRI LOKAPRAKASA Serial No. Sargas (Chapters) Parts I I-XI XII-XXVII XXVIII-XXXIII XXXIV-XXXVII Subject Dravya Loka prakas'a. Kshetra - A part of Kala , Kala & Bhava >> Jain Education Intematon For Private Personel Use Only Page #5 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #6 -------------------------------------------------------------------------- ________________ onation International saiddhAntikatArkika vaiyAkaraNacakravartinaH N. 8. P. puNyasmaraNAH samasta munimaNDalAgamavAcanAdAtAra AgamoddhArakA AcAryavarya 1008 zrImadAnandasAgarasUrIzvarapAdAH / Page #7 -------------------------------------------------------------------------- ________________ lokaprakAze Amukha. // 3 // vidvavRndamanojJakAvyatatibhiryaH stUyate sarvadA, bhUpAlapratibodhako gurumatiH siddhAntapAraGgamI / vyAkhyAdAnavicakSaNaH zubhaguNairvikhyAtakIrtiH sudhIH, AnandAbdhimunIzvaraM gaNapatiM vande mahAjJAninam // Namo siddhaannN| mahopAdhyAyazrIvinayavijayaviracita-zrIlokaprakAze aamukh| atigahana viSayothI bharapUra zrIlokaprakAza nAmA mahAmanthane cAra vibhAgamA paNa, paripUrNarUpe prajA samakSa mUkatAM parama AjhAda thAya che. zeTha devacanda lAlabhAI jaina pustakoddhAra phaMDa, ke jemAMthI atyAra sudhI amUlya prantho, zrImad AcArya ma0 AnandasAgarajI sUrIzvarAdi munivaryonI mahatakapAvaDe prasiddha karavAmAM AvyAche, tenA 86mA aka tarIke A cothA vibhAgane prasiddha karavAmAM Ave che. | mahopAdhyAya vinayavijayajImahArAjAnuM jIvana, saMzodhaka zrImad AnandasAgarajI sUrIzvarajIno upodghAta, ane viSayAnukrama ityAdi prasiddha karavU hA; parantu yatro, koThAo ane citrono pAMcamo vibhAga bahAra pADavAnI icchA hovAthI AmAM kazuM lIdhuM nathI. cAre vibhAganuM saMzodhana karavA mATe zrImad AnandasAgarajI sUrIzvarajIno, temaja hastaprata ApavA mATe zrIjainAnandapustakAlaya, suratanA kAryavAhakono upakAra mAniye chiye. surata-gopIpurA tA. 26 sapTembara 1936 jIvanacanda sAkaracanda jaherI, saM0 1992 dvitIya bhAdrapada zukla 10 zanivAra. potA ane anya mAnArtha saMcAlako mATe. Jain Educationprn For Private Personel Use Only A w w.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ 9 mahopAdhyAya zrIvinayavijayagaNi-viracita zrIlokaprakAzasya granthAGkaH | 65 prathamavibhAge-ekata ekAdazasargAnto dravyalokaprakAzaH sampUrNaH / II 74 dvitIyavibhAge-dvAdazataH saptaviMzatisargAntaH kSetralokaprakAzaH sampUrNaH / RI 78 tRtIyavibhAge-aSTAviMzatitamataH trayastriMzattamasargAntaH kAlalokaprakAzaH apUrNaH / 86 asmiMzcaturthavibhAge-catustriMzattamAt paJcatriMzattamasargAntaH kAlalokaprakAzaH sampUrNaH, SatriMzattame sarge samagro bhAvalokaprakAzaH, saptatriMzattame ca sargANAM bIjakaM granthakRtaprazastizca / granthaH sampUrNaH / 29602089939392002 Jain Education in For Private Personal use only I rainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ RAAds AAAAN zreSThI devacanda lAlabhAI jahverI. janma 1909 vaikramAbde niryANam 1962 vaikramAbde kArtika zuklaikAdazyAm pauSakRSNatRtIyAyAm (devadIpAvalI-somavAsare) (makarasaGkrAntimandavAsare) sUryapUre. mumbayyAma. UAAZAAR The Late Sheth Devchand Lalbhai Javeri. Born 22nd Nov. 1852 A. D. Surat, Died 13th January 1906 A. D. Bombay. 1-37:-Copies 3000. Page #10 -------------------------------------------------------------------------- ________________ Page #11 -------------------------------------------------------------------------- ________________ // atha zrIkAlalokaprakAze catustriMzattamaH sargaH prArabhyate // ityasyAmavasarpiNyAM, yathoktA uttamA nraaH|vaacyaastthaa'vsrpinnyutsrpinniissvkhilaatu te // 1 // syAtA kiMvavasarpiNyAmAdimau jinckrinnii| tRtIyArakaparyante, pare turake'khilAH // 2 // utsarpiNyAM tu sarve'mI, syustRtIyArake kramAt / paraM turyArakasyAdAvantimau jinacakriNau // 3 // yA dRzyate'vasarpiNyAmAyurdehAdikA sthitiH / utsarpiNImukhe tAham , jinacakryAdidehinAm // 4 // bhAvyamevaM prAtilomyaM, padArtheSvakhilepvapi / utsarpiNyavasarpiNyoLaktyA tu kiyaducyate // 5 // atha prakRtam-ityevamavasarpipayAM, duSSamAsuSamArake / pUrNe sati pravizati, paJcamo duSSamArakaH // 6 // asmin kAle'pi pUrvoktaM, bhUmivRkSAdivarNanam / anusaMdhIyatAM kiMvanantaghnanyUnaparyavam // 7 // syAt saMhananamatrAdau, saMsthAnamapi SaDavidham / vyavacchede kramAdeka, sevaartmvtisstthte||8|| yathA'syAmavasarpiNyAmare'smin prathame gte| divaMgate sthUlabhadre, vajrA~ tacatuSTayam (ardhnaaraacvyucchedokteH)||9|| triMzamabdazataMcAyuH, sthAdatrAdauzarIriNAm / kAlakramAdvIyamAnamante viMzativArSikamA ||10||sshstmitN deha, syAdatrAdau zarIriNAm / ekahastamitaM cAnte, hIyamAnaM yathAkramam // 11 // caturthAraka-101 jAtAnAmiha mokSo'pi saMbhavet / etasminnarake jAtajanmanAMtu bhavenna sH||12|| jAte tu nivANocchede, saMha-18 lo. pra. 920 nanAnusArataH / zarIriNo yathAkarma, syuzcaturgatigAminaH // 13 // durlakSaNe putra iva, varddhamAne'rake'tra c| 200202000202010029000000002023 Jain Education anal For Private Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ lokaprakAze kramAducchedamAyAnti, sadbhAvAH kevalAdayaH // 14 // na mana:paryavajJAnaM, na cAtra paramAvadhiH / kSapakopazamazreNyau, paMcamAraka34 sargenaivamAhArakaM vpuH||15|| labdhi tra pulAkAkhyA, nApyantyaM saMyamatrayam / sAmAyika sthAcchedoSasthApanIyaM ca varNanam kutracit // 16 // nAtra tAdRglabdhimanto, nAhanto na ca cakriNaH / vAsudevAdayo naiva, zalAkApuruSA iha // 542 // IS // 17 // jaatismRtyvdhijnyaanvaikriyodbhaavnaadyH| ye bhAvA avyavacchinnAste'pi kaalaanubhaavtH||18|| bhavanti viralA eva, guNA iva durAtmani / ArhatAnAmapIha syurmatabhedA anekshH||19|| yugmaM // janAHprAyeNa bahulakapAyA durnnypriyaaH| adharmarAgiNo dharmadviSTA maryAdayojjhitAH // 20 // grAmAH zmazAnatulyAH syuAmAbhanagarANi (grAmAbhANi purANi)ca / kuTumbinazcedatulyA, rAjAnazca ymopmaaH||21|| vittaM gRhanti lobhAndhA, mahIpAlA niyoginAm / prajAnAM te'dhamAzcaivaM, mAtsyo nyAyaH pravartate // 22 // uttamA madhyamAcArA, madhyamAzcAntyaceSTitAH / visaMsthulAzca dezAH syuddhabhikSAdyairupadravaiH // 23 // mitaM varSati parjanyo, na varSayapi karhicit / varSatyakAle kAle ca, na janaiHprArthito'pi sH||24|| annaM niSpadyate'nekairupAyaiH sevanAdibhiH / niSpa-2 namapi tat kIrazalabhAyairvinazyati // 25 // vadAnyA dhArmikA nyAyapriyAste nirdhanA jnaaH| anItikAriNo duSTAH, kRpaNAzca dhanairbhUtAH // 26 // nirdhanA bahapatyAH syurdhanino'patyavarjitAH / AkhyA mandAgnayo rugNA, 25 / dRDhAgya(nyA)GgAzca durvidhaaH||27|| dRDhAGgA nIrujo mUrkhAH, kRzAGgAH shaastrvedinH| vilasanti khalAH svairaM, prAyaH // 542 // sIdanti sAdhavaH // 28 // ativRSTiravRSTizca, sUSakAH zalabhAH shukaaH| khacakraM paracakraM ca, syubhUnetItayo ST 27 JainEducational For Private Personal Use Only GSainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ 5 bhuvi // 29 // rAtrI caurA: pIDayanti, prajA bhUpAH karairdivA / nIrasAmapi zailakSmAmiva daavaagnibhaanvH||30|| AdhikAriNa eva syurnRpANAmadhikAriNaH / laJcAsevAdibhirvazyA, nyAyamArgAnapekSiNaH // 31 // nRpA mithyAdRzo hiMsrA, mRgayAdiSu ttpraaH| viprAdayo'pi lobhAndhA, lokAnAM viprlmbhkaaH|| 32 // asaMyatA aviratA, nAnA'nAcArasevinaH / guruMmanyAste'pi viprAH, pUjyante bhuuribhirjnaiH|| 33 // pAkhaNDino'pi vividhaiH, pAkhaNDairbhadrakAn janAn / pratArayanti duHkhAbdheyaM nistArakA iti // 34 // mlecchamithyAgAdInAM, khakhA- cAre dRDhAsthatA / ArhatAnAM ca zuddhe'pi, dharme na pratyayo dRDhaH // 35 // pazcAgnimAghasnAnAdInyanye kaSTAni 16 kurvate / AItAstvalasAyante, sukarAvazyakAdiSu // 36 // yatyAbhAsA gaNaM tyaktvA, syuH kecit svaircaarinnH| zrAddhA apyanugacchanti, tAn bAlA pahilAniva // 37 / / gaNasthitAzca nirgranthA, dharmopakaraNeSvapi / mamatvAbhinivezena, syuH parigraha viplutAH // 38 // ArAdhayanti no ziSyA, gurun guNagurUnapi / vijJaMmanyA gurubhyo'pi, vinayaM na prayuJjate // 39 // tanayAzcAvajAnanti, mAtApitrAdikAniti / jAnanti kimamI tattvaM, jraajrjrvuddhyH||40|| parasparaM virudhyante, khajanAH sodraadyH| parakIyaizca sauhAI, kurvate hArdadazinaH // 41 // bAlye pravAjitAH ziSyAH, pAThitAH zikSitAH zramAt / guroste'pi pratIpAH syurye kITAH kunyjriikRtaaH||42|| prahitA ye vaNijyAya, vizvastairanyabhUmiSu / zreSThinAM te'pi sarvakhaM, muSNantyAyIkRtA api // 43 // chalenAzvAsya jalpAdyaiH,kSatriyAnanti vairiNaH / prAyeNAnItiyuddhAni, kurvate mRtyubhiirvH||44|| 200300309999 JainEducation For Private Personel Use Only .jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ lokaprakAze snuSAH zvazurayoH samyaga, vinayaM na vitanvate / prasAdamucitaM te'pi, vadhUTISu na kurvate // 45 // yaiH sarva- paMcamAraka34 sarge svavyayaiH poSaM, poSamudvAhya vrddhitaaH| tebhyaH pitRbhyo bhinnAH syuH, krodhAndhAH strImukhAH sutAH // 46 // varNanam pravizya hRdayaM patyuH, kharA vakramugdI vdhuuH| pitRputrau pRthakkuryAt, kuJcikevAzu tAlakam // 47 // maataapitro||543|| ravizvAsaH, zvazrUzvazurayoH punH| vizvAsaH paramaH patnIvacasA hanti mAtaram // 48 // nApi puSNanti saMpannAH, pitRmAtrAdipakSajAn / patnIvagyAMzca puSNanti, vittvstraashnaadibhiH||49|| snuSAsuteSu prauDheSu, gRhe viSayaseviSu / sebante viSayAn vRddhAH, pitaro'pi gttrpaaH||50|| valIlulitacarmApi, palitazvetakUrcakaH / kamnaH zlatho'pi no bAlAsudvahan lajjate janaH // 51 // vikrINate mutAH kecihuravasthAH sutAnapi / AsannamRtyaye dadhuH, svaputrI dhanalipsavaH // 52 // rAjAmAtyAdayo ye'pi, nyAyamArgapravartakAH / te parAn zikSayanto'pi, svayaM syurvyabhicAriNaH // 53 // sAkUtoktikaTAkSIdhaiH, stndormuuldrshnaiH| gaNikA iva ceSTante, nistrapAH kula yossitH|| 54 // mAtuH khanaH samakSaM syuH, punAdyA bhaannddvaadinH| zvazurAdisamakSaMca, vadantyevaM snuSA api ST // 55 // baJcakAH khArthaniSThAzca, syumidhaH svajanA api / vRttiM kurvanti vaNijo, dambhaiH kUTatulAdibhiH // 56 // hAniH pratyuta vANijye, duSkarA''jIvikA nRNAm / na ca lAbho'pi saMtuSTistRSNA syAdadhikAdhikA // 57 // // 543 // bahavo durvidhA lokA, khidyntedhnkaangkyaa| viSayANAM tRSNayaiva, pUrayantyakhilaM januH // 58 // rUpacAtuyudAreSu, nijadAreSu satkhapi / paradAreSu manyante, rantvA''tmAnaM guNAdhikam // 59 // syAdakizcitkaro loke, FormernoranraoraemoneROO202012900 25 Jain Education a l For Private & Personel Use Only Navjainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ saralaH satyavAgjanaH / kuTilo vakravAdI ca, prAyaH syaajntaadRtH|| 60 // vezyAvIvAhasImantAdiSu saMsArakarmasu / RNaM kRtvA'pi vittAni, vilasanti ghanA jnaaH|| 61 // caityopAzrayadevA pratiSThAdyutsaveSu tu / upadezaM na zRNvanti, zaktA apyeDamUkavat ||62||shrddhaahaanidrvyhaanirdhrmhaanirythaakrmm / AyurhAnirvapuhAniH, sArahAnizca vastuSu // 33 // kauTilyamagrajaH svalpaM, vettyanalpaM tto'nujH| yathAkaniSThamityevaM, tadvardhatAdhikAdhikam // 64 // mnnimntraussdhiitntraastaadRgmaahaatmyvrjitaaH| devA bhavanti nAdhyakSAH, samyagArAdhitA api // 65 // khalpatucchA'rasaphalAH, sahakArAdayo dumaaH| gomahiSyAdayo'pyalpadugdhAstAnyarasAni ca // 66 // durNayo varddhate kuutttulaadilobhvRddhitH| tataH syurjaladAstucchAH, pRthivI nIrasA ttH|||| 67 // auSadhyastena nissArA, mAnavAnAM tataH kramAt / AyurdehabalAdInAM, parihANiH pravartate // 68 // tathoktaM tandulavaicArike"saMghayaNaM saMThANaM uccattaM AuyaM ca maNuANaM / aNusamayaM parihAyaI osappiNikAladoseNa // 69 // kohamayamAyalobhA osannaM vaDDae ya maNuANaM / kUDatulakUDamANA teNa'NumANeNa sabaMpi // 70 // visamA aja tulAu visamANi ya jaNavaesumANANi / visamA rAyakulAI teNa uvisamAI vaasaaii||71|| visamesu a vAsesu huMti asArAI osahibalAI / osahidobballeNa ya AuM parihAyai narANaM // 72 // " / ___bakuzAca kuzIlAca, syurdvidhaivAtra saadhvH| na syuH pulAkanirgranthasnAtakAH kaaldoptH||73|| yasyAticArapaGkena, cAritraM vakuzaM bhavet / bakuzaH zramaNaH sa syAt, bakuzaM nAma kava'ram / / 74 // sa ca vidhopakaraNadehA- 14 Jain Education a TANI l For Private & Personel Use Only ainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ Seeeeee lokaprakAze // 544 // ticaarbhedtH| Adyastatra baddhe'pi, kAle nirNekti cIvaram // 7 // paridhatte vibhUSAyai, zlakSaNaM sAraM tdiihte| paMcamArakadaNDapAtrAdikaM mRSTaM, kRtazobhaM bibharti ca // 76 // mAtrAdhikaM cehate tat, bkusho'ymihaadimH| anyastu varNane bakunakhakezAdi, vinA kArya vibhUSayan ||77||ykusho dvividho'pyeSa, svasyecchati paricchadam / pANDityAdiyaza:-18 zakuzIlaH kAGkI, sukhazIlaH kriyaalsH|| 78 // tathoktaM paJcaninthyAM -" taha desasabacheyArihehiM sabalehiM sNjuo| bauso / mohakakhayatthamanbhuDio ya sutaMmi bhaNiyaM ca // // 1 // uvagaraNadehacukarakhA riddhijasagAravAsiyA| niccaM / bahusabalacheyajuttA niggaMthA bAusA bhaNiyA // 2 // " zIlaM yasyeha cAritraM, kutsitaM skushiilkH| prati-hA sevAkaSAyAbhyAM, dvividhaH sa prkiirtitH||79|| dvaidho'dhyayaM paJcavidho, jJAnadarzanayorbhavet / tapazcAritrayozcaiva, yathAsUkSme ca taadRshH|| 8 // sa jJAnAdikuzIlo yo, jJAnAdInupajIvati / yathAsUkSmastu sa syAdyaH, prIyate khaprazaMsayA // 8 // jJAnAdiSu kuzIlAH syuH, pazcAmI pratisevayA / kaSAyato'tha jJAnAdikuzIlAn brUmahe parAn | // 82 // yaH kaSAyaiH saMjvalanaistapo jJAnaM ca darzanam / anuyule kaSAyaNa, sa jJAnAdikuzIlakaH // 83 // zApaM yacchaMzca cAritrakuzIlaH syAt kssaaytH| yathAsUkSmazca manasA, yaH krodhAdikaSAyakRt // 84 // yadvA kaSAyaiH 25 krodhAdyairyo jJAnAdivirAdhakaH / kaSAyataH sa jJAnAdikuzIla iha kIrtitaH // 85 // pulAkamiha niHsAraM, dhAnyaM // 544 // tAdRkcaritrayuka / sa labdhipratisevAbhyAM, pulAko dvividhaH smRtH||86|| yatiryayA cakrisainyamapi cUrNayituM kSamaH / labdhiH sA syAtpulAkAkhyA, tAM saGghAdiprayojane // 87 // prayuJjAno bhavellabdhipulAko'nyastu pazcadhA / / 28 For Private Personal use only Jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ Roes.sesectsecessseeeeees jnyaandrshncaaritrlinggsuukssmvibhedtH||88|| yugmam ||jnyaanN doSaiH skhalitAdyaiH, zaGkitAdyaizca darzanam / mUlottarAticAraizca, cAritraM yo virAdhayet // 89 // sa jJAnAdipulAkaH syAtkuryAnniSkAraNaM ca yH| veSAntaraM bhavelliGgapulAkaHsa shrutoditH||90|| yugmam // saMyatA'kalpyavastUnAM, manasA yo nissevkH| sa nirdiSToyathAsUkSmapulAkaH shrutpaargaiH||91|| vinirgato mohanIyakarmAkhyAd granthato'tra yH| sa nigrantho vidhA kSINopazAntamohabhedataH // 92 // zukladhyAnajalaiH snAto, dUraM krmmlojjhitH| sa snAtakaH sayogI cAyogI ceti dvidhA bhavet // 13 // tatazca-arake'siMzca bakuzakuzIlAkhye'pi saMyame / bhavetkrameNApakarSaH, zaktisattvAdihAnitaH // 94 // satyapyevaM bhaveyurye, mUDhAH saGke cturvidhe| dharme ca nAstikAH kAryAste bhavyaiH saGghato bhiH||95 // yathA ghRtA-181 divastUnAM, pUrvakAlavyapekSayA / lehamAdhuryAdihAniryadyapyadhyakSamIkSyate // 96 // tathApi kArya tatsAdhyaM, syA-18 taireva ghRtAdibhiH / na punastatpadanyastaiH, khacchairapi jalAdibhiH // 97 // pUrvarNyapekSayaivaM ca, hInahInaguNairapi / mokSamAgAMcavAptiH syAnnigranthaireva naapraiH||98|| viSame'pi ca kAle'smin, bhavantyeva mhrssyH| nirgranthaiH sadRzAH keciccaturthArakartibhiH // 99 // yathA'sthAmavasarpiNyAmetasmin paJcame'rake / trayoviMzatirAdiSTA, udayAH satatodayaH ||10||viNshtiH 1 prathame tatra, yugprdhaansuuryH| udaye syurdvitIyasmin , trayoviMzatireva te 2||1||tRtiiye'ssttaaddhynvtiH 3, caturthe cASTasaptatiH 4 / paJcasaptati 5 rekonanavatiH 6 zatameva 7 ca // 2 // saptAzIti 8 stathA paJcanavatizca 9 Jain Educa t ional For Private 3 Personal Use Only W ww.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ - lokaprakAzatataH param / saptAzItiH10 SaTsaptati 11 raSTasaptatireva ca 12 // 3 // caturnavati 13 revASTau 14, trayaH 15 paMcamAraka34 sarge sapta 16 catuSTayam 17 / zataM paJcadazopetaM 18, trayastriMzaM zataM 19 zatam 20 // 4 // paJcAdhikA'thaM navati 21 varNane pulA navatizca navAdhikA 22 / catvAriMzat 23 kramAdete, ythoktodysuuryH||5||shriisudhrmaa 1 ca vajrazca 2, sUriH kAdyAH yu||545|| prtipdaabhidhH3| harissaho 4 nandimitraH 5, zUrasena 6 stathA'paraH // 6 // ravimitraH 7 zrIprabhazca 8, sUri- gapradhAnAca maNirathAbhidhaH 9 yazomitro 10 dhanazikhaH 11, satyamitro 12 mahAmuniH // 7 // dhammillo 13 vijayAnanda 14 stathA sUriH sumaGgalaH 15 / dharmasiMho 16 jayadevaH 17, suradinnAbhidho guruH 18 // 8 // vaizAkha-| 19 zcAtha kauDiNya 20 sUriH zrImAthurAhvayaH 21 / vaNikaputrazca 22 zrIdatta 23, udyessvaadysuuryH||9|| syAtpuSpamitro 1 'hanmitraH 2, sUrivaizAkhasaMjJakaH 3 / sukIrtiH 4 sthAvaro 5 rathasutazca 6 jayamaGgalaH 7 // 10 // tataH siddhArtha 8 IzAno 9, rathamitro 10 munIzvaraH / AcAryoM bharaNImitro 11, dRDhamitrAhayo'pi ca 12 // 11 // saMgatimitraH 13 zrIdharo 14, mAgadha 15 zcAmarAbhidhaH 16 / revatImitra 17 satkIrtimitrI 18 ca suramitrakaH 19 // 12 // phalgumitrazca 20 kalyANa 21 sUriH kalyANakAraNam / devamitro 22 duSpa-18|25 saha 23, udyessvntysuuryH|| 13 // zrIsudharmA ca jambUzca, prabhavaH suurishekhrH| zayyambhavo yazobhadraH, sNbhuutivijyaahvyH||14|| bhadrabAhusthUlabhadro, mhaagirisuhstinau| ghanasundarazyAmAyauM, skandilAcArya ityapi // 15 // revatImitradhamau ca, bhadraguptAbhidho guruH| zrIguptavanasaMjJAryarakSitau puSpamitrakaH // 16 // prathama 545|| 1 28 Join Education a l JIRjainelibrary.org mA Page #19 -------------------------------------------------------------------------- ________________ syodayasyeti, viMzatiH sUrisattamAH / trayoviMzatirucyante, dvitIyasyAtha nAmataH // 17 // zrIvajro nAgahastI ca, revatImitra itypi|siNho nAgArjuno bhUtadinnaH kaalksNjnykH||18|| satyamitro hArilazca, jinabhadro gnniishvrH| umAkhAtiH puSpamitraH, saMbhUtiH suurikunyjrH|| 19 // tathA mADharasaMbhUto, dharmaH zrIsaMjJako guruH / jyeSThAGgaH phalgumitrazca, dharmaghoSAhayo guruH|| 20 // sUrivinayamitrAkhyaH, zIlamitrazca revtiH| svapnamitro harimitro, dvitiiyodysuuryH||21||syustryoviNshterevmudyaanaaN yugottmaaH| caturyukte sahasre dve, mIlitAH sarvasaMkhyayA // 22 // ekAvatArAH sarve'mI, sUrayo jgduttmaaH| zrIsudharmA ca jambUzca, khyAtau tadbhavasiddhiko 81 // 23 // anekAtizayopetA, mahAsattvA bhavantyamI // nanti sArddhadviyojanyAM, durbhikSAdInupadravAn // 24 // ekAdaza sahasrAzca, lakSAzca ssoddshaadhikaaH| yugapradhAnatulyAH syuH, sUrayaH pazcamArake // 25 // tathoktaM duSSamArakasaGghastotre-"jugapUvarasarisasUrI, duuriikybhviymohtmpsrN| caMdAmi sola muttara igadasalakkhe sahasse ya // 1 // " 'santu zrIvarddhamAnasthe'tyAdidIvAlIkalpe tu-"jugappahANasamANA egArasa lakkha solasa saha- 10 ssA / sUrIu hu~ti arae paMcamae jAva duppasahe // 3 // " koTInAM paJcapaJcAzallakSAstAvanta eva ca / sahasrAzca zatAH paJca, sarve khAcArasUrayaH // 26 // trayastriMzaca lakSANi, sahasrANAM ctussttyii| catuHzatyekanavatiH, sUrayo madhyamA guNaiH // 27 // asminnevArake'bhUvana , pUrvAcAryA mhaashyaaH| zrIjagaccandrasUryAdyAstapAgacchAnva- 13 1 stotre tu sahassapadasya vyatyayena yojanAt SoDazasahasrottarA ekAdaza lakSA ityarthaH saMpadyeta / Pass9290900202012900000000 Jain Educat i onal For Private & Personel Use Only Sraw.jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ lokaprakAze 34 sarge // 546 // yakrame // 28 // sUrayo bappabhayAkhyA, abhydevsuuryH| hemAcAryAzca malayagiryAdyAzcAbhavan pare // 29 // paMcamAraka| vijayante'dhunA'pyevaM, munayo nykovidaaH| atyugratapasazcArucAritramahimAdbhutAH // 30 // evaM mdhysthyaa| varNane dRSTyA, paryAlocya vikibhiH / na kAryaH zuddhasAdhUnAM, saMzayaH paJcame'rake // 31 // duSamArakaparyantAvadhiH sUryAdayaH sngghshcturvidhH| bhaviSyatyavyavacchinna, ityAdiSTaM jinaiH zrute // 32 // tathoktaM bhagavatyAM-"jaMbUddIve NaM bhaMte dIve bhArahe vAse imIse osappiNIe devANuppiyANa kevaiyaM kAlaM titthe aNusajjissati ?, go0 ! jaMbu0 bhArahe imIse osa0 mamaM ekavIsaM vAsasahassAI titthe aNusajissati" iti bhaga za08 u08, dIvAlIkalpe tUktaM-"vAsANa vIsasahasA navasaya timmAsa paMcadiNa phraa| ikkA ghaDiyA dopala akkhara aDayAla jinndhmmo||1||" paryante tvarakasyAsya, suuridussprshaabhidhH| ranidvayocchrito viMzatyabdajIvI bhaviSyati // 33 // vargAcyutvA samutpanno, gRhe dvAdazavatsarIm / sthitvA sAmAnyasAdhutve, catvAryabdAnyasau shuciH||34|| ca-18 tvAryabdAni sUritve, sthitvA'STAbdAni ca vrate / svargameSyati saudharmamante kRtvA'STamaM kRtii||35|| dazakAlika jItakalpamAvazyakaM ca sH| anuyogadvAravRttInatendro dhAsyati zrutam // 36 // sAdhvI tadA ca phalguzrI, // 546 // zrAvako naagilaabhidhH| satyazrIH zrAvikA ceti, jJeyaH sngghshcturvidhH|| 37 // yataH-"ego sAhU egA ya sAhuNI saDDhao ya saDDI vA / ANAjutto saMgho seso puNa aTThisaMgho u // 38 // " utkRSTaM zrutameteSAM, daza1 arasavirasAAdakavarSaNAdikAlamapasArya syAduktametat / Jain Education na For Private & Personel Use Only IPUjainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ vaikAlikAvadhi / SANmAsikatapastulyaM, SaSThabhaktaM bhaviSyati // 39 // matrIzaH sumukhAbhikhyo, rAjA vimalavAhanaH / bhaviSyatastadA loke, nItimArgapravarttakau // 40 // ayaM duSprasahAcAryopadezena kariSyati / caityasyAntimamuddhAraM, rAjA zrIvimalAcale // 41 // koTyekaikAdaza lakSAH, sahasrANi ca SoDaza / uttamAnAM kSitIzAnAM saMkhyaiSA duSSamArake ||42|| koTayaH paJcapaJcAzallakSAJcApi sahasrakAH / tAvanto'grazatAH paJca paJcapaJcA zadanvitAH // 43 // (666666665) iyanto duSSamAkAle, nirdiSTA sarvasaMkhyayA / navabhiH paJcakairnAmadhAriNo'ghamasUrayaH // 44 // ityarthato dIpAlikAkalpe / evaM ca sarvavarSAvasarpiNISvakhilAkhapi / paJcamAnAmarakANAM yathArha bhAvyatAM sthitiH // 45 // evamuktakharUpasya, paMcamasyArakasya ca / prAnte mUlAd jJAtidharmo, vivAhAdirvilIyate // 46 // dharmo vilIyate zAkyAdyanyapAkhaNDinAmapi / rAjadharmo duSTaziSTa nigrahAnugrahAdikaH // 47 // dharmo'tha zrutacAritralakSaNo'pi vilIyate / sAdhvAdinAze tannAzaH, pAtranAze ghRtAdivat // 48 // tathA cocchidyate vahnirannapAkAdibhissaha / atisnigdhe'tirUkSe ca kAle bhavati naiSa yat // 49 // anatisni dharukSeSu, suSamAduSSamAdiSu / kAleSUtpadyate vahnistatsAdhyAzca kriyA api // 50 // evaM pUrNa paJcame'nantairvarNAdiparyavaiH / hIyamAnaiH pravizati, duSSamAduSSamArakaH // 51 // sa ca kAlo mahAbhISmaH, zUnyo'zeSajanakSayAt / pravarddhamAnaduHkhArttalokahAhAravAkulaH // 52 // tasmin kAle'tikaThinA, dUrodazcitadhUlayaH / vAtA vAnti bhRzaM bhISmA, asahyAH prANahAriNaH // 53 // dhUmAyante dizo'bhIkSNaM, Jain Educatmational 14 Page #22 -------------------------------------------------------------------------- ________________ paSTArakA 34 sagai // 547 // eeeeeeeeeeeeeeeeeeeee prito'tirjkhlaaH| prasRtvarAndhatamasainirAlokA divAnizam // 54 // kAlarokSyeNAraukSyAdasAmahitaM mahaH zItaM muJcati zItAMzuruSNaM coSNakaraH khrH||55|| sUryacandramasAveto, jagatAnupakAriNau / hanta kAlaparAvarte, syAtAM tAveva dukhadau // 56 // srjaadikssaarsdRshrsvaaHpuurvrssinnH| karISarasatulyAmbumuco'mlarasa-ISI vArayaH // 57 // agnivaddAhakRdvArikiro vissmyodkaaH| vajrodakAH prvtaadiprtibhedprbhuussnnvH||58|| vidyutpAtakRto'bhIkSNaM, karkarAdikiro'sakRt / janAnAM vividhavyAdhivedanAmRtyukRjalAH // 59 // tadA caNDA-1 nilodbhuuttiivrdhaaraatipaatinH|krnndrohidhvnikRto'skRddhrssnti vaaridaaH||60|| caturbhiH klaapkN|| eSAM kSArA-2 dimeghAnAMzrIjambUdvIpaprajJaptisUtrakRtyoH kAlamAnamuktaMna dRzyate, 'abhikakhaNaM arasamehA cirasamehA khAramehA khattamehA yAvat vAsaM vAsihiMti' etadvRttAvapi abhIkSNaM punaHpunarityAdi, kAlasaptatau tu eteSAM kAlamAnamevaM dRzyate "to khAraggivisaMbilavijughaNA saga diNANi bahupavaNaM / varisia baharogijalaM kAhaMti samaM girithlaaii||1||" granthAntare tu ete kSArameghAdayo varSazatonakaviMzativarSasahasrapramANaduSSamAkAlAtikrame varSiSyantIti zrIjambUdvIpaprajJaptivRttau dRzyate, ye jagajjIvanAstApacchidaH srvepsitaagmaaH| evaM te'pi pravartante, meghAH kAlaviparyaye // 1 // nagarapAnakheTAdIn, dvipadAMzca catuSpadAn / apadAn khecarAn bhUmicarAnambhazcarAnapi // 547 // // 62 // araNyavAsino dvIpavAsinaH shailvaasinH| vidyAdharAnnaikavidyAsAdhanorjitazaktikAn // 63 // sAn dvitricatuH paJcendriyAMzca sthAvarAnapi / vRkSagulmalatAgucchauSadhI nAtRNAdikAn // 64 // vinA vaitAThyavRSa 25 For Private & Personel Use Only Page #23 -------------------------------------------------------------------------- ________________ lo. pra. 93 bhakUTebhyo'nyAn dharAdharAn / gaGgAsindhvAdisindhubhyaH, parAn sarvAn jalAzrayAn // 65 // vidhvasyetyAdikAn sarvAn, bhAvAMste viSamA ghanAH / bhasmIkurvanti dazasu kSetreSu bharatAdiSu // 66 // paJcabhiH kulakaM / varSanti vaitAtyAdInAmuparyapi ghanA amI / tatrasthA api nazyanti, khecarAstatpurANi ca // 67 // kiMtu te bhUdharAsteSAM, prAsAdAH zikharANi ca / na manAgapi bhidyante, zAzvataM hyavinazvaram // 68 // asmiMzca bharatakSetre, zrIzatruJjayaparvataH / tatrApi kAle bhavitA, zAzvataprAya eva yat // 69 // azItiM yojanAnyeSa, vistRtaH prathame'rake / dvitIye saptatiM SaSTiM, tRtIye kathito'rake // 70 // yojanAni ca paJcAzacurIye paJcame punaH / yojanAni dvAdaza syuH, sapta hastAstato'ntime // 71 // utsarpiNyAM karAH saptArake hyAye dvitIyake / yojanAni dvAdaza syurmAnamevaM pareSvapi // 72 // paJcAzataM yojanAni, mUle yo vistRto'bhavat / dazopari tathA'STocco, viharatyAdime'rhati // 73 // vicchinne'pi hi tIrthe'smin, kUTamasvarSabhAbhidhaM / surArcitaM | sthAstIha, padmanAbha jinAvadhi // 74 // asminnRSabhasenAdyAH, saMkhyAtItA jinezvarAH / nirvANaizca vihAraizca, bahuzo'pAvayan mahIm // 75 // bhAvinaH padmanAbhAyA, arhanto'tra mahAgirau / nijairvihAranirvANaiH, pAvayi Syanti bhedinIm // 76 // varttamAnAvasarpiNyAmasyAM nemijinaM vinA / trayoviMzatirahanto, ninyurenaM kRtArtha| tAm // 77 // paJcabhirmunikoTIbhiH, sahAtra vRSabhaprabhoH / nirvRtazcaitrarAkAyAM, puNDarIko gaNAdhipaH // 78 // caturmAsIM sthitAvatrAjitazAntI jinezvarau / kSetrametadanantAnAM siddhAnAM vizadAtmanAm // 79 // zrInemi 10 14 w.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ lokaprakAze kAlaloke 34 sarge // 548 // gaNabhRnnandiSeNo yAtrArthamAgataH / satprabhAvAzrayaM yatrAjitazAntistavaM vyadhAt // 80 // janakoTau yathAkAmaM, bhojitAyAM yadayate / tadekenopavAsena, sukRtaM siddhabhUdhare // 81 // ityAdyarthataH zrIzatruJjayakalpAdau // prAyaH pApavimuktAH syustiryaJco'tra nivAsinaH / prayAnti sadgatAveva spRSTvainaM zraddhayA girim // 82 // sarveSAmapi tIrthAnAM yAtrayA vizvavarttinAm / yAvadutpadyate puNyaM tAvatsiddhAdriyAtrayA // 83 // yazcaityaM jinabimbaM vA, kArayetsiddhaparvate / sa bhuktvA sArvabhaumatvaM bhaveddevo maharddhikaH // 84 // dhvajaM chatraM patAkAM ca sthAlabhRGgAracAmarAn / vidyAdharo bhaveddattvA rathaM dattvA ca cakrabhRt // 85 // AhurvidyAprAbhRte ca nAmAnyasyaikaviMzatim / yathA'nubhAvaM kRptAni munikharginarAdibhiH // 86 // tathAhuH - "vimalagiri 1 muttinilao 2 situMjo 3 siddhakhitta 4 puMDario 5 / sirisiddhaseharo 6 siddhapaddao 7 tittharAo ya 8 // 1 // bAhubalI 9 marudevo 10 bhagIraho 11 sahasapatta 12 sayapatto 13 / kUDasayaTTuttarao 14 nagAhirAo 15 sahasakamalo 16 // 2 // DhaMko 17 kavaDinivAso 18 lohicco 19 tAlajhau 20 kathaMvRtti 21 / suranaramuNikayanAmo so vimalagirI jaya titthaM // 3 // eSa cAzAzvato nAzAnmUlAnAzAca zAzvataH / tataH sobhayadharmatvAcchAzvataprAya ucyate // 87 // atha prakRtaM - aGgAramurmuraprAyA, bhUmirbhasmamayI tadA / dehibhirduSkarasparzA, satIva vyabhicAribhiH // 88 // kurUpAzca kuvarNAzca, durgandhA duSTalakSaNAH / hInadInakharA duSTagiro'nAdeyabhASitAH // 89 // nirlajjAH klezakapaTavairadro zrIzatruJjaya mAnAdi 20 25 // 548 // 28 Page #25 -------------------------------------------------------------------------- ________________ haparAyaNAH / nirmaryAdA mitho yuddhbdhbndhvisNsthulaaH||90 / / akAryakAriNo nityamanyAyotpAtatatparAH / pitrAdivinayAjJA divyvhaarvivrjitaaH||91|| bhUnA kANAndhayadhirA, nyUnAGgulyAdayaH kRzAH / kuNayaH paGgavaH zyAmAH, kAmArtA bAlyato'pi hi // 92 / / prarUDhaprauDhakaThinaromANaH zUkarAdivat / asaMskRtazmazrukezAH, pravRddhanakharAH khraaH||93 // kRtAntasadRzAH kAlA, nIlIkuNDodgatA iva / sthUlavyaktalasAjAlanaddhAH | sphttitmaulyH||94|| bAlye'pi kapilazvetamUrddhajA valibhiH shlthaaH| azaktA nipataddantA, jarasA jarjarA iva // 95 // ghaToTamukhA vakranAsikAH kuTilekSaNAH / utknndduuyaaHksstshtvigltpuuyshonnitaaH||9|| kharoSTragatayaH saMhananenAntyena nirbalAH / kusaMsthAnA: kupramANAH, kusthaanshynaasnaaH||97 // sadA'pyazucayaH snAnabrahmacaryAdivarjitAH / zAstrasaMskArarahitA, mUrkhA vikRtcessttitaaH||98 // nissattvAzca nirutsAhAH, socchiSTA naSTatejasaH / shiitossnnpvnvyaadhiprmukhaatishtaashryaaH||99|| praskhedamalasandohabIbhatsA dhuulidhuusraaH|bhukrodhmaanmaayaa, lobhmohbhyodyaaH||200|| vratairmUlottaraguNaiH, pratyAkhyAnaizca vrjitaaH|smyktvenaapi rahitAH, prAyaH syurmanujAstadA // 1 // kadAcideSAM keSAMcit , samyaktvaM sambhavatyapi |sNklissttaadhyvsaaysvaadvirtistu na sarvathA ||2||tthoktN bhagavatyAM-'osaNaM dhammasannapabhaTTA', jambUdvIpaprajJaptyAM ca-'osaNaM, dhammasannasammattaparibhaTThA' osannamiti prAyograhaNAtkacitsamyaktvaM prApyate'pIti bhaavH|praayH kcchpmtsyaadimaaNskssaudraadibhojinH| tucchadhAnyAzinaH ke'pi, bahvAhArA bahukSudhaH // 3 // prAyo vipadyotpadyante, tiryakSu Jain Educa t ional For Private Personal Use Only W ww.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ lokaprakAze kAlaloke 34 sarge // 549 // Jain Educatio narakeSu te / tiryagbhyo narakebhyazca te prAyeNa syurAgatAH // 4 // catuSpadA mRgavyAghrasiMhAzvotuvRkAdayaH / pakSiNo DhaGkakaGkAyAH, saraTAyAH sarIsRpAH // 5 // ete'pi sarve narakatiryagdurgatigAminaH / syurmAsabhakSiNaH krUrAdhyavasAyAzca nirdayAH // 6 // SaSThasya cArakasyAdau narA hastadvayocchritAH / hIyamAnAH kramAdante, caikahastocchritA matAH // 7 // utkRSTamAyureteSAmAdau varSANi viMzatiH / ante SoDaza varSANi, hIyamAnaM shnaiH| zanaiH // 8 // tathoktaM- 'solasavIsahavAsaparamAuA samaNAuso' iti zrIjambU0pra0 sUtre, etadvRttAvapi -- iha kadAcit SoDaza varSANi kadAcicca viMzatirvarSANi paramamAyuryeSAM te iti, vIracaritre tu SoDaza strINAM varSANi, viMzatiH puMsAM paramAyuriti // vaitADhyaparvatAdavaggaGgAyAstaTayordvayoH / bilAni syurnava nava, tAvanti sindhukUlayoH // 9 // SaTtriMzati bileSvevaM, dakSiNArddhanivAsinaH / vasanti manujAH pakSipazugodhoragAdayaH // 10 // vaitADhyAtparataH sindhugaGgayoH kUlayordvayoH / SaTtriMzati vileSvete, vasantyuttarapArzvagAH // 11 // dvAsaptatibilAnyevaM, syuH kSetreSu dazakhapi / teSu tiSThanti bIjAni, sarveSAmapi dehinAm // 12 // rathacakrAkSamAtroNDo, rathAdhvamAtra vistRtaH / tadA jalapravAhaH syAt, saritoH sindhugaGgayoH // 13 // tAvadapyudakaM tAsAM bhUribhirmatsyakacchapaiH / AkIrNa paGkilaM bhUrijIvamalpatamAmbukam // 14 // nanu kSullahimavadAdiSu zaileSu naidhate / arakANAM parAvarttastatastajjAtajanmanAm // 15 // gaGgAdInAM nimnagAnAM, hAniH SaSThe'rake katham ? / kiM caivaM kathametAsAM vighaTeta na nityatA ? // 16 // atrocyate - himavatparvatotthasya, hAnirna syAt manAgapi / gaGgAdInAM tional atiduSSa mAvarNanaM 20 25 // 549 // 28 w.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ pravAhasya, khakuNDanirgamAvadhi // 17 // tataH paraM tveSa yathA, zubhakAlAnubhAvataH / nadyantarasaMhasrAnuSaNa varddhate kramAt // 18 // tathA nadyantarAsagAdbharitApAttathA kSiteH / zuSyatyapi pravAho'yaM, duSTakAlAnubhAvataH // 19 // padmAdidanirgacchatpravAhApekSayaiva ca / syAcchAzvatatvametAsA, tato yuktaM yathoditam // 20 // catubhiH kalApakaM / nivasanti manuSyAste, prAgukteSu bileSvatha / bhISmeSu ghoradhvAnteSu, stenAH kArAgRheSviva // 21 // kRtAkAryA iva bahiste hi nAgantumIzate / gopaterutmatApasya, karasaMtApabhIravaH // 22 // nizAyAmapi nezAste, nirgantuM bilato bhiH| asahyaM dadato jADyaM, vidhoItA nizAcarAt // 23 // rajanI gatacandrApi, nizAcaravadhUriva / bhavetprANopaghAtAya, teSAM zItArttivepinAm // 24 // tataH prAtaH pradoSe ca, nAtyuSaNe nAtizItale / nirgacchanti bilebhyaste, zRgAlA iva bhiilvH|| 25 // upetya gaGgAsindhubhyo, gRhItvA matsyakacchapAn / sthale kSipanti pAkAtha, sadyaskA durjarA hi te // 26 // divA taraNitApena, rAtrI zaityena bhUyasA / / teSAmAhArayogyAH syuH, kathitA nIrasAzca te // 27 // mandAlpajaTharAgnInAmapakkAH sarasAzca te / na jIryante'gnyabhAvAca, teSAM pAko'pyasambhavI // 28 // AdAya pUrvanikSiptAna , psAnti te matsyakacchapAn / bhaviSyabhojanArtha ca, nikSipanti punarnavAn // 29 // jIvikA syAtsadA'pyeSAM, yadevaM pApasAdhanam / syustiryaJco nArakAzca, prAyastatte'pi paapinH||30|| sUtre ca prAyaHzabdokteH, kssudraannkRtjiivikH| akliSTAdhyavasAyazca, 1 himavato bharatanaikaTyAt tatra naiva sindhugaMgApravAhahAnyAdi iti naiva kacidAptoktaM / 1 3 Jain Educat i onal For Private & Personel Use Only How.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ lokaprakAzekazcitvarge'pi gcchti||31|| tathAhu:-'osaNNamaMsAhArA macchAhArA khuDDAhArA' ityAdi, tathA 'osaNaM utsarpiNIkAlaloke 8NaragatirikkhajoNiesu uvavajihiti'tti zrIjaMbUna0 suutre| tadA SaDvarSavayaso, garabhaM dadhate striyH| sakRcchaM pravezaH 34 sargesuvate'bhIkSNamapatyAni bahUni taaH|| 32 // bahubhiH putrapautrAdyaiH, klizyante'lpAyuSo'pi te / pApinaH pApi-10 bhivAlaviTcarairviTcarA iva // 33 // yUkAmatkuNalikSAdyA, ye'pyamI kSudrajantavaH / tudanti te'pi duSTAstAna-11 // 55 // jIrNAnnAn gadA iva // 34 // | evaM SaSTherake pUrNe, sNpuuryetaavsrpinnii| utsarpiNI pravizati, tato'muSyA vilakSaNA // 35 // Arambha|samaye yo'yamutsarpiNyA bhavediha / paJcadazAnAM kAlAnAM, sa evAdikSaNo bhavet / / 36 // te cAmI-AvalyA|1''naprANa 2 stoka 3 lava 4 muharta 5 dina 6nizAH7karaNam 8 nakSatra9pakSa 10 mAsa 11tvaMya 12 nAni ca 13 hAyana 14 yuge 15 ca // 37 // (AryA) yadyapi granthAntare RtorASADhAditvena kathanAdatra zrAvaNamAse | RtorArambho na ghaTate, tathApi bhagavatIvRttyuktasya Rtau zrAvaNAditvapakSasyAzrayaNAt na doSa iti jambUpa0 vR0 / evaM ca-nabhaHzyAmapratipadi, karaNe bAlavAbhidhe / utsarpiNI pravizati, nakSatre'bhijidAhvaye // 38 // tadaiva ca pravizati, duSSamaduSSamAbhidhaH / arakaH prathamo'muSyA, utsarpiNyA mukhaadhmH||39|| asmin sarvapa-1 dArthAnAM, varNagandhAdiparyavAHkSaNe kSaNe vivarddhante, prabhRti prthmkssnnaat||40||praagbhaavito'vsrpinnyaaN, yathA'na-15 ntgunnkssyH|vrnnaadiinaamupcyo, bhAvyo'trAnukSaNaM tthaa||4aamnujaaH prAgvadatrApi, bilavAsina eva te| Ayu-IS 27 Jain Educat onal For Private Personel Use Only imaw.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ dehAdiparyAyaiH, kiMtu varddhiSNavaH kramAt // 42 // prathamaM SoDazAbdAni, janAnAmiha jIvitam / varSANi viMzatiM cAnte, varddhamAnaM zanaiH shnaiH||43|| ekahastoccavapuSaH, prathamaM manujA iha / varddhamAnAH kramAdante,IST bhavanti dvikrocchritaaH|| 44 // AhArAdivarUpaM tu, teSAmatrApi pUrvavat / prayAnti durgatAveva, mAMsAhArA amI api // 45 // evamAdye'rake pUrNe, dvitIyaH prvishtyrH|dussssmaakhyHpraatilomyaat, praaguktdussssmopmH||46|| prathame samaye'thAsya, pusskraavrttvaaridH| praadurbhvenmhiimaashvaasynnhnnivaamRtaiH||47|| puSkaraM nAma zastAmbu, tenAvarttayati kssiteH| saMharatyazubhAvasthAM, pusskraavrtksttH||48|| tattatkSetrapramANaH syAdviSkambhAyAmataH sa| ca / tIvrArkatApacchedAya, candrodaya iva kssitH||49|| kSaNAt kSetramabhivyApya, sarvasa mRdu garjati / sAntvaya-2 niva bhUlokaM, duSTameghairupadrutam // 50 // sa cAbhitaH prathayati, vidyuto dyutimAlinIH / zubhakAlapravezArhA, iva mnggldiipikaaH||51|| muzalasthUladhArAbhiH, sa ca varSan divAnizam / nirvApayati bhUpIThaM, svAdukhacchahitodakaH // 52 // sa saptabhirahorAtrai, retaHlehAmRtArdritAm / kSmAM kuryAcchAntasaMtApAM, prANeza iva vallabhAm // 5 // tatastasminnuparate, puSkarAvartakAmbude / prAptavAra iva prAdurbhavati kSIravAridaH // 54 // sapta prAgvadahorAtrAn, so'pi varSan divA'nizam / cArugokSIratulyAmburvarNAdIn janayet kSitau ||55||kssiiraabde virate tasmin , ghRtamegho ghRtodakaH / sapta varSannahorAtrAn , lehaM janayati kssiteH||56|| ahorAtrAMstataH sapta, vrssnnmRtvaaridH| nAnauSadhIjanayati, nAnAvRkSalatAGkurAn // 57||rsmeghsttH saptAhorAtrAn surasodakaH / vanaspatiSu Jain Educat i onal For Private Personal Use Only M ww.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ lokaprakAze kAlo 34 sarge // 551 // 0. erserceaeeserceneeeeesernerserversea tiktAdIna , janayet paJcadhA rasAn // 58 // pazcAnAmeva bhedAnAM, yadraseSu vivakSaNam / tallavaNamadhurayorabhedasya utsarpiNIvivakSayA // 59 // mAdhuryarasasaMsargo, lavaNe sphuTamIkSyate / svAdutvaM lavaNakSepe, bhavet sarvaraseSu yat // 6 // duSamAraka: atyuttamA amI meghAH, pusskraavrtkaadyH| janayanti jagatvAsthyaM, paJceva prmessttinH||61||aadyo'tr zamaye-16 dAha, dvitIyo janayecchubhAn / varNagandharasasparzAn , bhuvaH snehaM tRtIyakaH // 62 // turyo vanaspatIn sarvAn, paJcamastadgatAn rasAn / AhuH prayojanAnyevaM, paJcAnAmapyanukramAt // 63 // tataH krmaadbhvedbhuumibhuuribhirnvpllvaiH| vRkSagucchalatAgulmatRNAdibhiralaGkatA // 64 // tadA prasannA tRptA ca, bhUmi ti navAGkarA / romAJcitevara bhUyiSThakAlena kRtapAraNA // 65 // prAptadhAtukSayA zuSkA, yA mRtevAbhavanmahI / sA punayauvanaM prApi, satkAlena / rsaaynaiH||66|| manoramAM sukhaspA, protphulladrumamaNDitAm / tadA vilokya te bhUmi, modante bilavAsinaH // 67 // tato vilebhyaste mAtRgarbhebhya iva nirgtaaH| apUrvamiva pazyanti, vizvaM prAptamahAsukhAH // 68 // gaNazaste'tha sambhUya, vadantyevaM parasparam / jAto bhoH sukhakRtkAlo, ramaNIyaM ca bhUtalam // 69 // vanaspatibhirebhizca, dlpusspphlaashcitaiH| madhuraiH pAvanaiH pathyairAhAro no bhavatvatha // 7 // ataHparaM ca yaH ko'pi, mtsykuurmaadijaangglaiH| kariSyatyazubhavRtti, sa paapo'smdgnnaadvhiH||71|| tasya nAmApi na grAhya, bIkSaNIya mukhaM na ca / chAyA'pyasya parityAjyA, dUre'GgasparzanAdikam // 72 // iti vyavasthA saMsthApya, te ramante yathA sukham / bhUtale'laGkRte viSvaga, ramyaistRNalatAdibhiH // 73 // kutazcitpuruSAtte'tha, jaatismRtyaadishaalinH| For Private Personal Use Only jainelibrary.org Jain Education Page #31 -------------------------------------------------------------------------- ________________ kSetrAdhiSThAtRdevAdvA, kAlAnubhAvato'pi ca // 74 // te janAH prAptanaipuNyA, vyavasthAmaparAmapi / kurvanti nagaragrAmanikAyaracanAdikAm // 75 // annapAkAhasaMskAravastrAlaGkaraNAnyapi / vIvAharAjanItyAdi, kramAtsarva pravartate // 76 // tathoktaM jambUdvIpaprajJaptivRttau etadarakavarNane-"dvitIyAre purAdinivezarAjanItivyavasthAdikRjAtismArakAdipuruSadvArA vA kSetrAdhiSThAyakadevaprayogeNa vA kAlAnubhAvajanitanaipuNyena vA tasya susambhavatvA"diti ||sstt saMsthAnAni te dadhyuH, kramAtsaMhananAni ca / yAnti karmAnusAreNa, janA gaticatuSTaye // 77 // utkarSAdakasyAdI, te viNshtybdjiivinH| ante ca triMzadadhikazatavarSAyuSo janAH // 78 // Adau syuIikarottuGgavapuSaste tataH kramAt / varddhamAnocchrayA ante, saptahastasamucchritAH // 79 // vrnngndhrssprshjiivitoctvpryvaiH| varddhamAnairvarddhamAnaH, pUrNe'smin duSSamArake // 8 // tRtIyo'raH pravizati, dussssmaasussmaabhidhH| sa praatilomyaatpuurvoktcturthaarksnnibhH||81|| arakasyAsya pakSeSu, gateSu prathamakSaNAt / ekonanavatAvAdyA, jinotpattiH prajAyate // 82 // tathA:-"kAladuge ticautthAraema egUNanavaipakkhesu / sesagaeK sijjhati huti paDhamaMtimajiNiMdA // 83 // " esso'vsrpinniijaatcturvishjinopmH|praayo'nggmaanvaayu:kaantiprbhRtip vaiH|||| ityutsarpiNyavasarpiNyahaccayAdayo'khilAH / prAtilomyAnulomyAbhyAM, bhAvyAstulyA manISibhiH // 85 // mitho'ntaraM tAvadeva, yasyotpattiryadoditA / zeSe'rake'vasarpiNyAM, sotsarpiNyAM gate'rake // 86 // 1 gate'rake'vasarpiNyAM, ysyotpttirydoditaa| zeSe'rake sotsarpiNyAM, svayaM bhAvyA vivekibhiH // 87 // trayo-18 ante, saptahastasAmAnaH pravizati, duSpAekonanavatAvAdyA Jain Education i (o For Private n ainelibrary.org| Personal Use Only e Page #32 -------------------------------------------------------------------------- ________________ lokaprakAze kAlaloke 34 sarge // 552 // viMzatirahantastathaikAdaza ckrinnH| arake'smin bhavantyevaM, sarve'pi keshvaadyH||88|| Ayuratra zataM triMza-12 duSpamasuSamAdAvatrAGginAM bhavet / pUrvakoTimitaM cAnte, varddhamAnaM zanaiH zanaiH // 89 // Adau syuH saptahastocavapuSo maadiipdmmnujaasttH| varddhamAnAH paJcacApazatocAGgAH smRtAH zrute // 90 // evaM pUrNe tRtIye're, caturthaH prvishtyrH| nAbhAdayazca sa prAktanatRtIyAbhaH, suSamAduSSamAbhidhaH // 91 // ekonanavatI pakSeSvatIteSvAdimakSaNAt / caturviMzasyAhato'sminnutpattiH syaajineshituH||92|| arake'smin bhavatyevaM, dvAdazazcakravartyapi / tatpaddhatistu sarvA'pi, vijJeyA pUrvavarNitA // 93 // utsarpiNyAM syustriSaSTiH, zalAkApuruSA iti / dazakSetryAM tRtIyAre, turyArAdyAMzasaMyute // 94 // evaM paJcamaSaSThArAvapi bhAvyau viparyayAt / pUrvoditAvasarpiNyA, dvitIyAcArakopamau // 15 // saca zreNikarAjasya, jIvaH siimntke'dhunaa| narake vartate ratnaprabhAyAM prathamakSitau // 96 // sthiti sa tatra caturazItivarSasahasrikAm / madhyamAmanubhUyAbdaiH, kiyadbhiradhikAM tataH // 97 // pAdamUle bhAratasya, vaitAvyasya mhaagire| deze dUragatakleza, pANDuvarddhanasaMjJake // 98 // zatadvArAbhidhapure, sutaratnaM bhaviSyati / sumataH kulakarasya, bhdraastriikukssismbhvH||99|| zrIvIrapadmanAbhayorantaraM caivaM-"culasI vAsasahassA, vAsA satteva paMca mAsA ya / vIramahApaumANaM aMtarameyaM viyANAhi // 1 // " iti nandIvRttI, idaM vIramahApadmayornirvANo- 552 // tpAdayorantaraM jJeyaM, zreNikarAjajIvasya tu narake kizciduktAntarakAlAdadhikamevAyuH sambhavi, zreNike mRte tu kiyatkAlaM vIrAhata iha vihArAt tAvataHkAlasya tdaayussydhiktvaaditi||s caturdazabhiH khanaH, sUcitaH zakra in Education memona For Private & Personel Use Only Page #33 -------------------------------------------------------------------------- ________________ Colle pUjitaH / janiSyate dine yasmin tasmiMstatra pure'bhitaH // 300 // antarbahizca padmAnAM ratnAnAM cAtibhUyasAm / vRSTirbhaviSyati prAjyA, vArAmiva tapAtyaye // 1 // tataH pitrAdayastasya, muditA dvAdaze dine / kariSyanti mahApadma, iti nAma guNAnugam // 2 // sAdhikASTAdazyasamathainaM sumatiH pitA / sthApayiSyati rAjye khe, tato rAjA bhaviSyati // 3 // rAjyaM pAlayatastasya zakrasyeva mahaujasaH / devo maharddhikAvetya, seviSyete padadvayam // 4 // yakSANAM dAkSiNAtyAnAM pUrNabhadrAbhidhaH prabhuH / mANibhadrazrauttarAhayakSAdhIzaH surezvaraH // 5 // etau dvAvapi yakSendrau prabhostasya kariSyataH / senAnyAviva sainyasya, kAryaM zatrujayAdikam // 6 // sAmantAdistatastasya, zreSThipaurajanAdikaH / mithaH paricchadaH sarvaH sambhUyaivaM vadiSyati // 7 // aho surendrau kurvAte, asyAsmAkaM mahIpateH / senAkAryaM mahAzcarya puNya prAgbhArazAlinaH // 8 // mahApadmanRpasyAtha, devasena iti sphuTam / nAmAstu guNaniSpannaM, dvitIyaM ruciraM tataH // 9 // devasenanRpasyAtha, rAjyaM pAlayataH kramAt / utpatsyate hastiratnaM, caturdantaM mahojvalam // 10 // zakramairAvaNArUDhamiva taM tena hastinA / vizvarataM zatadvArapure vIkSya janAH same // 11 // vadiSyanti mithaste yaddevasenamahIpateH / vAhanaM vimalo hastI, tato vimalavAhanaH // 12 // tRtIyamiti nAmAstu, trinAmaivaM bhaviSyati / mahApadmo devaseno, rAjA vimalavAhanaH // 13 // evaM triMzatamabdAni, rAjyaM bhuktvA mahAzayaH / dAnaM dattvA''dikaM prauDhotsavaiH sa pravrajiSyati // 14 // dvAdazAbdAni sArddhAni, pakSeNAbhyadhikAnyatha / chadmasthatve tapaH kRtvA, sa kevalamavApsyati // 15 // sapratikramaNo Jain Educatornational Page #34 -------------------------------------------------------------------------- ________________ lokaprakAze dharmoM, yathA paJcamahAvrataH / munInAM zrAvakANAMca, dvaadshvrtvndhurH||16|| mahAvIreNa jagade, jgdekhitaavhH| zA utsarpikAlaloke mahApadmo'pi bhagavAMstathA sarva vadiSyati // 17 // yugmam // asya prabhogaNadharA, ekAdaza gaNA nava / zrIvI- NyAM padmanA34 sargeza ravadbhaviSyanti, varNalakSmocchrayAdyapi // 18 // kalyANakAnAM paJcAnAM, tithimAsadinAdikam / zrIvarddhamAna-bhAdijinAH vadbhAvi, padmanAbhaprabhorapi // 19 // sArddhaSaNmAsahInAni, varSANi triMzataM ca sH| pAlayiSyati sarvajJaparyAya // 553 // sursevitH||20|| dvicatvAriMzadabdAni, zrAmaNyamanubhUya ca / dvisaptatyabdasarvAyuH, paramaM padameSyati // 21 // supArtho varddhamAnasya, pitRvyo yaH prabhorabhUt / sUradevAbhidho bhAvI, sa dvitIyo jinottmH|| 22 // poTTilasya ca yo jIvaH, sa tRtIyo bhaviSyati / supArzvanAmA dehAdimAnairne mijinopmH|| 23 // yastu hastinApuravAsI bhadrAsArthavAhIputro dvAtriMzadbhAryAtyAgI vIraziSyaH sarvArthasiddhotpanno mahAvidehAntaH setsyannaupapAtikopAGge (anuttaropapAtikAMge) proktaH sa tvanya eva / jIvo dRDhAyuSasturyo, jino bhAvI svymprbhH| kArtikAtmA ca sarvAnubhUtiH paJcamatIrthakRt // 24 // __ zrAvastyAM zaGkuzatakAvabhUtAM zrAvakottamau / tatra koSTakacaitye ca, zrIvIraH samavAsarat // 25 // bhagavantaM namaskA, zaGkhAdyAH zrAvakA yyuH| tato nivartamAnAMstAn, zrAddhaH zaGkho'bravIditi // 26 // upaskArayata // 553 // prAjyamAhAramazanAdikam / yathA tadadya bhuJjAnAH, pAkSika parva kurmahe // 27 // te ca zaGkhavacaH zrAddhAstatheti pratipedire / zaGkhazca nirmalamatihe gatvA vyacintayat // 28 // na zreyAnadya bhuktvA me, pauSadhaH pAkSike'hani / 999909899909 For Private & Personel Use Only Page #35 -------------------------------------------------------------------------- ________________ tatkurve'poSaNenaiva, vizuddha parvapauSadham // 29 // zaGkhamAgamayante sma, zrAddhAste sjjbhojnaaH| anAgacchati tasmiMzca, tadAhAnAya tagRhe // 30 // zatakAparanAmA drAk, puSkalI zrAvako yayau / zaGkabhAryotpalA cAsya, cakArAbhyAgatocitim // 31 // yugmam / tataH pauSadhazAlAyAM, zaGkhAkhyAyAM viveza saH pratikramyopathikaM, zaGkhazrAvakamityavaka // 32 // siddhamannAdi tacchIghramAgaccha zrAvakabaje / tadbhuktvA'dya yathA parvapauSadhaM pratijAgRmaH | // 33 // Uce zaGkaH pauSadhiko'poSaNenAsmi so'pyatha |nyvedyt tatsarveSAM,tatte bubhujire ttH||34|| zaGko'thApArayitvaiva, pauSadhaM prANamanjinam / prAtaH zrAddhAH pare'pyevaM, zuzruvurdezanAM prbhoH||36|| dezanA'nte zrAvakAste, gatvA zaGkasya sannidhau / avAdiSurupAlambhaM, hyaH saadhvsmaanhiilyH||36|| tatastAna bhagavAnUce, mA zaGkha hIlayantu bho|| sudRSTidRDhadharmA'yaM, suSTu jAgarito nishi||37|| evaM yo varddhamAnena, stutstaadRshprssdi| videhe| setsyamAno'sau, paJcamAGga udiiritH|| 38 // kharge'syAyurapi proktaM, zrute palyacatuSTayam / SaSTho jinastu zrImallijinasthAne bhaviSyati // 39 // tatazca-saMkhyeya eva kAlaH syAdbhAviSaSThajinodaye / tat SaSThajinajIvo yaH, zo'nyaH seti budhyate // 40 // sthAnAGgavRttau svayameva zaDo bhAvitIrthakRttayA proktastadAzayaM na venIti | jIvaH zaGkhasya SaSTho'rhan , bhAvI devshrutaabhidhH| bhaviSyatyudayAkhyo'rhannandIjIvazca sptmH||41|| aSTamo-12 'hen sunandasya, jIva: peDhAlasaMjJakaH / AnandajIvo navamaH, poTillAkhyo jinezvaraH // 42 // dazamaH zataka1 zrIsthAnAGgavRttau hi zaGkhasya bhAvitIrthakRttvoktAvapi na SaSThajinatayoktiH tato nAmAntareNAnyajinapUrvabhavaH syAt // . Jan Educa For Private Personel Use Only Page #36 -------------------------------------------------------------------------- ________________ lokaprakAzesyAtmA, zatakIrtirbhaviSyati / zaGkhasyAyaM sahacaraH, pusskliitypraahvyH|| 43 // zrIhaimavIracaritre tu navamaH zaMkhavRttaM kAlaloke kekasIjIvo dazamastu revatIjIva iti dRshyte|sutaa ceTakarAjasya, sujyeSThA khiikRtvrtaa| AtApanAM karoti sma, bhAvijinAH 34 sarge nirvastrA'ntarupAzrayam // 44 // itaH parivrAT peDhAlo, vidyAsiddhogaveSayan / vidyAdAnocitaM pAtramapazyattA mahA satIm // 4 // yadyasyA brahmacAriNyAH, kukSijastanayo bhavet / tasyAhaH syAttadA vyAghIdagdhasya varNapAtravat | // 554 // // 46 // vicintyaivaM dhUmikayA, vyAmohaM viracayya sH|tdyonaavkssipdviijN,krmaajaatshc daarkH||47|| saha mAtrAanyadA so'gAjinAbhyarNa tadA jinam / vidyAbhRtkAlasandIpaH, komA hanteti pRSTavAn ? // 48 // svAminokte satya kini, tamupetya jahAsa sH| mArayiSyasi mAM tvaM re, ityuktvA'pAtayat padoH // 49 // apahRtyAnyadA sAdhvIsakAzAjanakena sH| samagrA grAhito vidyA, dhIraH sAdhayati sma tAH // 50 // rohiNyA vidyayA vyApAdito janmasu paJcasu / SaSThe janmani SaNmAsAyuSA tuSTA'pi nAdRtA // 51 // prAgjanmasAdhanAtuSTA, bhave'smin saptame ca sA / lalATe vivaraM kRtvA, hRdi tasya viveza ca // 52 // lalATavivaraM tvakSi, jAtaM divyaanubhaavtH| jaghAna kAlasandIpaM, sapeDhAlaM ca dAmbhikam // 53 // prApto vidyAdharendratvaM, natvA sarvAn jinezvarAn / nATyapUjAM prabhoH kRtvA, ramate sma yathAsukham // 54 // mahAdeva iti khyAto, rudra ekAdazaH sa ca / / 25 ekAdazo jino bhAvI, satyakI suvrtaabhidhH||55|| dvArakAdhipatiH kRSNavAsudevo mhrddhikH| bhaktaH // 554 // zrIneminAthasya, saddharmaH zrAvako'bhavat // 56 // aSTAdaza sahasrANi, vandamAno'nyadA munIn / sa vandanena 27 For Private Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ guruNA, samyaktvaM kSAyikaM dadhau // 57 // saptamakSitiyogyAni, duSkRtAnyapavartayan / cakre tRtIyakSmAANi, zatIrthakRnnAma cArjayat // 58 // tathoktaM-"titthayarattaM sammatta khAiyaM sattamIi taiyAe / vaMdaNaeNaM vihiNA baddhaM ca dasArasIheNa // 59 // " kRSNajIvo'mamAkhyaH sa, dvAdazo bhavitA jinH| suraasurnraadhiishprnntkrmpngkjH||60|| vasudevahiNDau tu "kaNho taiyapuDhavIo uccaTTittA bhArahe vAse sayaduvAre nayare pattamaMDaliya bhAvo padhvajaM paDivajiya titthayaranAmaM pa(u)vajittAvemANie uvavajjittA duvAlasamo amamanAmatitthayaro bhavihassai" ityuktamiti jnyeyN||bldevsy jIvo'rhan , nisskssaaystryodshH| kRSNAgrajaHkRSNatIrthe, setsyatItyanya eva sH||61|| bhavasiddhioya bhayavaM sijjhissai knnhtitthNmi|' ityAvazyakaniyuktivacanAt / zrInemicaritre'pi'gacchantyavazyaM te'dhastAt , tvaM gAmI vAlukaprabhAm / zrutveti kRSNo sadyo'pi, nitAntaM vidhuro'bhvt||2|| bhUyo'bhyadhatta sarvajJo, mA viSIda janArdana / tata uddhRtya mayastvaM, bhAvI vaimaaniksttH||63|| utsarpiNyAM prasarpatyAM, shtdvaarpureshituH| jitazatroH suto'haMstvaM, dvAdazo nAmato'mamaH // 64 // brahmalokaM balo gAmI, mayoM bhAvI ttshyutH| tato'pi devatazyutvA, bhAvyatra bharate pumAn // 65 // utsarpiNyAM prasarpantyAmamamAkhyasya ke-16 shv!| tIrthanAthasya te tIrthe, sa mokSamupayAsyati // 66 // bhAvI jIvazca rohiNyA, nisspulaakshcturdshH| jino vRjinahRddevanaradevanatakramaH // 17 // pure rAjagRhe'thAsItprasenajinmahIpateH / nAgAkhyo rathikastasya, | preyasI sulasAbhidhA // 68 // tayA sutArthI svapatiriMdrAdIn mAnayan surAn / anyAM pariNayetyukto, na meneDa For Private & Personel Use Only Page #38 -------------------------------------------------------------------------- ________________ OROR lokaprakAze kAlaloke 34 sagai // 555 // tynttnmnaaH||69|| tasyAH samyaktvaviSayAM, prazaMsAM zakranirmitAm / azraddadhatsaraH ko'pi. manirUpaHmAnimita sametya tAm // 70 // Uce tava gRhe lakSapAkaM tailaM yadasti tat / dIyatAM bhiSajoktaM me, tataH sA mumude bhR-11 sulasAre zam // 72 // AharantyAzca tattUrNa, bhagnaM devena bhAjanam / eka dvitIyaM tRtIyaM, nAkhidyata tthaa'pysau||72|| tata-18 vatIvRttaM stuSTena devena, dvAtriMzadguTikA dde| AsAM prabhAvAd dvAtriMzad, bhavitAraH sutAstava // 73 // prayojane'haM smartavya, ityuktvA sa tirodadhau / sarvAbhirekaH putro'stvityAjahe guTikAstvasau // 74 // dvAtriMzatyatha garbheSu, kurvatsu jaTharavyathAm / smRtaH sa devazcakre drAka, khAsthyaM sA suSuve sutAn // 75 // sA ceyaM sulasA paJcadazo'rhanirma- 20 mAbhidhaH / SoDazo revatIjIvazcitragupto bhaviSyati // 76 // tathAhi-gozAlamuktayA tejolezyayA kRshitaanggkH| anyeArmeTikagrAme, zrIvIraH samavAsarat // 77 // abhUtsalohitaM varcastato vArtA jane'bhavat / gozAlakatapastejodagdho'hana mRtyumeSyati // 78 // tat zrutvA siMhanAmAnamanagAraM mahAravaiH / rudantaM prabhurAhayetyevaM mAha kRpAnidhiH // 79 // tvayA kiM khidyate nAhaM, mariSyAmyadhunA bhuvi / vihRtyAndAn pazcadazAdhyardvAn gantA'smi nitim // 8 // kiM ca tvaM gaccha nagare, revatIzrAvikAgRhe / de kUSmANDaphale ye ca, madartha saMskRte tayA // 81 // tAbhyAM nArthaH kintu bIjapUrapAkaH kRtstyaa|svkRtetN ca nirdoSameSaNIyaM samAhara // 82 // tatazca muninA tena, yAcitA revatI mudA / kRtArtha manyamAnA khaM, dadau tasmai tadauSadham // 8 // bhaga // 555 // vAnapi nIrAgamanAstadudare'kSipat / tatkSaNAt kSINarogo'bhUt, saMghaH sarvazca pipriye // 84 // arjitAnekasukRta zAlakatapasyAmaMdikagrAme, zrIvAsI bhaviSyati // 7 matA tyevaM sAha kRpAnidhAna mRtyumeSyati mavAsarat // 77 // abhUtsAhi gozAlamuktayalasA patradazo'hanimaH / / en Education Internal For Private Personel Use Only Page #39 -------------------------------------------------------------------------- ________________ saJcayA revatI tu sA / SoDazastIrthakRdrAvI, citrgupto'bhidhaantH|| 85 // gavAlijIvaH samAdhirbhAvI saptadazo jinH| saMvarAkhyo'STAdazo'rhan , bhAvI jIvazca gaagleH||86|| ekonaviMzatitamo, jIvo dvIpAyanasya ca / yazodharAkhyastIrthezo, bhavitA bhvitaarkH||8|| jino'tha viMzatitamaH, karNajIvo bhaviSyati / jIvo'haMnAradasyakaviMzo mlljineshvrH||8|| vidyAdharaH zrAvako'bhUt, privraaddmbddaabhidhH| so'nyadA dezanAM zrutvA, vrddhmaanjineshituH||89|| gacchan rAjagRhaM campAnagaryAH prbhunnoditH| sulasAyA mama kSemakiMvadantIM nirU-18 pyeH||90|| iti sthAnAGgavRttI, kaciddharmalAbhamavIvadaditi shruuyte|| ambaDocintayatpuNyavatIyaM sulasA stii| saMdezaM saMdizatyevaM, yasyai zrInijagadguruH // 91 // karomyasyAH parIkSAM ca, guNastasyAH ka iidRshH| dhyAtveti | gatvA tenoce, parivrAiveSadhAriNA // 92 // bhaktyA me bhojanaM dehi, dharmaste bhavitA mahAn / tato jagAda sA zuddhasamyaktvaikadRDhAzayA // 9 // pradatte bhojane yebhyo, dharmaH saJjAyate mahAn / viditA eva te bhrAtaH!, sAdhavo |vijitendriyaaH||94|| so'ntarikSe tataH padmAsanAsIno janAn bahUn / vismApayAmAsa mAsatapakhIti jnaarcitH||95|| lokaH papraccha bhgvNstpHpaarnnyaa'nyaa| pAvayiSyasi kaM dhanyaM ?, sa prAha sulasAmiti // 96 // diSTyA tava gRhe bhAgyaistapasvI pArayiSyati / sulasoktA janairUce, kiM naH pAkhaNDikairiti? // 97 // amba-18 Do'pi tadAkayAcintayadyuktamAdizat / saMdezaM jinarAjo'syai, yasyAH samyaktvamIdRzam // 98 // tataH parivRtaH paurairupetya sulasAgRhe / enAM proktAptasaMdezaH, prazazaMsa muhurmuhuH // 19 // bhaviSyatyambaDaH so'yaM, dvAviMzo citaH // 95 // loka papracyA pArayiSyati / sulasoktA'sya, yasyAH samyakta JainEduca .. For Private Personel Use Only Livw.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ lokaprakAze kAlaloke 34 sarge // 556 // devatIrthakRt / trayoviMzo'nantathIyoM, jIvo dvArama (yo nAra)dasya saH // 400 // yastvambaDo mahAvidehe setsyannaupapAtike'bhihitaH so'nya eva sambhAvyata iti sthAnAGgavRttau // caturviMzaH khAtijIvo, bhadrakRnnAma tIrthakRt / bhavi Syati caturthArasyAdau zrIvRSabhopamaH // 1 // ayaM bhAvijinanAmakramaH zrIvIracaritroddhRtapadyabaddhadIvAlIkalpAnusAreNa, zrIjinaprabhasUri kRtaprAkRtagadyadIvAlI kalpAbhiprAyastvevaM-tahao udAhujIvo supAso, cauttho poTTi - lajIvo sayaMpabho, paMcamo daDhAujIvo savANubhUI, chaTTo kattiyajIvo devasuo, sattamo saMkhajIvo udao, ahamo AnaMdajIvo peDhAlo, navamo sunaMdajIvo puhilo, dasamo sayagajIvo sayakitI, igArasamo devaIjIvo muNisuo, bArasamo kaNhajIvo amamo, terasamo saccAIjIvo nikkasAo, cauddasamo baladevajIvo niSpulAo, pannarasamo sulasAjIvo nimmamo, solasamo rohiNIjIvo cittagutto, keI bhAMti - "kakkiputto simuMje uddhAraM karitA jiNabhavaNamaMDiyaM puhaviM kAuM ajjiyatitthayaranAmo saggaM gaMtuM cittagutto jiNavaro hohI, ittha ya bahusuyamayaM pamANaM, sattarasamo revaIjIvo samAhI, aTThArasamo sayalajIvo saMvaro, tevIsamo arajIvo anaMtavirio, caDavIsaimo buddhajIvo bhaddaMkaro" uktazeSAH prAgvat, atra tRtIyo ya udAyI uktaH sa tu sthAnAGgasUtroktavIra zAsana nibaddhatIrthakRnnAmanavajIvAntaHpAtI koNikaputraH yaH koNike'pakrAnte pADaliputraM nagaraM nyavIvizat yazca khabhavane parvadineSu sadgurUnAhUya paramasaMvignaH pauSadhAdyanvatiSThat, ekadA ca deza nirdhATitaripurAjaputreNa dvAdazavArSikadravyasAdhunA abhavyena pauSadhikaH kaGkAyaH karttikayA kaNThakarttanena bhAvijinAH ammaDavRttaM udAyI 20 25 // 556 // 28 Jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ vinAzitaH so'yamiti, samavAyAGgasUtre tu-mahApaume 1 surAdeve 2, supAse ya 3 syNpbhe4| savANubhUtI 5 arahA, devagutte 6 jiNuttame // 2 // udae 7 peDhAlaputte ya 8, pohile 9 sataeti ya 10 / muNisubate ya arahA 11, savabhAvavidU jiNe // 3 // amame 12 NikkasAe ya 13, NippulAe ya 14 nimmame 15 / cittagutte |16 samAhI ya 17, AgamessAe hokkhaI // 4 // saMvare 18 aNiaTTI ya 19, vijae 20 vimaleti ya 21 / devovavAe 22 arahA, aNaMtavirie 23 bhaddeti ya 24 // 5 // iti nAmakramo dRzyate, teSAM pUrvabhavanAmAnyapi tatraivetthaM dRzyante-"seNia1 supAsa 2 udae 3 poTila aNagAra 4 taha DhAU 5 a / katti 6 saMkhe a79 tahA naMda 8 sunaMde 9 a sayae a10||1|| boddhavA devaI ceva 11 sacai 12 taha vAsudeva 13 baladeve 14 / rohiNI 15 sulasA 16 ceva tatto khalu revatI 17 ceva // 2 // tatto havai sayAlI 18 boddhave khalu tahA bhayAlI ya 19 / dIvAyaNe a 20 kaNho 21 tatto khalu nArae ceva 22 // 3 // aMbaDe a 23 tahA sAIbuddhe (carame) a 24 hoi boddhaye / ussappiNi AgamessAe titthayarANaM tu putvabhavA // 4 // " iti, pravacanasAroddhAre|'pyevaM dRzyate, kiM cAtra vAsudevajIvastrayodazajinaH proktaH, aMtakRtsUtre tu dvAdazastaduktaM-"AgamessAe ussappiNIe puMDesu jaNavaesu sataduvAre nayare bArasamo amamo NAma arahA bhavissaI"tti, atra dvAdazatIrthakarotpattiH sAdhikaSoDazAbdhivyatikrame syAt, vimalajinasthAnIyatvAttasya, IyAMzca kAlo nArakabhavAdyaizcaturbhirbhavaiH pUrvoktaH supUraH syAt, trayodazajinastu vAsupUjyasthAnIyaH, tadutpattistu sAdhikaSaTcatvAriMzada Join Educat ional For Private Personal Use Only ww.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ lokaprakAzedhivyatikrame, tAvAn kAlastu pUrvoktairbhavairduSpUro vAsudevajIvasyeti dhyeyaM // atra caiteSAM pakSANAM visaMvAde bhAvinakrikAlaloke bahazrutAH sarvavido vA pramANamiti jJeyaM ||ye ca noktA vyatikarA, jinAnAM bhAvinAmiha / kecitte'tyantavi- NovAsu34 sarge ditAH, keciccAviditA iti // 6 // dIrghadanto 1 gUDhadantaH 2, zuddhadantastRtIyakaH 3 / zrIdanta 4 zrIbhUti 5 devAzca hAsomAH 6, padmaH 7 saptamacakrabhRt // 7 // mahApadmazca 8 dazamaH 9, cakrI ca vimlaabhidhH10|| vimalavAhano // 557 // 4|11 riSTo 12, bhaavinshckrvrtinH||8|| iti padyadIvAlIkalpakAlasasatikayoH, kiMtu dIvAlIkalpe zrIda-181 ntasthAne zrIcandro dRzyate, pUrvoktaprAkRtadIvAlIkalpe tu aSTamo nAyako navamomahApadma uktaH, zeSAH prAgvat, samavAyAGketu-bharahe ya1dIhadaMte 2, gUDhadaMte ya3 suddhadaMte ya 4 / sirigutte ya 5 siribhUI 6, sirisome ya 7|| sattame // 1 // paume ya 8 mahApaume 9, vimalavAhaNe 10 vipulavAhaNe 11 ceva / riDhe 12 vArasame vutte, AgamessANa hokkhati ||2||nndishc 1 nandimitrazca 2,tathA sundarabAhukaH / mahAyAhu4 rativalo5, mahAbala 6blaabhidhau7||1|| dvipRSThazca 8 tripRSThazca 9, vAsudevA amI nava / utsarpiNyAM bhaviSyantyAM, bhaviSyantimaharddhikAH // 2 // iti padyadIvAlIkalpakAlasaptatikayoH, prAkRtadIvAlIkalpe tu-sundarabAhurityatra sundaro bAhuzceti dvAvuktau tripRSThazca nokta iti, zeSaM praagvditi||"nNde ya1naMdimitte ya 2, dIvAhU 3 tahA mahAvAhaatibala // 557 // 5 mahabyale 6 valabhadde ya 7 sattame // 1 // duviDhU ya 8 tivid 9 AgamissANa vinnhunno|" iti smvaayaangge|| / 1 atrAnyatrApi nAmabhede saMjJAbhedaH, anekanAmatvAdanekeSAM, dvAdazatrayodazasamAdhAnaM tu pUrvAnupUrvIpazcAnupUrvIvilokane na duSkaraM / 27 Jan Education Intemanona For Private Personel Use Only Page #43 -------------------------------------------------------------------------- ________________ rAmA balo 1 vaijayanto 2'jito 3 dharmazca 4 suprbhH5| sudarzanaH 6 syAdAnando, 7 nandanaH 8 padma 9 ityapi // 1 // iti prAguktagrandhayoH, prAkRtadIvAlIkalpe tu-Adyo vaijayanto navamaH saMkarSaNAkhyaH, zeSaM prAgvat // jayaMta 1 vijae 2 bhadde 3, sappabhe ya 4 sudaMsaNe 5 / ANaMde 6 NaMda 7 paume 8, saMkarisaNe ya 9 apacchime // 1 // iti tu smvaayaangge|| tilako 1 lohajaGghazva 2, vajrajaGghazca 3 kesarI 4 / bali 5 prahlAdanAmAnau 6, tathA syAdaparAjitaH 7 // 9 // bhImaH 8 sugrIva 9iti ca, bhAvinaH pratikezavAH / ihApi samavAyAGge balirnAsti, saptamo bhImo'STamo mahAbhImazceti dRzyate // utsarpiNyAM bhaviSyantaH, zalAkApuruSA amii||10|| ekaSaSTi| vino'mI, arake'tra tRtIyake / zalAkApuruSau ca dvau, caturthe're bhvissytH||11|| 2 atha prakRtaM-siddhe jine caturvize, cakriNi dvAdaze mRte / saMkhyeyapUrvalakSANi, dharmanItI prvy'tH||12|| yaduktaM pravacanasAroddhAre-"ussappiNi aMtimajiNa titthaM siririsahanAhapajAyA / saMkhijA jAvaiyA tAvayamANaM dhuvaM bhvihii||1||" iha tIrthapravRttikAlamAnamidamuktaM, nItirapi paJcamArakaparyanta iva dharma yAvadeva sthAsyatIti sambhAvyate // kramAtkAlAnubhAvena, svlpkhlpkssaaykaaH| nAparAdhaM kariSyanti, manuSyA bhdrkaashyaaH|| 13 // zAstAro'pi prayokSyante, na saumyA daNDamulbaNam / abhAvAdaparAdhAnAM, nApi daNDaprayojanam // 14 // teSAmalpAparAdhAnAM, daNDanItipravartakAH / cakrivaMzyAH kulakarAH, kramAtriHpazca bhAvinaH // 15 // teSAM hAkAramAkAradhikkArA dnnddniityH| paJcAnAM prathamAnAM syustisro mantvanusArataH // 16 // dvitIyAnAM ca thAsyatIti sambhAvyate ||pryokssynte, na saumyA daNDamAlayAH kulakarAH, krmaatri||16|| dvitIyAna Jain Educat i onal INw.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ lokaprakAze kAlaloke // 558 // nItyau, syAtAmantyavivarjite / tRtIyAnAM ca pazcAnAM, hAkAra eva kevalam // 17 // evaM kulakareSveSu, utsarpiNyAM vyatikrAnteSu kaaltH| janAH sarve'hamindratvaM, prapatsyante praa'vshaaH||18|| svata eva pravarttante, te nyAyeSveva kulakara maanvaaH|n te zAsitumarhanti, teSAM zAstA na kazcana // 19 // evaM cAtrAvasarpiNIprAtilomyaucityenotsa-IS vaktavyatA rpiNISu caturthArakasyAdau caturvizatitamajinanirvANAnantaraM paJcadaza kulakarA uktAH, parametanniNetuM na zakyate yadutsarpiNyAM dvitIyArakaparyante kulakarA bhavanti uta caturakasyAdau bhavanti, yata eSa nirNayo hyanantarabhaviSyadutsarpiNyanusAreNa kartuM zakyate, bhaviSyadutsarpiNyAM ca kulakarAnAzritya zAstre bhUyAn visaMvAdo dRzyate, tathAhi-kAlasaptatikAdIpAlikAkalpAdiSu ca dvitIyArakaparyante vimalavAhanAdayaH sapta kulakarA uktAH, sthAnAle tu saptame sthAnake sapta kulakarA uktAH, tatra sumatinAmApi noktaM, dazame tu sImaGkarAdayo 8 dazoktAstatra sumatinAmoktaM, paraM prAnte na, samavAyAGge tu sapta tathaiva, daza tu vimalavAhanAdayaH sumatiparyantA uktAH, sthAnAMganavamasthAnake ca sumatiputratvena padmanAbhotpattiruktA, tathA jambUdvIpaprajJaptisUtre ca dvitIyArake kulakarA mUlata eva noktAH, caturake tu ekasmin pakSe mUlata uktAH, pakSAntare ca paJcadazoktAstathAhi"jA ceva osappiNIe pacchime tibhAge vattavayA sA bhANiyabA kulagaravajA usabhasAmivajjA, aNNe || // 558 // padaMti-tIse NaM samAe paDhame tibhAe ime paNNarasa kulagarA samuppajissaMti, taMjahA-sumai jAva usabhe, sesaM taM ceva, daMDanIIo paDilomAoNeyavAo" atra ca RSabhanAmA kulakaro, na tu RSabhakhAminAmA tIrthakRditi Jnin Educat onal For Private Personal use only S w .jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ tadvattau // evaM ca kulakarAnAzritya duSSamAkAlAnubhAvAdvAcanAbhedajaniteSu utsarpiNIkAlabhAvikulakarANAM bhinnabhinnanAmatAvyastanAmatAnyUnAdhikanAmatAbhinnArakabhAvitAbhidhAyakeSu zAstravAkyeSu satsu tattvaM sarvavivaidyamiti jJeyaM / ___ atha prakRtaM-krameNAtyantasArasyAyacchinne pAvake sati / agnipakAnnAzanAdisthitirvicchetsyate'khilA & // 20 // krIDiSyanti yatheccha te, prAdurbhUtairanukramAt / kalpadrumairdazavidhaiH, puurymaannmnorthaaH||21|| paJcacApa| zatottuGgAH, syurnitymshnaarthinH| utkarSataH pUrvakoTyAyuSo'tra prathamaM jnaaH|| 22 // ekapalyopamotkRSTAyuSaH4 krozocabhUghanAH / caturthabhaktabhoktAraH, paryante te ca bhAvinaH // 23 // pravarddhamAnaparyAye, pUrNe turye'rake kramAt / suSamAnAma sukhakRt, paJcamAraH pravekSyati // 24 // ekakrozocchritA ekplyopmpraayussH| tatraikAhAntarAhArA, bhAvinaH prathamaM janAH // 25 // dvikrozoccAzca paryante, dvipalyaparamAyuSaH / SaSThabhaktakRtAhArA, bhaviSyanti / nrottmaaH||26|| arake paJcame pUrNe'thaivaM paryAyavRddhitaH / SaSTho'rako'tha suSamasuSamAkhyaH pravakSyati // 27 // dvikrozatuGgAzcAtrAdau, dviplyotkRssttjiivitaaH| dvidinAntarabhoktAro, bhAvino bhuvi yugminaH // 28 // ante krozatrayottuGgAstripalyaparamAyuSaH / bhavitAro yugalinastridinAntarabhojinaH // 29 // utkRSTaM hyarakaprAnte, 1 utsarpiNyAmAdhArake'rAjakatA spaSTaiva, dvitIyArakAntyabhAge rAjyavyavasthA'ta AvazyakI, yuktAstatra kulakarAH, turyArakAdibhAge tu|| tattaddaNDavisarjakatvena te, uktAnuktI tu vivakSAdhIne / 10 Jain Educ a tional For Private Personal use only | Page #46 -------------------------------------------------------------------------- ________________ kAlacakra lokaprakAze yugminAmucchyAdikam / tebhyaH pUrveSAM tu teSAM, kizcidUnonameva tat // 30 // evaM paMzulikAdInAM, vRddhirapyU pAnA, dhAddharapyU- kAlaloke hyatAM svayam / kalpavRkSAdibhAvAnAM, paryAyANAM ca bhUyasAm // 31 // evaM pUrNe kAlacakre, punrpyvsrpinnii| 34 sargepunarutsarpiNItyevaM, kAlacakraM punaH punH||32||unnmc vinamacca santataM, pAriNAmikaguNena saGgatam / cakrametada sakRd vivartayan, krIDatIva bhuvi kAlabAlakaH // 33 // (rathoddhatA) vishvaashcrydkiirtikiirtivijyshriivaackendraa||559|| ntiSadrAjazrItanayo'taniSTa vinayaH shriitejpaalaatmjH| kAvyaM yatkila tatra nizcitajagattattvapradIpopame, sargaH mApadazeSatAM parimitazcAruzcatutriMzatA / / 434 // 18 - iti zrIlokaprakAze catustriMzattamaH sargaH samAptaH // zrIrastu // // 559 // in Educat onal For Private & Personel Use Only jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ lo. pra. 95 // atha zrIkAlalokaprakAze paMcatriMzattamaH sargaH prArabhyate // 1 syAtpudgalaparAvarttaH, kAlacakraranantakaiH / dravyakSetra kAlabhAvabhedAtsa ca caturvidhaH // 1 // ekaikazca bhaved dvedhA, sUkSmavAdarabhedataH / aSTAnAmapyathaiteSAM kharUpaM kizciducyate // 2 // audArikavaikriyAGgAhA ra kataijasocitAH / bhASocchvAsamanaH karmayogyAzcetyaSTa vargaNAH // 3 // sajAtIyapudgalAnAM samUho vargaNocyate / mauktikAnAM mithastulyaguNAnAmiva rAzayaH // 4 // kucikarNo yathA nAnAvarNA saMkhyeyadhenukaH / cakre gavAM savarNAnAM samudAyAn pRthak pRthak // 5 // tathA kRte cAbhUvaMstAH, sujJAnAH sugrahA yathA / tathA tIrthaGkaroddiSTAH, pudgalavargaNA api // 6 // tathAhi - ekAkinaH santi loke, ye'nantAH paramANavaH / ekAkitvena tulyAnAM teSAmekA'tra vargaNA // 7 // dvayaNukAnAmanantAnAM dvitIyA vargaNA bhavet / tryaNukAnAmanantAnAM tRtIyA kila vargaNA // 8 // yAvadevamanantAnAM, gaNyapradezazAlinAm / skandhAnAM vargaNA gaNyA, dvyaNukatvAdijAtibhiH // 9 // asaMkhyeyapradezAnAmapyekekANuvRddhitaH / asaMkhyeyA vargaNAH syuH, prAgvajjAtivivakSayA // 10 // tathA'nantAjAtAnAM, skandhAnAmapi vargaNAH / bhavantye kekANuvRddhyA'nantA iti jinaiH smRtam // 11 // atyalpANumayatvena, sthUlatvAdakhilA api / grahe nAyAnti jIvAnAM, grahaNAnucitA iti // 12 // adholaGkhadhAkhilA etAH, siddhAnantAMzasaMmitaiH / abhavyebhyo'nantaguNaiH, paramANubhirudgataiH // 13 // skandhairyAH syuH samArabdhA, vargaNA 13 Page #48 -------------------------------------------------------------------------- ________________ vargaNASTakaM lokaprakAze visrasAvazAt / jaghanyA grahaNAhIM: T: kilaudaarikocitaaH||14|| AbhyazcaikaikANuvRddhA, madhyamA grahakAlaloke nnocitaaH| tAvad jJeyA yAvadaudArikArvotkRSTavargaNAH // 15 // utkRssttaudaarikaahaa'bhyshcaikenaapynnunaadhikaaH| 35 sarge bhavanti punarapyaudArikAnahIM jghnytH||16|| tatazcaikaikANuvRddhA, anIM madhyamA budhaiH / tAvad jJeyA pun||56|| yavid, utkRSTAH syurnhkaaH||17|| etA bahvaNuniSpannatvAtsUkSmAH prinnaamtH| tata audArikAnA~H, sthUlaskandhodbhavaM hi tat // 18 // yathA yathA'NubhUyastvaM, pariNAmastathA tathA / skandheSu sUkSmaH syAtteSAmalpatve sthUla dRSyate // 19 // audArikApekSayaiva, kilaitAH prcuraannukaaH| syuH sUkSmapariNAmAzca, vaikriyApekSayA punaH | // 20 // khalpANujAtatvAtsthUlapariNAmA amUstataH / vaikriyAnucitAH sUkSmaskandhotthaM procyate hi tat // 21 // utkRSTaudArikAnahIM, yAstA ekaannunaadhikaa| jaghanyA vaikriyAhA~H syustato dyaadynnubhiryutaaH||22|| madhyamA vaikriyAoH syustadotkRSTakAvadhi / jaghanyamadhyamotkRSTA, vaikriyaanucitaasttH|| 23 // vaikriyApekSayA bhUyo'NukAH sUkSmA amUH kila / AhArakApekSayA ca, sthUlAH stokANukA iti // 24 // evamagre'pi bhAvyaM // jaghanyamadhyamotkRSTAstata aahaarkocitaaH| tadanahastitastredhA, tatazca taijsocitaaH|| 25 // tatastathaiva trividhaastaijsaanucitaasttH| tredhA bhASocitA bhASAnucitAzca tatastridhA // 26 // AnaprANocitAstredhA, tadanahIMstatastridhA / mano'stidanazci, trividhAH syustataH kramAt // 27 // jaghanyamadhyamotkRSTAH, karmaNAmucitAstataH / bhavanti vargaNAstredhA, yAbhyaH karma prajAyate // 28 // ito'pyUcaM dhruvAcittAyo yAH santi vrgnnaaH| // 56 // 27 Jain Education B 14dainelibrary.org For Private & Personel Use Only onal Page #49 -------------------------------------------------------------------------- ________________ nArthAbhAvAttA ihoktAH, proktAstvAvazyakAdiSu // 29 // tadarthinA ca te granthA, bhAvanIyAH svRttyH| kSetrAvagAhAdyuktAnAM, vargaNAnAmathocyate // 30 // etA yathottaraM sUkSmA, jJeyA bahvaNukA api / prathamaudArikAnahavargaNAyAH prabhRtyatha // 31 // sarvA apynggulaasngkhybhaagmaatraavgaahnaaH| yathottaraM ca sUkSmatvAt, sa Unono vibhAvyatAm // 32 // audArikocitA yAvat, kSetraM spRzati vargaNA / tadanahIM tato nyUnaM, bhAvyA ityakhilA api // 33 // audArikavaikriyAdyantarAleSvatra vargaNAH / uktA ekaikANuvRddhyA'nahIM yA ubhayorapi // 34 // tAzca siddhAnAmanantatamabhAgena sNmitaaH| abhavyebhyo'nantaguNA, mAnataH prikiirtitaaH|| 35 // audArikAdyaSTakasya, jaghanyA grhnnocitaaH| uktA yA vargaNAstAbhya, utkRSTA grhnnocitaaH|| 36 // vasvAnantatame bhAge, yAvantaH prmaannvH| ekaikavRddhastAvadbhiradhikAH syuH kilaannubhiH|| 37 // ata evAntarAle syurjghnyotkRssttyostyoH| anantA vargaNA madhyA, ekaikaannuvishessitaaH|| 38 // sarvAH pariNamantyetAH, vargaNA visrasA| vazAt / yathAkhamupayujyante, tatazcaudArikAdiSu // 39 // ayogyAH syuH punaryogyAH, yogyAH punryogykaaH| pariNAmaparAva dvivartante hi vrgnnaaH||40|| audArikaprabhRtaya, etAzcAhArakAvadhi / aSTasparzAH paJca varNA, rsgndhdvyaanvitaaH||41|| ekavarNarasagandhaH, syAd dvisparzazca yadyapi / paramANustathApyete, samudAya-18 vyapekSayA // 42 // taijasAdyA vargaNA apyevaM varNAdibhiH smRtAH / sparzatastu catuHsparzAsteSAM mRdulaghU dhruvau ? // 43 // anyau dvau ca ligdhazItI, snigdhoSNau vA prkiirtitau| rUkSoSNau rUkSazItau vA, vijJaivedyo yathAga Jain Educa t ional For Private & Personel Use Only Page #50 -------------------------------------------------------------------------- ________________ dravyapudgalaparAva di lokaprakAze mam // 44 // ayaM paJcasaMgrahavRttizatakabRhaTTIkAdyabhiprAyaH, karmaprakRtiprajJaptyAdyabhiprAyeNa tvetAsu ligdhoSNakAlalokerukSazItarUpameva sparzacatuSTayaM syAnnAnyaditi / / 35 sarge sarvalokagatAn sarvAnaNUneko'sumAniha / audArikAdisaptakatvena svIkRtya muJcati // 45 // kAlena yAvatA kAlastAvAnukto jineshvraiH| dravyataH pudgalaparAvarto bAdara Agame // 46 // AhArakAGgabhAvena, sviikRtyots||561|| janaM punaH / na saMbhavet samANUnAM, mitavAraM hi tadbhavet // 47 // saptAnAmatha caudArikAdInAM madhyataH punH|bhaavenaikenaiv caudArikAGgatvAdinA'sumAn // 48 // sarvAn pariNamayyANUneka eva vimuJcati / kAlena yAvatA tAvAn , dravyataH sUkSma iSyate // 49 // sarvasya lokAkAzasya, pradezA niranukramam |spRshynte maraNaiH sarve, jIvenaikena yAvatA // 50 // tAvAn kAlo bAdaraH syAt , kSetrataH pudgala'tra ca / khAMzA apUrvaspRSTAste, gaNyAH | spRSTacarAstu na // 51 // yasmin vivakSite vyomapradeze syAnmRto'sumAn / punastadavyavahitapradeze mriyate'tha sH||52|| kAlAntare punarapi, tRtIye tadanantare / mriyate gaNyate saiSa, pradezaH khalu lekhyake // 53 // evaM lokAbhrapradezaH, sarvarapi yathAkramam / jIvena mRtyunA spRSTaH, sUkSmo'sau kSetrato bhavet // 54 // khapradeze vyavahite, ekttyaadiprdeshkaiH| bhavedyanmaraNaM tacca, gaNyate nAtra lekhyake // 55 // jIvo yadyapyasaMkhyeyAn, khAM| 1sparzanendriyagrAhyAnAM gurulaghutvamRdukarkazAnAmabhAvAt evaM, prAktu pudgalasvarUpApekSayoktaM, tatpakSe gurutvalaghutvayormudutvakarkazatvayoH parasparapa| rihAreNAvasthAnAt ekatarAvasthAnaniyamAt, catu:sparzatA'pi vyavahAryalaghutvAderabhAvAt, proktavat snigdhazItAdi tu na niyataM, pariNamanAdvA tatheti 26 // 561 // Jain Education a l IYAN.jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ zAn jaghanyato'pi hi / avagAyaiva mriyate, saMkhyeyAna tu karhicit // 56 // tathA'trApyavadhIbhUta, eka eva | vivakSyate / nabhApradezo maraNaspRSTo'nye'spRSTakA iti // 57 // kAlacakrasya samayairnikhilairniranukramam / maraNenAGginA spRSTaH, kAlato bAdaro bhavet // 58 // kAlacakrasya kasyApi, mriyate prathamakSaNe / anyasya kAlacakrasya, dvitIyasamaye'sumAn // 59 // tRtIyasya punaH kAlacakrasyaiva tRtIyake / samaye mriyate daivAttadaivAyuHkSaye sati // 60 // kAlacakrasya samayaiH, sarvarevaM yathAkramam / maraNenAGginA spRSTaH, sUkSmaH syAdeSa kaaltH||61|| yatra cAdyadvitIyAdikSaNakramamatItya ca / maraNaM syAtkAlacakraM, lekhyaketanna gaNyate // 62 // bhAvataH pudgalaparAvarta sUkSma tathAparam / upadeSTuM yathAzAstraM, vaktavyAntaramucyate // 63 // ekasmin samaye jIvA, ye pRthvIkAkAyikAdayaH pravizantyavazAH karmanunnAH suukssmaagnikaayissu||64|| lokAkAzapramANAnAM, khakhaNDAnAM mahIyasAm / asaMkhyAnAM khapradezaH, pramitAste'GginaH smRtaaH||65|| ye punaH puurvmutpnnaastejskaaytyaa'ginH| punarvipadyotpadyante, khakAyeSveva karmabhiH // 66 // te pUrvoddiSTasUkSmAgnipravizajIvarAziSu / na lekhyake samAyAnti, te hi pUrvapraviSTakAH // 67 // ekakSaNapravizaya, ebhyaH suukssmaagnikaayikaaH| pUrvapraviSTA ye te syurasaMkhyeyaguNAdhikAH // 68 // yato jghnyto'pyte'ntrmuhrttaayusso'ngginH| pratikSaNaM cAsaMkhyeyA, utpadyante navA navAH // 69 // tebhyaH kAyasthitisteSAmasaMkhyeyaguNAdhikA / ekaikasya hyasaMkhyeyakAlacakrANi sA guruH // 70 // tato'pyasyA anubhAgavandhasthAnAni tAni ca / asaMkhyeyaguNAni syuH, saMyamasthAnakAni ca // 71 // kAyasthitI Jain Educati onal For Private Personal use only sa w.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ lokaprakAze kAlaloke 35 sarge // 562 // Jain Education hyekaikasyAM sthitibandhA asaMkhyazaH / yathA jaghanyataH kAryasthitirantarmuharttikA // 72 // tataH paraikasamayAdhikA'nyA dvikSaNAdhikA / trikSaNAbhyadhikA yAvadutkRSTA sarvato'ntimA // 73 // ekaikasminnanubhAgabandhasthAnAnyasaMkhyazaH / sthitibandhe bhavantIti, nirdiSTaM tattvavedidbhiH // 74 // tathAhuH - "egasamayaMmi loe, suhumagaNijiA u je u pavisaMti / te huMta'saMkha logappaesatullA asaMkhijjA // 75 // tatto asaMkhaguNiyA agaNikkAyA u tesi kAyaThiI / tatto saMjamaaNubhAgaThANANi saMkhaguNiANi // 76 // " evaM ca pravacanasAroddhArasUtravRttyAdyabhi| prAyeNa sUkSmAgnikAyikajIva kAya sthiteranubhAgabandhasthAnAni bhAvapudgalaparAvarttanirUpaNA yopakrAntAni paJcasaMgrahakarmagrantha sUtravRttyAdiSu tu sAmAnyata evAnubhAgabandhasthAnAnyuktAni, tathAhi - "bhAvapudgalaparAvarttamAhaaNubhAgaTThANesuM, anaMtara paraMparAvibhattehiM / bhAvaMmi bAyaro so suhumo sabesa'Nukkamaso // 1 // " iti paJcasaMgrahe / athAtrAnubhAgabandhasthAnaskharUpanirUpaNAyopakramyate - prAga yAni karmayogyAni, dravyANyuktAni tAnyatha / svAdhiSThitAbhrapradezAvagADhAnIha cetanaH // 77 // upAdAya karmatayA, drAk pariNamayatyayam / kiMcitsAdharmyato vahnidRSTAnto'tra nirUpyate // 78 // yathA dahanayogyAni dravyANi jvalano'pi hi / khagocarasthitAnyeva, prApayedvahirUpatAm // 79 // na tu khaviSayAtItAnyagnitAM netumIzvaraH / jIvo'pi khapradezebhyo, dravyamevaM bahiH sthitam // 80 // naiva karmayogyamapi, karmatAM netumIzvaraH / gRhNAti tAni jIvazca sarvairAtmapradezakaiH // 81 // tional bhAvapudgalAvatteH 20 25 // 562 // 27 Page #53 -------------------------------------------------------------------------- ________________ tathAhi-jIvapradezAH sarve'pi, zRGkhalAvayavA iva / syuH parasparasaMbaddhAH, pratIkA vapuSIva vA / / 82 // ekasmi-RI napi tajjIvapradeze vyApRte sati / sarve'pi vyApriyante'nye, grahItuM karmaNAM dalam // 83 // yathA ghaTAdyupAdAtuM, karAgre vyApte sati / maNibandhakarparAMsAdayo'pyavayavAH pare // 84 // vyApriyante mandamandataramandatamaM dhruvam / / evaM sarvAtmapradezavyApAraH karmasaMgrahe // 85 // yugmam // idaM ca karmadravyANAM, grahaNaM sAdi bhAvyatAm / tadravyadezakAlAyaiH, syAdanAdi pravAhataH // 86 // ___eSAM ca karmadravyANAM, bhAgaprAptiryathA bhavet / ekanAdhyavasAyena, gRhItAnAM tathocyate // 87 // kramAnma hattaro bhAgo, mahAsthitikakarmaNAm / evaM sthityanusAreNa, bhAgo'STAkhapi karmasu / / 88 // AyuSastatra sarvebhyaH, stioko bhAgo bhavediha / srvebhyo'lpsthitiktvaadvishessaabhydhiksttH|| 89 // karmAzAnAM bhavedbhAgaH, karma NornAmagotrayoH / parasparApekSayA tu, dvayoH syAdetayossamaH // 90 // jJAnadarzanAvaraNAntarAyANAM bRhattamaH / bhAgaH sthAnAmagotrAbhyAM, trayANAM ca mithaH samaH // 91 // tebhyo'pi mohanIyasya, bhavedbhAgo bRhattamaH / nyAyyo mahAsthiterasya, mahatAM yakhilaM mahat // 92 // vedanIyasya bhAgaH syAnmohAdalpasthiterapi / sarvebhyo'pi mahI-|| yAn yat, tatra heturnizamyatAm // 93 // bhAge'lpe vedanIyasya, sphuTatvaM sukhduHkhyo| nAnubhAvayituM zaktamidaM taahkkhbhaavtH||94 // vedanIyaM ca bhavati, prabhUtadalikaM yadi / tadA khaphalabhUte te, sukhaduHkhe sphuTA-1 tmake // 95 // ISTe vyaktyA darzayituM, nAnyathetyaMzakalpanA / ekAdhyavasAyopAttakarmadravyeSu bhAvyatAm // 96 // 14 Jain Educatio n al For Private Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ lokaprakAze kAlaloke 35 sarge // 563 // sa caiko'dhyavasAyaH syAnnAnAvaicitryabhAjanam / asminnekakharUpe hi, bhavetkarmApi tAdRzam // 97 // vinA|karmadravyAkAraNabhedaM hi, kAryabhedo na saMbhavet / karmavaicitryavIjasya, tadasyApi vicitrtaa||98 // ayaM vicitratAga - NAM prakRti'dhyavasAyaH khayaM brajet / saMklezaM vA vizuddhiM vA, taadRksaamyypekssyaa||99|| sAmagrI ca dravyakSetrakAlabhAvA- vibhAga tmikA tayA / saMkliSTo vA vizuddho vA'dhyavasAyaH zarIriNAm // 10 // kadApyaSTavidhe bandhe, heturbhavati karhicit / saptavidhe SaD vidhe ca, kadA'pyekavidhe'pi sH||1|| uktaM ca-"kahaM egajjhavasAyagahiyaM daliyaM 8 aTTavihAibaMdhattAe pariNamai ?, ucyate-tassa ajjhavasANameva tArisaM jeNa aTTavihAivaMdhattAe pariNamai, jahA kuMbhagAro miupiMDeNa sarAvAINi pariNAmei, tassa jAriso pariNAmo teNaM pariNAmeNaM saMjuttassa daliyaM aTTavihAittAe pariNamaha" prAgvaca racanAMzAnAM, saptaSaDvidhavandhayoH / sarvatra vedanIyAMzo, jyeSTho'nyeSAM yathAsthiti // 2 // yadA tve vedanIyaM, karma banAtyasau tadA / sarva yogavazopAtaM, dalaM tasyaiva bhAvyatAm // 3 // tathoktaM paJcasaMgraha-"jaM samayaM jAvaiyAI baMdhae tANa erisavihIe / patteyaM patteyaM bhAge nivattae jIvo // 4 // " badhnAti mUlaprakRtIryathA'lpAlpAstathA tathA / pradezabandhamutkRSTaM, kurute'lpiSTamanyathA ||5||nyaayymetcc khaNDAderyathAMzaH prApyate mahAn / vibhAjakeSu stokeSu, teSu bhUyassu cAlpakaH // 6 // Ahuzca-"jaha jaha| KIMEn ya appapagaINa baMdhago taha tahatti ukkose / kuNaI paesabaMdhaM jahannayaM tassa vacAse // 7 // " iha pUrva krmyogyvrgnnaavrtino'nnvH| khAbhAvikarasAThyAH syurhetavaH sarvakarmaNAm // 8 // yadA tu jIvargRhyante, tadeteSu kilA HainEducation For Private Personal use only Tw.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ Su / kaSAyAdhyavasAyena, grahaNakSaNa eva te // 9 // avibhAgaparicchedA, rasasaMbandhino'mitAH / prAdurbhavanti sarvebhyo, jIvebhyo'nantasaMguNAH // 10 // vividhAzca khabhAvAH syurjJAnAvArakatAdayaH / jIvAnAM pudgalAnAM cAcintyazaktikatA yataH // 11 // yathA zuSkatRNAdInAM pUrva ye paramANavaH / prAyeNaikasvarUpAH syuH, svAbhAvi karasAstathA // 12 // gavAdibhirgRhItAste, kSIrAdirasarUpatAm / saptadhAtuparINAmAyAnti cAnekarUpatAm // 13 // tathaikAdhyavasAyAteSvapi karmadalANuSu / rasodbhedo'nantabhedo, bhavettaddarzyate sphuTam // 14 // tathAhi - abhavyebhyo'nantaguNaiH, siddhAnantAMzasaMmitaiH / niSpannAnaNubhiH skandhAnAtmA''datte pratikSaNam // 15 // avibhAgaparicchedAn karotyeSu rasasya ca / sarvajIvAnaMtaguNAn, pratyekaM paramANuSu // 16 // yo'rddhArddhana chidyamAno, rasAMzaH sarvaviddhiyA / na datte'MzaM so'vibhAgapariccheda iha smRtaH // 17 // tatraikasamayopAtte, karmaskandhe'tra ye'NavaH / sarvAlpiSTara sAcchidyamAnAste'pi rasAMzakaiH // 18 // sarvajIvAnantaguNAn prayacchanti rasAMzakAn / eSAM cAlparasANUnAM nicayo vargaNA''dimA // 19 // anyAsAM vakSyamANAnAM, vargaNAnAmapekSayA / syurbhUyAMso'Navo'trAlparasA | hi bahavo'NavaH // 20 // rasAvibhAgabhAgena, tata ekena ye'dhikAH / dvitIyA vargaNA teSAmaNUnAmiha kIrttitA // 21 // iyaM ca vargaNA hInA, paramANuvyapekSayA / AdyAyA vargaNAyA yadete tebhyo rasAdhikAH // 22 // rasAvibhAgabhAgasyetyekaikasya pravRddhitaH / vargaNAH paramANUnAM tAvadvAcyA manISibhiH || 23 || bhavanti vargaNA yAvatsiddhAnantAMzasaMmitAH / abhavyebhyo'nantaguNAstA rasAMzavizeSitAH // 24 // rasabhAgAMzca yacchanti, Jain Educatornational 10 14 Page #56 -------------------------------------------------------------------------- ________________ lokaprakAze kAlaloke 35 sarge bandhaH // 564 // sarvAntya vargaNANavaH / sarvAdyavargaNANubhyaH, kilAnantaguNAdhikAn // 25 // rAzizcAsAM vargaNAnAM, sparddhakaM anubhAgaprathamaM bhavet / samUho hi vargaNAnAmiha sparddhakamucyate // 26 // ekaikena rasAMzena, vRddhAzca paramANavaH / athai-18 tasmAnna labhyante, prathamasparddhakAtparam // 27 // sarvajIvAnantaguNai, rasAMzaireva caadhikaaH| saMprApyante'ta evedaM, pUrNa sparddhakamAdimam // 28 // kramAdrasaniraMzAMzairvRddhau hi sparddhakaM bhavet / syAdanyasparddhakArambho, niraMzAMzakra-1 matruTau // 29 // AdyasparddhakaparyantANubhyo ye'tha rsaaNshkaiH| sarvajIvAnantaguNaiH, pravRddhAH prmaannvH||30|| teSAM ca samudAyaH syAt, prathamA vargaNA kila / dvitIyasya sparddhakasya, tataH syAtpUrvavatkramaH // 31 // ekaikena | rasAMzena, pravRddhaH prmaannubhiH| ArabdhA vargaNA yAvatsiddhAnantAMzasaMmitAH // 32 // etAsAM vargaNAnAM ca, samudAyo bhavediha / dvitIyaM sparddhakaM pUrNIbhUte'smin sparddhake punaH // 33 // ekaDyAdyaiH rasacchedainaM prApyante'-16 nnvo'dhikaaH| prApyante kiM tu te sarvajIvAnantaguNadhuvam // 34 // aNUnAM prAgvadeteSAM, samUho vrgnnaa''dimaa| tRtIyasya sparddhakasya, tataH syAtpUrvavatkramaH // 35 // bhavanti sparddhakAnyevaM, pravRddhavAni rsaaNshkaiH| siddhAnantata-18 mabhAgatulyAnIti jinA viduH||36|| anugrahAya ziSyANAM, dRSTAnto'tra nirUpyate / asadbhAvasthApanayA, vrgnnaasprddhkaanugH|| 37 // Adyasya sparddhakasyAdyA, vargaNA kalpyate yathA / rasAMzazatasaMyuktarArabdhA paramA // 564 // nnubhiH|| 38 // athaikaikrscchedvRddhaannuutthaabhiraaditH| dazabhirvargaNAbhiH syAtpUrNa sparddhakamAdimam // 39 // tato dazottarazatarasAMzaiH prmaannubhiH| nApyate vargaNArabdhA, nApi yaadyNshkaadhikaiH||40|| kiMtu triMzaza 28 Jain Education Page #57 -------------------------------------------------------------------------- ________________ tarasacchedAtyaiH paramANubhiHprApyate vargaNA''rabdhA, dvitIye sparddhake'grimA // 41 // tataH punarapi praagvdrsaikaiklvaadhikaiH| paramANubhirArabdhA, labhyante khalu vrgnnaaH||42|| kramavRddhau rasAMzAnAM, samAptAnAM samApyate / dvitIyaM sparddhakamiti, syuranantAnyamUnyaho // 43 // rasAMzavRddharaNubhirArabdhAzca yathottaram / alpANukA vargaNAH syuH, sthApanA'tra vilokyatAm // 44 // iti pratijJAtamanubhAgasvarUpaM niyUDhaM / ___ eteSAM cAnubhAgAnAM, bndhsthaanaanysNkhyshH| teSAM niSpAdakA ye'dhyavasAyAste'pyasaMkhyazaH // 45 // tathAhi-ekaprAdezikI zreNiryA lokasya ghnaakRteH| asaMkhyeyatame tasyA, bhAge ye'bhrprdeshkaaH||46|| tAvanti yogasthAnAni, tebhyo'sNkhygunnaadhikaaH| tIvramandAdayo bhedA, ekaikaprakRteH smRtAH // 47 // prakRtyoravadhijJAnadarzanAvaraNAkhyayoH / syulokaanaamsNkhyaanaaN, khapradezairmitA bhidH||48|| bhedA asaMkhyA evAnu| pUrvISvapi catasRSu / evaM bhAvyA bhido'saMkhyAH , prakRtiSvaparAsvapi // 49 // tathoktaM-"ohiNANAvaraNao|hidaMsaNAvaraNapagaIo asaMkhejalogAgAsappaesamittAo-asaMkhejaibhAge jattiyA AgAsapaesA tattiyA-18| 10 o" ekaikasminnuktayogasthAne prApyanta eva yat / sakalA bandhamAzritya, pUrvoktA:prakRterbhidaH // 50 // tataH prakRtibhedAH praagsNkhyeygunnaadhikaaH| yogasthAnebhyo yaduktAstadyuktamupapadyate // 51 // uktaM ca-"jogaTThANehiMto asaMkhejaguNAo pagaIo, ekeke jogaTThANe vaTTamANe eyAu sabAu baMdhaittikAuM" tebhyaH prkRtibhede-18|| bhyshcaasNkhyeygunnaadhikaaH| sthitibhedA jaghanyAdyA, jyeSThAntAH kSaNavRddhitaH // 52 // sthitirlaghvI sthiti-1| 14 Jain Educ a tional For Private Personel Use Only Page #58 -------------------------------------------------------------------------- ________________ lokaprakAzezasthAnaM, prathamaM parikIrtitam / saikakSaNA dvitIyaM sA, tRtIyaM dvikSaNAdhikA // 53 // ityAdi // pratiprakRtibheda adhyavasAyakAlaloke yatsthitibhedA asNkhykaaH| tataH prakRtibhedebhyaste'saMkhyeyaguNA iti // 54 // sthitibandhAdhyavasAyAstebhyo'- sthAnAni 35 sargeST sNkhygunnaadhikaaH| ekaikasmin sthitisthAne, badhyamAne hi dehibhiH||55|| taddhetavo'dhyavasAyA, nAnAjIva-IST vypekssyaa| asaMkhyeyalokaviyatpradezapramitAH smRtaaH||56|| ebhyazcAdhyavasAyebhyo'pyasaMkhyeyaguNAni c| // 565 // jinadRSTAnyanubhAgabandhasthAnAni karmasu // 57 // jantorlezyApariNAmavizeSAH saMbhavanti ye / kaSAyodayasaMmizrAstIvramandAdayo'mitAH // 58 // jaghanyAdekasamayasthitikAste jinaH smRtaaH| utkarSato'STasamayasthitikAH smvedibhiH|| 59 // syuH sAdhakatamAste cAnubhAgabandhanaM prati / tato'nubhAgabandhasya, sthAnAnyucyanta | uttmaiH||60|| ekaikasmin sthitibandhAdhyavasAye hysNkhyshH| dRSTAH kevalibhirnAnAnubhAgavandhahetavaH // 11 // |kaSAyamizralezyAnAM, tIvramandAdayo bhidH| sthitibandhAzayebhyaH syustadasaMkhyaguNA hi te|| 62 // anubhAgasRjo jIvAdhyavasAyAzca te dvidhA / kaSAyamizralezyAnAM, pariNAmAt zubhAzubhAH // 63 // zubhairAdhatte'nubhAgaM, kSIrakhaNDarasopamam / jIvaH karmapudganAnAmanyairnimvarasopamam // 64 // pratyekamadhyavasAyA, azubhAzca zubhAzca te / saMkhyAtigAnAM lokAnAM, pradezaiH pramitAH smRtaaH||65|| zubhA vizeSAbhyadhikAH, kevalaM kathitA // 565 // jinaiH / azubhAH kiMcidUnAH syuyuktistatra nizamyatAm // 66 // yAneva rasabandhasyAdhyavasAyAn kramasthitAn / saMklizyamAna UordhvamArohatyasumAniha // 7 // vizuddhayamAnastAnevAvarohati kramAdadhaH / zubhAnAM prakR 28 Jain Education N ational Morew.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ tInAM tu, rasabandhe vipryyH|| 68 // sNklishymaano'vrohedaarohecchudhymaankH| ubhaye ca tatastulyAH, saudhasopAnapaDivat // 69 // kevalaM kSapako yeSvadhyavasAyeSu sNsthitH| kSapakazreNimArohettebhyo nAsau nivarttate // 70 ||ksspksy tataH shressttaadhyvsaayvypekssyaa| Ucire'dhyavasAyAH prAgazubhebhyo'dhikAH zubhAH // 71 // ebhyo'nubhAgabandhasya, sthAnebhyo'nantasaMguNAH / ekAdhyavasAyopAttAH, karmAhadalikANavaH // 72 // tebhyo'pyanantaguNitAH, karmANuSu rsaaNshkaaH| tacca bhAvitameva prAka, vrgnnaasprddhkoktibhiH||73|| tathoktaM paJcasaMgrahe"seDhiasaMkhejjaMse jogaTTANA tao asaMkhijA / pagaDIbheyA tatto ThiibheyA hoMti tatto'vi // 74 // ThiibaMdhajjhavasAyA tatto aNubhAgabaMdhaThANANi / tatto kammapaesANaMtaguNA to rsccheyaa||72||" ___ atha prakRtaM-jIvo'nubhAgabandhAdhyavasAyasthAnakAnyatha / maraNena spRzatyekaH, sarvANi niranukramam // 76 // kAlena yAvatA kAlastAvAn kevlinoditH| bhAvataH pudgalaparAvartoM bAdara Agame // 77 // etAnyeva spRza tyekaH, kramAtkAlena yaavtaa| bhAvataH pudgalaparAvataH sUkSmazca taavtaa||78|| ayaM bhAvaH-kazcitsarvajaghanye'GgI, 18yaH kaSAyodayAtmake / vartamAno'dhyavasAyasthAne prApto mRti tataH // 79 // bhUyasA'pi hi kAlena, sa evaanggii| 18 dvitIyake / AdyAtpare'dhyavasAyasthAnake mriyate yadi // 8 // tadeva maraNaM tasya, gaNyate lekhyake vudhaiH| nA nyAnyutkramabhAvIni, tAnyanantAnyapi sphuTam // 81 // kAlAntare cedbhUyo'pi, dvitIyasmAdanantare / tRtIye mriyate so'dhyavasAyasthAnake sthitaH // 82 // tadA tRtIyaM maraNaM. gaNyate tasya lekhyake / tyaktakamANi zeSANi, lo. pra. 96 16 14 Join Education Interational For Private Personal Use Only wajainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ lokaprakAze nAnantAnyapi tAnyaho // 83 // evaM krameNa sarvANi, tAni kAlena yAvatA / spRzyante viyamANena, tena saMsA- kssetrpdaalaakaallokervaaridhau|| 84 // tAvAn kAlaH syAdanantakAlacakramito mahAn / bhAvataH pudgalaparAvataH sUkSmo jinoditaH varlopa35 sarge // 85 // kSetrataH pudgalaparAvattoM yaH sUkSma iiritH| upayogI mArgaNAyAM, sa evAdriyate zrute // 86 // tathoktaMyogitA jIvAbhigamasUtre sAntamithyAdRSTisthitinirUpaNAdhikAre-"je se sAie sapajjavasie micchaddiDI se jh||566|| paNeNaM aMtomuhuttaM, ukkoseNaM aNaMtAo osappiNiussappiNio kAlao, khettao avaTuM pogglpriyaa| desUNa"mityAdi, ye'nye ca pudgalaparAvartAH saptAtra drshitaaH| te syuH prarUpaNAmAtraM, na kApyeSAM prayojanam | // 87 // bAdareSu caturveSu, darziteSu yathAvidhi / bhavanti sugamAH sUkSmA, ityevaiSAM prayojanam // 88 // nanvatra pudgalaparAvarto'NUnAM dazAntaram / tadravyapudgalaparAvarta evAsti nApare / / 89 / / tatkathaM pudgalaparAvarttazabdaH pravatate / kSetrakAlAdibhedeSu, brUmahe zrUyatAmiha // 9 // parAvataH pudgalAnAM, zabdavyutpattikAraNam / pravRttihetustvanantakAlacakrapramANatA // 91 // bAvarthadharmoM bhajataH, zabdasaMbandhahetutAm / zabdavyutpAdakaH zabdapravRttijanako'pi ca // 92 // yo gacchati sa gauratra, shbdvyutpttikRdgtiH| zRGgasAslAdimattvaM tu, khArthe zabdapravRttikRt // 93 // vyutpattihetusattve'pi, pravRttihetvabhAvataH / gacchatyapi gajAzvAdau, gozabdo na pravarttate // 14 // 566 // vyutpattihetvabhAve'pi, gatyabhAvAt sthite gavi / pravRttihetusadbhAvAt, gozabdo'sau pravartate // 95 // tathA kSetrAdibhedeSu, zabda eSa prvrtte| vyutpattihetvabhAve'pi, prvRtterhetuyogtH||16|| etacca pudgalaparAvarttakharUpaM prAyaH 28 For Private Personal Use Only Jain Education ganelorary.org Page #61 -------------------------------------------------------------------------- ________________ paJcasaMgrahakarmagranthapravacanasAroddhArasUtravRttyAdyanusAreNa proktaM, zrIbhagavatIsUtradvAdazazatakacaturthoddezakavRttau // tu-"audArikArhadravyANi, srvaannypyekdehinaa| anubhUya vimucyante, audArikavapuSTayA // 97 // kAlena zIyAvatA tAvAn , bhvtyaudaarikaabhidhH| pudgalAnAM parAvarta, ityuktaM tattvadarzibhiH // 98 // bhAvyAH zeSAH paDapyevaM, vivudhaikriyaadyH| AhArakazarIrAhapudgalAnAM tvasaMbhavI // 99 // pratyekamate cAnantakAlacakramitA mtaaH| pudgalAnAmanantatvAdekatvAd grAhakasya ca // 200 // atItAzca bhavantyete'nantAH sarvazarIriNAm / bhavidhyantazca bhAvyantAM, pUrvoktendriyayuktivat // 1 // sA caivaM-na bhavantyeva keSAMcit, keSAMcicca bhavanti te / ekadviyAdisaMkhyeyAsaMkhyAnaMtA yathAbhavam // 2 // kaarmnnstaijsshcaudaarikaanpraannsNbhvau| mAnaso vAcikazvAtha, vaikriyazcetyanukramAt // 3 // yathottaraM kAlato'mI, saptAnantaguNAdhikAH / upapattiM vadantyevaM, tatra praaciinsuuryH||4|| sUkSmatvAtkArmaNANUnAM, grahaNAca pratikSaNam / acireNa samApyante, te tatkAlastato'lpakaH // 5 // taijasAH pudgalAH sthUlAH, kArmaNApekSayA ttH| kAlo'sya bhUyAnalpaM hi, gRhyate sthUlamekadA // 6 // sarSapabadaranyAyAditi shessH| audArikANAM sthUlatvAdazazvadgrahaNAdapi / bhUyAn kAlo'sya te grAhyA, yadIdArikadehinA // 7 // AnaprANANavaH sUkSmA, yadyapyebhyastathApi te / paryAptaireva gRhyante, tatkAlo'sya tato bahuH // 8 // sUkSmatve'pi manaHpudgalAnAM syaadbhrikaaltaa| ekAkSAdimahAkAyasthitau tessaamnaadRteH||9|| / 1 saudArikapariNamanakAle anyAsAmapi vargaNAnAM vipariNAmena tathAbhAvamapekSya sadRzamubhayamapi m Jain Education a l A jainelibrary.org Q Page #62 -------------------------------------------------------------------------- ________________ lokaprakAze kAlaloke 35 sarge bahutvaM // 567 // bhASA TyakSAdyavasthAyAM, yadyapyasti tthaapysau| bhRzaM sthUlA mano'NubhyastadatrAnalpakAlatA // 10 // bhUyiSTha parAvartAlpa kAlalabhyatvAdvaikriyAGgasya sarvataH / vaikriyaH pudgalaparAvarto'nantaguNAdhikaH // 11 // pazcAnupUrtyA saptAmI, bhuuribhuuritraaHsmRtaaH|jiivsy dIrghakAlInAH,stokAH syubahavaH pre||12|| ityAdyadhikaM bhagavatIvRttito 1za0 u03'vaseyaM // evaM varNitarUpapudgalaparAvatairanantairmitastrailokyAkhilavastuvRnda viduraiH kAlo vyatIta smRtH| etasmAcAra bhavedanantaguNitaH kAlaH kilAnAgato'nAdiH sAnta ihAdimastadaparo'nantaH sahAdiH punH||13|| (zArdUla.) tathAha:-"ussappiNI anaMtA puggalapariyaTTao muNeyavyo / te'NaMtA tIyaddhA aNAgayaddhA aNaMtaguNA // 1 // " yatpaJcamAjhe gaditaM tvanAgate, kAle vyatItAtsamayAdhikatvam / AnantyasAmyAdubhayoranAgate, tadvartamAnakSaNasaMgatezca // 14 // (rathoddhatA) evaM ca-atItakAlAdiha sarvakAlaH, kSaNAdhikaH syAd dviguNastathaiva / kAlo vyatIto'pi ca sarvakAlAjinaH praNItaH samayonamarddham // 15 // kAlo'khilonAgatakAlataH syAt, pUrvoktayatyA dviguNaHkSaNonaHkSaNAdhikArddha kila sarvakAlAt, kAlo bhaviSyan bhavatIti siddham // 16 // tathoktaM'aNAgataddhANaM tItaddhANaM samayAhiyA, tItaddhANaM aNAgataddhAto samayUNA' atra vRttiH-atItAnAgato kAlAvanAditvAnantatvAbhyAM samAnau, tayozca madhye bhagavataHpraznasamayo vartate, sa cAvinaSTatvenAtIte na pravi 25 zati ityavinaSTatvasAdhAdanAgate kSiptaH, tataH samayAtiriktA'nAgatAddhA bhavati, iha kazcidAha-atItAddhA- // 567 // to'nAgatAddhA'nantaguNA, ata evAnantenApi kAlena gatena nAso kSIyate ityatrocyate-iha samatvamubhayo 27 Jain Education a l For Private & Personel Use Only m ainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ rapyantAbhAvamAtreNa vivakSitamiti bhagavatI za0 25 u05| ziSTopadiSTArthavacogariSThaH, kSaNAdyanekAtmavidhA-1 vrissttH| svahetutojIvitasarvaloko, diSTyA samAptaH kila dissttlokH||17|| vizvAzcaryadakIrtikIrtivijayazrIvAcakendrAntiSadrAjazrItanayo'taniSTa vinayaH shriitejpaalaatmjH| kAvyaM yatkila tatra nizcitajagattattvapradIpopame, paJcatriMza ihaiva pUrtimagamat sargo nisrgaajvlH||218 // 35 // iti mahopAdhyAyazrIvinayavijayagaNiviracite zrIlokaprakAze paMcatriMzattamaH sargaH samAptaH tatsamAptau samApto'yaM diSTa(kAla)loka: in Educat i onal For Private & Personel Use Only XMow.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ iti zrIvinayavijayopAdhyAyaviracite zrIlokaprakAze diSTa(kAla)lokaH samAptaH / sargAH 35 Jan Education International For Private Personel Use Only Page #65 -------------------------------------------------------------------------- ________________ // atha zrIbhAvalokaprakAze SaTtriMzattamaH sargaH prArabhyate // / zazvaraM praNidadhe prakaTaprabhAvaM, trailokyabhAvanivahAdagamasvabhAvam / bhAvArivAraNahari harisevanIyaM, vAmeyamIzvaramameyamahonidhAnam // 1 // svarUpaM bhAvalokasya, yathA''gamamatha bruve / guruzrIkIrtivijayadIpodyotitahRdhaH // 2 // svatastaistairhetubhirvA, tattadrUpatayA''tmanAm / bhavanAnyaupazamikAdayo bhAvAH smRtA iti // 3 // bhavantyamIbhiH paryAyairyopazamanAdibhiH / jIvAnAmityamI bhAvAste ca poDhA prkiirtitaaH||4|| AdyastatrIpazamiko, dvitIyaH kssaayikaahvyH|kssaayopshmiko bhAvastArtIyIko niruupitH||5|| turya audayiko bhAvaH, paJcamaH paarinnaamikH| dvayAdisaMyoganiSpannaH, SaSThaH syaatsaannipaatikH||6|| yaH pradezavipAkAbhyAM, karmaNAmuyo'sya yat / viSkambhaNaM sa evaupazamikastena vA kRtH||7||kssyH syAtkarmaNAmAtyantikocchedaH sa evaM yH| athavA tena nivRtto, yaH sa kSAyika iSyate // 8 // abhAvaH samudIrNasya, kSayo'thopazamaH punaH / viSkabhitodayasvaM yadanudIrNasya karmaNaH // 9 // AbhyAmubhAbhyAM nivRttaH, kssaayopshmikaabhidhH| bhAvastRtIyo| 10 nirdiSTaH, khyAto'sau mizra ityapi // 10 // udayAvalikAyAM yat, praviSTaM kSINameva tat / tadanyattu bhavetkarma, zeSamatropazAntimat // 11 // vahervidhyAtazeSasya, bhasmacchannasya sAmyabhRt / kSINopazAntaM syAtkarmetyavasthAdvitayAnvitam // 12 // nanvaupazamikAdbhAvo, bhidyate naiSa karma yat / tatrApi kSINamuditamupazAntaM bhavetparam / Jain Education & Ional For Private Personal Use Only Indjainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ lokaprakAze bhAvaloke 36 sarge // 569 // // 13 // atrocyate - syAt kSayopazame karmapradezAnubhavAtmakaH / udayo'pyanubhAgaM tu, naiSAM vedayate manAka // 14 // pradezairapyupazame, karmaNAmudayo'sti na / vizeSo'yamupazamakSayopazamayoH smRtaH // 15 // AgamazcAtra- " se NUNaM bhaMte! Neraiyassa vA tirikkhajoNiyassa vA maNussassa vA devassa vA je kaDe kamme asthi NaM tassa aveyaittA mokkho ?, haMtA go0 !, se keNaTTeNaM bhaMte ! evaM buccati ?, evaM khalu go0 ! mae duvihe kamme pannatte, taM0-padesakamme ya aNubhAvakamme ya, tattha NaM jaM padesakammaM taM niyamA vedei, tattha NaM jaM taM aNubhAvakammaM taM atthegatiyaM vedeti, atthegatiyaM no vedeti, NAtameyaM arahatA, viSNAyametaM arahatA, ayaM jIve imaM kammaM abbhovagamiyAe vedaNAe vedissati, ayaM jIve imaM kammaM uvakkamiyAe vedaNAe vedissati, ahAkammaM ahAnikaraNaM jahA jahA taM bhagavayA dihaM tahA tahA vipariNamissatIti, se teNaTTeNaM evaM vuccati' yaH karmaNAM viprAkenAnubhavaH sodayo bhavet / sa evaudayiko bhAvo, nirvRttastena vA tathA // 16 // ya eva jIvAjIvAnAM, svarUpAnubhavaM prati / prahvIbhAvaH parINAmaH, sa eva pAriNAmikaH // 17 // pariNAmena nirvRtta, iti cAtra na saMbhavet / asyAM niruktau sAditvaM, jIvatvAdeH prasajyate // 18 // atra cAdyAstrayaH prAdurbhaveyuH karmaghAtataH / rajo'bhravigame tigmarazmikAntikalApavat // 19 // sarvato dezatazceti, vighAtaH karmaNAM dvidhA / AyaH | svavIryApekSo'nyaH, sakarmAtmaprayogajaH ||20|| turyastu bhAvaH khopAttakarmodayasamudbhavaH / surAmadodayAdgItanRttahAsyAdibhAvavat // 21 // pAriNAmikabhAvastu, nirdiSTo nirnimittakaH / ata eva svArthiko'tra, pratyayo rAkSa Jain Education rent Monal bhAvAnAM svarUpaM 20 25 // 569 // 27 w.jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ sAdivat // 22 // AdimAzca trayo bhAvA, jIvAnAmeva nizcitAH / antimau tau punarjIvAjIvasAdhAraNau smRtau // 23 // ekatra ghyAdibhAvAnAM, sannipAto'tra vartanam / yo bhAvastena nivRttaH, sa bhvetsaannipaatik||24|| karmagranthasUtravRttitattvArthabhASyabhAvaprakaraNAdiSvayameva bhAvaSaTkoddezakramaH, anuyogadvArasUtramahAbhASyaH sUtravRttyAdiSu tu audayikaupazamikakSAyikakSAyopazamikapAriNAmikasAnnipAtikA bhAvA iti,tatra karmagranthAdisUtreSu yatpravacanoktakramalaGghanaM tatra lAghavaM kAlasvAmibhedatAratamyaM ca hetumAmananti / AMtamauhUrtikatvena, yata aayo'lpkaalikH| tathA'lpakhAmika iti, prathamaM sa prruupitH||25|| nAnApnuyuryadbahavaH, pariNAmamihedRzam / bhAvastadIpazamiko, mitakhAmika iSyate // 26 // bhUribhedo bhUrikAlo, bhUrikhAmika eva ca / kSAyiko hyaupazamikAttaduktastadanantaram // 27 // kSAyopazamikaH pazcAt, kSAyikAttata eva ca / evamaudayikaH proktaH, kSAyopazamikAdanu // 28 // tato bhUrikarmayogAt, khAmisAdharmyato'pi ca / yuktaM kSAyopazamikAdanvaudayikazaMsanam // 29 // atyantabhinnaH pUrvebhyo, mahAviSaya eva yat / pAriNAmika ityukto, bhAvAdaudayikAdanu // 30 // pUrveSAM hyAdisaMyogAdAvirbhavati yannanu / tadyuktamuditaH sarvaparyante sAnnipAtikaH // 31 // | dvau navASTAdazAthaikaviMzatizca trayaH kramAt / eSAmuttarabhedAH syusnipaJcAzaca mIlitAH // 32 // au02 kSAyi09kSAyo018 auda0 21 pA03, sarva053 / sAnnipAtikabhAvastu, SaiviMzatividho bhavet / tatropayuktAH SaD bhedA, viMzatistvaprayojakAH // 33 // samyaktvaM yadbhavatyAdau, granthibhedAdanantaram / syAdyaccopaza Jain Educ a tional For Private Personel Use Only ww.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ kA bhAva lokaprakAze mazreNyAM, samyaktvaM caraNaM tathA // 34 // dvAvIpazamiko bhAcau, proktAvetau mhrssibhiH| brUmahe kSAyikasyAtha,IS sAMnipAtibhAvaloke nava bhedAn yathAgamam // 35 // ye jJAnadarzane syAtAM, nirmUlAvaraNakSayAt / samyaktvaM yacca samyaktvamohanI36 sageM yakSayodbhavam // 36 // cAritraM yaca cAritramohanIyakSayotthitam / yAzca daanaadyntraaypnyckkssysNbhvaaH||37|| prabhedAH dAnalAbhabhogavIryopabhogA lbdhyo'ddhtaaH| navAmI kSAyikA bhAvA, bhaveyuH sarvavedinAm // 38 // mtishrutaa||570|| 18vadhimana:paryAyANAM catuSTayam / matyajJAnazrutAjJAnavibhaGgA iti ca trayam // 39 // yato jJAnAvaraNIyakSayopaza-18 msNbhvaaH| tataHkSAyopazamikA, bhAvAH saptoditA amI ||40||jnyaanii samyaktvayogenAjJAnI mithyAtvavAMzca sH|kssaayopshmiktvN tadajJAnAnAmapi sphuTam // 41 // acakSuzcakSuravadhidarzanAnIti ca trayam / darza nAvaraNIyAkhyakSayopazamasaMbhavam // 42 // samyaktvaM yadanantAnubandhidarzanamohayoH / bhavet kSayopazamataH, zakSAyopazamikaM ttH||43|| yad dvaadshkssaayodicaaritrmohkrmnnH| bhavet kSayopazamataH,kSAyopazamikaM tataH // 44 // saMkalpaklapsAt prANAtipAtAdeyanivarttanam / ArambhotthAdanivRttiH, saMyamAsaMyamo hyayam // 45 // eSa cAritramohasya, ytkssaayaassttkaatmnH| bhavetkSayopazamataH, kSAyopazamikastataH // 46 // dAnAdilabdhayaH paJca, | 1 saMpUrNatayA samastA nava kevalinAmiti kSAyikasamyaktvasyAsarvavedinAM bhavane'pi na kSatiH 2 AdizabdenAtra darzanamohagrahaNe cAritramohatAvirodhaH, nokaSAyagrahaNe tu zreNI kSAyopazamikAsaMga iti cenna, kSAyopazamikacAritre saMjvalanasyApi mAndhAta, tanmAndyatve evAticArarahitatAbhAvAt, yAvacca na dvAdazaM guNasthAnaM tAvadastyeva kSAyopazanikacAritraM, AdinA vA AdyAzcAritramohaprakRtayaH eeeeeeeeeeeeeeeeeeeeee For Private Personel Use Only Page #69 -------------------------------------------------------------------------- ________________ chadmasthAnAM bhavanti yAHkSAyopazamikyo vinakSayopazamajA hitaaH||47|| bhAvA aSTAdazApyevaM, kSAyopazamikA ime / karmakSayopazamato, yadbhavaMtyuktayA dizA // 48 // athAjJAnamasiddhatvamasaMyama ime trayaH / lezyASaTkaM kaSAyANAM, gatInAM ca catuSTayam // 49 // vedAstrayo'tha mithyAtvaM, bhAvA ityekviNshtiH| karmaNAmudayAjAtAstata audayikAH smRtaaH||50|| atattve tattvavuddhyA dikharUpaM bhUriduHkhadam / mithyAtvamohodayajamajJAnaM tatra kIrtitam // 51 // yadabhyadhAyi-"jaha dubayaNamavayaNaM kucchiyasIlaM asiilmsiie| bhannai taha nANaMpi hu micchaddihissa annANaM // 52 // " asiddhatvamapi jJeyamaSTakarmodayodbhavam / pratyAkhyAnAvaraNIyodayAca syaadsNymH||53|| lezyAH kaSAyanisyanda, iti yeSAM mataM matam / teSAM mate kaSAyAkhyamohodayabhavA imaaH||54|| yeSAM mate tvaSTakarmapariNAmAtmikA inaaH| aSTakarmodayAtteSAM, mate'siddhatvavanmatAH // 55 // yeSAM yogaparINAmo, lezyA iti mataM matam / teSAM triyogIjanakakarmodayabhavA imAH // 56 // iti karmagranthavRttyabhiprAyaH, tattvArthavRttau ca manoyogapariNAmo lezyA ityuktaM, tathAhi-"nanu karmaprakRtibhedAnAM dvAviMzaM zataM prakRtigaNanayA prasiddhamAmnAye, na ca tatra lezyAH paripaThitAstadetatkatham ?, ucyate, vakSyate nAmakarmaNi manaHparyAptiH, paryAptizca karaNavizeSo, yena manoyogyapudgalAnAdAya cintayati, te ca manyamAnAH pudgalAH sahakaraNAnmanoyoga ucyate, manoyogapariNAmazca lezyA" iti, evaM matatraye'pi yathAkhaM lezyAnAma Jain Educati o nal For Private & Personel Use Only tolaw.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ lokaprakAze bhAva loke 36 sarge // 571 // Jain Education ntarbhAvo vAcyaH, atra matatraye'ntyaM' paTIyaH, anye cAnIdRze ityAdi dravyaloke lezyAdhikAre prapaJcitamasti // kaSAyAH syuH krodhamAnamAyA lobhA ime punaH / kaSAyamohanIyAkhyakarmodayasamudbhavAH // 57 // gatayo devamanujatiryagnarakalakSaNAH / bhavantIha gatinAmakarmodayasamudbhavAH // 58 // nokaSAyamohanIyodayodbhUtA bhavantyatha / strIpuMnapuMsakAbhikhyA, vedAH khedAzrayA bhRzam // 59 // mithyAtvamapi mithyAtvamohanIyodayodgatam / evamaudArikA bhAvA, vyAkhyAtA ekaviMzatiH // 60 // nanu nidrAdayo bhAvAstattatkarmodayodgatAH / anye'pi saMti tatkeyaM, gaNanA'traikaviMzateH 1 // 61 // atrocyate - yathAsaMbhavameSvevAntarbhAcyA apare'pi te / sAvarNyasAhacaryAbhyAmAkSepAdvopalakSaNAt // 62 // nidrApacakamAkSiptamajJAnagrahaNAdyataH / syAdajJAnamohanIyAvaraNadvitayodayAt // 63 // gatigrahaNataH zeSanAmakarmabhidAM vrajaH / AkSipyate'vinAbhAvAtsAvarNyAdvopalakSyate // 64 // AyUMSi vedanIye dve, gotre dve ityamUnyapi / AkSipyante'tra gatyaivAnanyathAbhAvataH khalu // 65 // jAtyAdinAmagotrAyurvedyAnAM karmaNAM dhruvam / bhavadhAraNa hetUnAma satyekatare'pi yat // 66 // gatirna saMbhavatyevAvyabhicAri tataH sphuTam / jJeyameSAM sAhacaryamarha| tyapi tathekSaNAt // 67 // hAsyAdiSaTkamAkSiptaM vedAnAM grahaNAdiha / yadete'vyabhicAreNa, vedopagrahakAriNaH 1 antyaM yogapariNAmo lezyetyAtmakaM mataM, natu manoyogapariNAmo lezyetyAtmakaM, tasya turyamatatvAt pRthagagaNanA tu tasya yogapari - NAma evAntarbhAvAt 1 onal bhAvaprabhedAH 15 20 25 // 571 // jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ // 68 // yadvA kaSAyagrahaNAddhAsyAdInAM parigrahaH / sAvardhyAtsahacArAcca, kssaaynokssaayyoH||69|| ityarthatastasvArthavRttI, karmagranthavRttAvapyuktaM-nanu nidrApazcakasAtAdivedanIyaratyaratiprabhRtayaH prabhUtatarA bhAvA anye'pi karmodayajanyAH santi, tatkimityetAvanta eveti nirdiSTAH?, satyaM, upalakSaNatvAdanye'pi draSTavyAH, kevalaM pUrvazAstreSu etAvanta eva nirdiSTA dRzyante ityatrApyetAvanta evAsmAbhiH pradarzitA" iti|| jIvatvamatha bhavyatvamabhavyatvamiti tryH| syuH pAriNAmikA bhAvA, nitymiihkkhbhaavtH||7|| yadabhavyo na bhavyatvaM, bhavyo vA naityabhavyatAm / kadApyajIvo jIvatvaM, jIvo vA na hyajIvatAm // 71 // jIva evAtra jIvatvaM, khArthika: pratyayo hyayam / bhAvi siddhirbhavedbhavyaH, siddhynhstvbhvykH||72|| bhAvAH santi pare'pyastitvAdayaH paarinnaamikaaH| kiMtu jIvAjIvasAdhAraNA ityatra noditaaH||73|| jIvasyaiva paraM ye syunatvajIvasya karhicit / te tripaJcAzadatroktAH, sdiipshmikaadyH||74 // tathoktaM tattvArthabhASye-"jIvatvabhavyatvAbhavyatvAdIni ca, jIvatvaM bhavyatvamabhavyattvamityete trayaH pAriNAmikA bhAvA bhavanti, AdigrahaNaM kimarthamiti?, atrocyate, astitvamanyatvaM kartRtvaM bhoktRtvaM guNavattvamanAdikarmasaMtAnabaddhatvaM pradezavatvamarUpatvaM nityatvamityevamAdayo'-13 pyanAdipAriNAmikA jIvasya bhAvA bhavantI"ti tattvArthaTIkAyAM, kartRtvaM sUryakAnte'pi savitRkiraNagomaya-13 saMgamAdupalabhyate'gninivRttAvatastatsAmAnyaM, bhoktRtvaM madirAdiSvapyatyantaM prasiddhaM, bhukto'nayA guDa iti, krodhA-11 dimatvAnuNavattvaM jJAnAdyAtmakatvAdvA, paramANvAdAvapi guNavattvamekavarNAditvAtsamAnaM, anAdikamasatAna-1 Jain Education jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ lokaprakAze baddhatvamiti, kArmaNazarIramapyanAdikarmasaMtAnabaddhamiti cetanAcetanayodharmasAmyaM, bhASyakAraH punarapyAdigra- sAnnipAbhAvaloke haNaM kurvan jJApayatyatrAnantadharmakamekaM, tatrAzakyAH prastArayituM sarve dharmAH, pratipadaM pravacanajJena puMsA yathAsaM-tikaprabhedAH 36 sarge bhavamAyojanIyAH, kriyAvattvaM paryAyopayogitA pradezASTakanizcalatA evaMprakArAH santi bhUyAMsa iti / __ AdyaH syAdaupazamikakSAyikAkhyasamanvaye / dvitIyastvaupazamikakSAyopazamikAnvaye // 76 // tRtiiyshcau||572|| pazamikodayikAkhyasamAgame / caturtha aupshmikpaarinnaamiksNyutii||77|| kSAyikakSAyopazamikAnvayotthastu pnycmH| kSAyikaudayikAbhyAM ca, SaSTho bhaGgaH samanvaye // 78 // saptamastu kSAyikeNa, pAriNAmikasaMgame / aSTamaH syAdaudayikakSAyopazamikAnvaye // 79 // pAriNAmikamizrAbhyAM, mizrAbhyAM navamo mtH| dazamaH sthaadaudyikpaarinnaamikyogjH||8|| trikasaMyogajA bhaMgA, daza ttraaymaadimH| kSayakSayopazamajopazamotthaiH samAgataH // 81 // kSAyikaudayikAkhyaupazamikAkhyairdvitIyakaH / tRtIyazcaupazamikakSayopazamakSAyikaiH // 82 // audayikaupazamikakSAyopazamikaH prH| pariNAmaupazamikakSAyopazamikaiH paraH // 83 // syaatsssstthshcaupshmikaudyikpaarinnaamikaiH| kSAyikaudayikakSAyopazamikaistu sptmH||84|| pAriNAmikami- 25 zrAkhyakSAyikairaSTamaH smRtH| navamaH syAdaudayikakSAyikapAriNAmikaH // 85 // pAriNAmikamizrAkhyauda- // 572 // yikaidazamo'pi ca / catuHsaMyogajAH paJca, bhaGgAkAste tvamI shrutaaH||86|| kSAyikazcaupazamikA, kSAyopaza 28 miko'pi ca / audayikazcetyamIbhiryoMge prthmbhnggkH||87||kssaayiko'yaupshmikaa, kssaayopshmikaahvyH| Jain Education na For Private & Personel Use Only jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ pAriNAmika ityeSAM, yoge bhaGgo dvitiiykH|| 88 // kSAyikaupazamikAkhyau, pAriNAmika ityapi / audayikazcetyamISAM, yoge bhaGgastRtIyakaH // 89 // kSAyopazamikazcaupazamikauyikAhRyo / pAriNAmika ityeSAM, yoge bhnggsturiiykH||9||kssaayikaadyikaabhikhyau, kssaayopshmikaahvyH| pAriNAmika eteSAM, yoge bhaGgastu pnycmH||91|| paJcasaMyogajazcaikaH, syaadaupshmikaadibhiH| paJcabhiH sannipatitaH, SaDviMzatiramI same // 12 // saptamo dvikayogottho, navamo dazamo'pi c| triyogajI caturyoge, bhaGgo caturthapaJcamI // 93 // ekaH pazcakasaMyogI, SaDamI saannipaatikaaH| jIveSu saMbhavantyanye, viMzatiH saMbhavojjhitAH // 94 // yattu tattvArthavRttAve|vamuktaM-"eSAmevIpazamikAdInAM dvikAdiyogena sAnnipAtiko niSpadyate SaviMzativikalpaH, tatraikAdaza vi-| rodhitvAdasaMbhavantastyaktA vikalpAH, paJcadazopAttAH saMbhavinaH, prazamarato "SaSTha ityanyaH paJcadazabheda" iti | vacanA"diti tadabhiprAyaM samyag na vidmaH, yato'nuyogadvAravRttAvevamuktaM "tadevameko dvikasaMyogabhaGgako, dvau dvau trikayogacatuSkayogabhaGgako, ekastvayaM paJcakayoga ityete SaD bhaGgakA atra saMbhavinaH pratipAditAH, zeSAstu saMyogamAtratayaiva prarUpitA iti sthitaM, eteSu ca SaTsu bhaGgakeSu madhye ekastrikasaMyogo, do catuSkayogAvityete trayo'pi pratyekaM catasRSvapi gatiSu saMbhavantIti nirNItamiti gaticatuSTayabhedAtte kila dvAdaza vakSyante, ye tu zeSA dvikatrikapaJcakayogalakSaNAstrayo bhaGgAH siddhakevalyupazAntamohAnAM yathAkrama nirNItAste ca yathoktaika1 sAnnipAtikamUlabhedaSaTsyAvAntarabhedA eva paJcadazeti, spaSTaM bhaviSyati caitatraiva, gatibhedena bhAvabhedo'tra Jain Education De na For Private & Personel Use Only A jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ lokaprakAze bhAva loke 36 sarge // 573 // Jain Education sthAnasaMbhavitvAtraya evetyanayA vivakSayA sAnnipAtiko bhAvaH sthAnAntare paJcadazavidha ukto draSTavyaH, yadAha - " aviruddha sannivAiyabheyA ete paNNarasa "tti, saMbhavatsu ca SaTkheSu, saptamo dvikayogajaH / siddhAnA| meva nirdiSTaH, kSAyikapAriNAmikaH // 95 // jJAnAdi kSAyikaM hyeSAM jIvatvaM pAriNAmikam / siddhAnAmanyabhAvAnAM hetvabhAvAdasaMbhavaH // 96 // trikasaMyogajo yastu, navamaH prAgnirUpitaH / sa sarvajJe kSAyikAkhyaudayikapAriNAmikaH // 97 // jIvatvAdi yatastasya varttate pAriNAmikam / audayikI naragatijJanAdi kSAyikaM tathA // 98 // trikasaMyogajo yastu, dazamaH prAk pradarzitaH / sa caturdhA bhavenmizradayikapAriNAmikaH // 99 // yataH saMyogajo yastu, dazamaH prAk pradarzitaH / sa caturddhA (manuSyANAM bhavenmizraudayikapAriNAmikaH // 100 // evaM tiryagAdigatyabhilApena trayaH pare / bhavanti bhaGgakAste ca, svayaM vAcyA vivekibhiH // 1 // catussaMyogajau yau ca, bhaGgau turIyapaJcamI / pratyekaM tAvapi syAtAM gatibhedAccaturvidhau // 2 // tathAhisamyaktvamau pazamikaM, kRtatripuJjadehinAm / khAni mizrANi jIvatvaM syAtteSAM pAriNAmikam // 3 // gatirbhavatyodayikI, yadeSAM narakAdikA / catuHsaMyogajasturyazcaturbhedo bhavediti // 4 // samyaktvaM kSAyikaM khAni, mizrANi pAriNAmikam / jIvatvamevaudayikI, gatiH syAnnarakAdikA // 5 // catuHsaMyogajazcaivaM, paJcamo'pi caturvidhaH / nRNAmupazamazreNyAM paJcasaMyogajaH punaH // 6 // yo hi kSAyikasamyaktvI, manujaH pratipadyate / vizuyopazamazreNI, kSAyikaM tasya darzanam // 7 // cAritraM caupazamikaM, tanmohopazamAdbhavet / gatiraudayikI khAni, tional sAnnipAtikaprabhedAH 20 25 // 573 / / 27 Page #75 -------------------------------------------------------------------------- ________________ Jain Educatio kSAyopazamikAnyatha // 8 // jIvatvamatha bhavyatvaM bhavetAM pAriNAmike / paJcasaMyogajasyaikavidhasyaivaM hi saMbhavaH // 9 // sAnnipAtika bhedAnAM SaNNAM saMbhavinAmiti / uktA bhedAH paJcadaza, pratibhedavivakSayA // 10 // jIveSu SaDamI bhAvA, yathAsaMbhavamAhitAH / ajIveSu tvaudayikapAriNAmikasaMjJakau // 11 // tathAhi dharmAdharmAtrAstikAyakAleSu pAriNAmikaH / eka evAnAdyananto, nirdiSTaH zrutapAragaiH // 12 // calanasthityupaSTambhAvakAzadAnadharmakAH / sarvadA'mI pariNatAH, pariNAmena tAdRzAH // 13 // AvalyAdipariNAmorarIkArAnnirantaram / anAdyananto bhAvaH syAtkAlasya pAriNAmikaH // 14 // varttanAlakSaNaH kAlaH, kSaNAvalyAdikaH paraH / iti dvedhA nigaditaH kAlaH kevalazAlibhiH // 15 // tena tena kharUpeNa varttante'rthA jagatsu ye / teSAM prayojakatvaM yadvarttanA sA prakIrttitA // 16 // sA lakSaNaM liGgamasya varttanAlakSaNastataH / sarvakSetradravyabhAvavyApI kAlo bhavatyayam // 17 // samayAvalikAdistu samayakSetravarttiSu / dravyAdiSvasti na tato, bahirvarttiSu teSvayam // 18 // anyAnyasamayotpatterekakSaNAtmako'pyayam / AvalyAdiparINAmaM, sadA pariNamatyaho // 19 // syAtpudgalAstikAye tu sAyantaH pAriNAmikaH / bhavedaudayiko'pyasmin, bhAvaH skandheSu keSucit // 20 // skandhAnAM dvayaNukAdInAM sAyantaH pAriNAmikaH / tena tena svarUpeNa, sAdyantapariNAmataH // 21 // syAdevaM paramANUnAM sAyantaH pAriNAmikaH / skandhAntarbhAvato varNagandhAdivyatyayAdapi // 22 // anantANvAtmakAH skandhA, ye jIvagrahaNocitAH / syAtpAriNAmiko bhAvasteSAmaudayiko'pi ca // 23 // zarIrAdinAmakarmodyena ational 14, ww.jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ lokaprakAze bhAvaloke 36 sarge // 574 // Jain Education) janito yathA / audArikAdiskandhAnAM tattaddehatayodayaH // 24 // ye jIvagrahaNAnarhAH, skandhAH sUkSmAzca ye'NavaH / teSAM naudayiko bhAvaH, kevalaM pAriNAmikaH // 25 // udaya evaudayika, iti vyutpattyapekSayA / karmaskandheSvaudayiko, bhAvo bhavati tadyathA // 26 // krodhAdInAM ya udayo, jIvAnAM jAyate sa vai / karmaskandhodayo jJeyaH karmaskandhAtmakA hi te // 27 // karmaskandhAzritA evaM nanvopazamikAdayaH / saMbhavantaH kathaM bhAvA, | ajIveSu na kIrttitAH 1 // 28 // satyaM te saMbhavantyeva, teSAM kiMca nirUpaNe / avivakSaiva hetutvaM, vibhartti prAktanAdRtA // 29 // bhavatvaudayiko'pyevaM, saMbhavannavivakSitaH / samAne saMbhave paGktibhedo'yaM kathamarhati // 30 // satyameSa paGktibhedo, vijJaiH kaizcinnirAkRtaH / ajIveSUdito yattaiH kevalaM pAriNAmikaH // 31 // tathoktaM karmagranthavRttau - " nanvevaM karmaskandhAzritA aupazamikAdayo bhAvA ajIvAnAM saMbhavantyatasteSAmapi bhaNanaM prAmoti, satyaM teSAmavivakSitatvAd, ata eva kaizcidajIvAnAM pAriNAmika eva bhAvo'bhyupagamyata" iti / 1 jIvAjIvAzritA bhAvA, iti samyagnirUpitAH / adhikRtyAtha karmANi, kurmo bhAvaprarUpaNam // 32 // kSAyikacaupazamiko, mizrazca pAriNAmikaH / tathaudayika ityete, paJcApi mohanIyake // 33 // jJAnadarzanAvaraNAnta| rAyeSu ca karmasu / bhAvA bhavanti catvAra, evopazamikaM vinA // 34 // tatrApi kevalajJAnadarzanAvaraNAkhyayoH / vipAkodaya viSkambhAbhAvAnmizro na saMbhavet // 35 // vedanIyanAmagotrAyuSAM tu traya eva te / vinA mizraupazamikau, pAriNAmakSayodayAH // 36 // tatra ca kSaya AtyantikocchedaH, khavipAkopapAdakaH / udayaH pariNAmastu, ajIve karma su bhAvAH 20 25 // 574 // 28 ainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ jIvAMzairmitA bhRzam // 37 // ydvaa-tttvykssetrkaalaadhyvsaayvypekssyaa| saMkramAditayA vA yaH, pariNAmaH sa eva saH // 38 // upazamo'trAnudayAvasthA bhasmAvRtAgnivat / sa mohanIya eva syAnna jAtvanyeSu karmasu // 39 // sarvopazama evAyaM, vijJeyo na tu deshtH| yaddezopazamastu syAdanyeSAmapi karmaNAm // 40 // caturNA ghAtinAmeva, kSayopazama iSyate / karmakhaSTAsvapIha syuH, pariNAmakSayo dyaaH||41|| RtiryagdevanarakarUpe gaticatuSTaye / pazcApi bhAvA jJeyA yajIvatvaM pAriNAmikam // 42 // samyaktvamaupazamikaM, kSAyika cendriyANi ca / kSAyopazamikAnyAsu, gatirodayikI bhavet // 43 // tau dAveva siddhagato, kSAyikapAriNAmikau / jJAnAdi kSAyikaM tatra, jIvatvaM pAriNAmikaM // 44 // evaM ca-gatyAdimArgaNAdvAreSvevaM syuniytaatryH| kSAyikaupazamiko tu, bhajanIyau yathAyatham // 45 // yatkSAyikaupazamikabhAvayoH santi saMbhave / vAcyAH paJcAnyathA mishraudyikpaarinnaamikaaH||46|| / evaM karmakhamI bhAvA, yathA''mnAyaM niruupitaaH| atho guNasthAnakeSu, kurmo bhAvaprarUpaNAm // 47 // samyagdaSTyAdiSu guNasthAnakeSu caturviha / bhAvAstrayo'tha catvAro, labhyante kila tadyathA // 48 // trayaHkSAyopazamikasamyagdRSTerbhavanti yat / gatirodayikI teSAM, jIvatvaM pAriNAmikam // 49 // kSAyopazamikaM samyagdarzanaM cendriyANi ca / ctvaarshcaupshmikkssaayikdrshnspRshH||50|| samyaktvamApazamikaM, teSAM ca kSAyikaM bhavet / mizrANi khAni jIvatvaM, gatizcAtrApi pUrvavat // 51 // anivRttibaadraakhysusuukssmsNpraayyoH| catvAraH paJca Jain Educat i onal For Private & Personel Use Only W ww.jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ | karmagatiguNasthAneSu bhAvAH lokaprakAzevA bhAvAstrayastatra ca pUrvavat // 52 // samyaktvamaupazamika, shrennaavupshmspRshi| kSAyika kSapakazreNyAM, dvidhAbhAvaloke pyevaM catuSTaye // 53 // paJcamastvaupazamikacAritrAnvaya iSyate / zAstrAntare tatkathitamanayorguNayorapi // 54 // 36 sarge tathoktaM karmagranthavRttI-"eSAmeva caturNA madhye'nivRttibAdarasUkSmasaMparAyaguNasthAnakadvayavartino'pyaupazami kacAritrasya zAstrAntare pratipAdanAdaupazamikacAritraprakSepe paJcama" iti| tathopazAntamohe'pi, catvAraH paJca vA // 575 // smRtaaH| paJca kSAyikasamyaktvabhRto'nyasya catuSTayam // 55 // catvAro'pUrvakaraNe, kSINamohe ca te smRtaaH| trayastu pUrvavanmiauyikapAriNAmikAH // 56 // samyaktvaM kSAyika kSINamohe bhaavsturiiykH| kSAyika caupazamikamapUrvakaraNe punH||57|| mithyAdRSTau tathA sAkhAdane mizraguNe'pi ca / sayogikevalyAkhye cAyogikevalisaMjJake // 58 // paJcavamISu pratyeka, trayo bhAvA udAhRtAH / tatrAdyatritaye mizraudayikapAriNAmikAH // 59 // antyadvaye tvaudyikkssaayikpaarinnaamikaaH| jJAnAdi kSAyikaM zeSI, gatijIvatvagocarau // 6 // bhAvAH khAmyAdibhedena, viziSyaivaM niruupitaaH| sAmAnyataH saMbhavino, bhAvAn vacmi guNeSvatha // 61 // trayastriSu guNasthAneSvAyeSu te ca pUrvavat / turyAdiSvaSTasu punaH, pratyekaM paJca kIrtitAH // 62 // tathAhi-samyaktvamaupazamikaM, caturthAdiguNASTake / kSAyikaM ca caturthAdiSvakAdazasu saMbhavet // 63 // mizraM samyaktvendriyAdi, caturthAdicatuSTaye / khaM cAritre cASTamAdau, jaya ekAdaze tu kham // 34 // gatiH sarvatraudayikI, jIvatvaM pAriNAmikam / evaM bhAvita eteSu, tAvatpaJcakasaMbhavaH // 65 // kSINamohe ca catvArasta aupazamikaM vinA / // 575 // JainEdity For Private Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ antyadvaye trayo bhAvA, mizrIpazamiko vinA // 66 // paJcApyevaM mUlabhedA, guNasthAneSu bhaavitaaH| eteSvevAtha bhAvAnAM, pratibhedAn pratanmahe // 67 // daza mithyAdRSTisAsvAdanayorguNayoH smRtaaH|kssaayopshmikaakhysy, pratibhedA jinairyathA // 68 vinakSayopazamajAH, paJca dAnAdilabdhayaH / ajJAnatritayaM cakSuracakSurdarzane iti // 69 // bhedA dvAdaza mizrAkhye, samyaktvaM mizrarUpakam / dAnAdipaJcakaM jJAnadarzanAnAM trayaM trayam / // 7 // jJAnAjJAnAnyatarAMzabAhulyamiha saMbhavet / kacikvacicobhayAMzasamatA vA''tra yadyapi // 71 // tathApi vijJAnAMzabAhulyasya vivkssyaa| uktaM jJAnatrayaM mizraguNasthAne guNAzraye // 72 // asmiMzca yadguNasthAne, darzanatrayamIritam / tacca saiddhAntikamatApekSayeti vibhAvyatAm // 73 // syuAdazaivAviratasamyagdRzyapi mizravat |kssaayopshaamikN mizrasthAne samyaktvamatra tu // 7 // dvAdazasveSu saddezaviratikSepataH smRtaaH|kssaayopshmikaa bhAvAstrayodazaiva paJcame // 75 // etebhyo dezaviratityAge dvAdaza ye sthitaaH| teSveva sarvaviratimanojJAnasamanvaye // 76 // SaSThasaptamayorbhAvA, bhavantyete cturdsh| |kSAyopazamikAkhyena, samyaktvena vinA tvamI // 77 // trayodazASTame bhAvA, navame dazame'pi ca / aSTamAdiSu samyaktvaM, kSAyopazamikaM na yat // 78 // ekaadshdvaadshyogunnsthaankyormii| vinA kSAyopazamikaM, cAritra dvaadshoditaaH||79|| ekAdaze guNasthAne, yadIpazamika param / cAritraM kSAyikaM ca syAt, kevalaM dvAdaze guNe // 80 // darzanalitayaM jJAnacatuSkaM labdhipaJcakam / amI bhAvA dvAdazopazAntakSINavimohayoH // 81 // 14 Jain Educat i onal For Private & Personel Use Only KOww.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ lokaprakAze bhAvaloke 36 sarge guNa sthAneSu bhAvaprabhedAH // 576 // iti kSAyopazamikapratibhedA vibhaavitaaH| guNasthAneSvaudayikapratibhedAn bravImyatha // 82 // ajJAnAdyA audayikA, bhAvA ya ekviNshtiH| sarve'pi te syumithyAtvaguNasthAne zarIriNAm // 8 // sAsvAdane ca mithyAtvaM, vinA ta eva viNshtiH| ajJAnena vinaikonviNshtirmishrturyyoH||84|| vedAH 3 kaSAyA 4 gatayo 4, lezyA6 zvAsaMyamo'pi 1 ca / asiddhatva 2 mamI turyatRtIyaguNayoH smRtaaH|| 85 // ekonaviMzaterebhyo, devazvabhragatI vinaa| zeSAH saptadaza khyAtA, guNasthAne hi paJcame // 86 // naratiryaggatI lezyA, asiddhtvmsNymH| vedAH kaSAyA ityete, syurguNe dezasaMvare // 87 // pramatte ca paJcadaza, bhAvA audayikAH smRtaaH| udaye'tra bhavetAM yanna tiryaggatyasaMyamau // 88 // apramatte dvAdazAdyalezyAtrayavinAkRtAH / kaSAya 4 veda 3 nRgati 1dhyantyalezyamasiddhatA // 89 // navamASTamayostejaHpadmalezya vinA daza / nRgatyasiddhatAzuklalezyAvedakaSAyakAH // 90 // lobhaH saMjvalanaH zuklalezyA nRgatyasiddhate / catvAra evaudayikA, bhavanti dazame guNe // 91 // AdyAstrayaH kaSAyA yatrayo vedAH ssddpymii| bhAvA audayikAH sUkSmasaMparAye bhavanti na // 92 // ekAdaze vinA lobha, dvAdaze'pi tryodshe| trayo'ntyalezyAsiddhatvamanuSyagatilakSaNAH // 93 // asiddhatvaM ca ngti| guNasthAnakentime / lezyA na syAttatra yasmAdayogitvamalezyatA // 94 // evamaudayikA bhAvA, guNasthAneSu bhaavitaaH| tathaupazamiko bhAvI, bhAvayAmo guNeSvatha // 95 // samyaktvamaupazamikamekaM turyAdipaJcake / tAdRkasamyaktvacAritre, navamAditraye punH||96|| cAritramaupazamikaM, navamAdiguNatraye / zAstrA 25 // 576 // 28 Jain Education 0 1... Bjainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ ntareSu yatproktaM, kaizcitteSAM mataM hydH| // 97 // yeSAM mate tu navame, dazame ca guNAspade / mizrotthaM syAta kRtsnaM, tanmohAnupazAntitaH // 98 // tanmate tvaupazamikaM, vratamekAdaze guNe / pUrve'numanvate sadvatsatsAmIpyAdanAgatam // 99 // ityaupazamiko bhAvau, guNasthAneSu bhAvitau / pratibhedA vibhAvyante, kSAyikasya guNevatha // 20 // samyaktvaM kSAyikaM proktaM, turIyAdiguNASTake / kSINamohe ca cAritrasamyaktve kSAyike ubhe ||1||lbdhyH paJca dAnAdyAH, kevale jJAnadarzane / tathA samyaktvacAritre, navetyantyaguNaddhaye // 2 // ityevaM kSAyikA bhedA, guNasthAneSu bhaavitaaH| pAriNAmikabhAvasya, pratibhedAnatha bruve // 3 // abhavyatvaM ca bhavyatvaM, tathA jIvatvamityamI / mithyAdRSTiguNasthAne, bhAvAH syuH paarinnaamikaaH||4|| dvitIyAdikSINamohaparyanteSu guNeSu ca / syAtAM jIvatvabhavyatve, abhavyatvavinAkRte // 5 // syAdekameva jIvatvaM, carame ca guNadvaye / saprabhedA guNasthAneSvevaM bhaavaaHprruupitaaH||6|| kathaM ca nanu bhvytvaabhaavo'ntimgunndvye| nirvANagamanA) hi, bhavyo'haMdbhiryataH smRtH||7|| anrocyate-pratyAsannabhAvisiddhAvasthAyAM tadabhAvataH / atrApi bhavyatvAbhAvaH, shaastrkRdbhirvivkssitH||8|| yadvA pareNa kenApi, hetunA na vivakSitam / bhavyatvamiha zAstreSu, noktmsmaabhirpytH||9||saannipaatikbhaavo'th, guNasthAneSu bhAvyate / anekadhA sa ca yathAguNasthAnaM praapraiH||10|| yAvatAM yatra bhAvAnAM, bhedA yAvanta iiritaaH| teSAM tatra guNasthAne, kRte saMkalane sati // 11 // syAttAvanedaniSpanno, bhAvo'yaM sAnnipAtikaH / nAmagrAhaM guNasthAneSveSo'tha paribhAvyate // 12 // mithyAdRSTAvaudayikabhAvA pAriNAmadAnatha durvavatyantyaguNakA Jain Educat i onal For Private & Personel Use Only (@rww.jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ lokaprakAze ythaikviNshtiH| daza kSAyopazamikAstrayazca paarinnaamikaaH||1|| evaM bhAvAzcatustriMzajAtA:saMkalitAH samebhAvatatprabhAvaloke catustriMzadbhedajAtastato'tra saannipaatikH||14|| bhavetsAsvAdane caiSa, dvAtriMzadbhedabhAvitaH trayastriMzadbhedajAto, bhedasthitiH 36 sa mizre syAtsAnnipAtikaH // 15 // paJcatriMzadbhedabhUto, guNasthAne turiiyke| paJcame ca catustriMzatpratibhedasamudbhavaH // 577 // | // 16 // pramatte ca trayastriMzadbhedajaHsAnnipAtikaH / apramattaguNasthAne, triNshdbhedsmucchritH||17|| saptaviMzatibhedottho, guNasthAne'yamaSTame / navame ca guNasthAne, so'STAviMzatinirmitaH // 18 // sa sUkSmasaMparAye syAd, dvAviMzatisamudbhavaH / tathopazAntamohe'yaM, bhedviNshtibhaavitH|| 19 // kssiinnmohe'ymekonviNshtiprtibhedjH| sa sayogini sarvajJe, trayodazabhidudbhavaH // 20 // ayogini dvAdazabhirbhedaiH syAtsAnnipAtikaH / jJeyA bhedAstu sarve'mI, sarvatroktAnusArataH // 21 // atra navamadazamayorguNasthAnayoropazamikacAritrAMgIkArapakSe dvAvaupazamiko bhAvI, anyathA caika eveti jJeyaM / / | caturbhagyA'tha bhAvyante, bhAvA audyikaadyH| sAdyanta 1 sAdyanantA 2 'nAdisAntA 3 'nAdyantakAH 4 // 22 // gatyAdiratraudayikaH, sAdiH sAnto bhvedytH| nRdevatiyagnarakagatInAM sAdisAntatA // 23 // sAdizvAnanta ityeSa, bhaGgastvatra na saMbhavet / sAdikAnAM gatInAM yadanantatvamasaMbhavi // 24 // anAdayo'pi mi- // 577 // thyAtvAdaya audayikAzca ye / bhavyAnAzritya vijJeyAste'tra bhane tRtIyake // 25 // abhavyApekSayA tvete, bhAvyA bhane turIyake / bhAvanaivaM kaSAyAdibhAvAnAM kriyate yathA // 26 // vedatrayaM ca mithyAtvaM, kaSAyANAM catuSTayam / Jain Education a l For Private & Personel Use Only jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ lezyAzca SaDasiddhatvamajJAnAsaMyamAvapi // 27 // amI audayikAH saptadaza bhavyavyapekSayA / bhane tRtIye turye ca, bhaGge'bhavyavyapekSayA // 28 // samyaktvamaupazamikaM, cAritramapi tAdRzam / dvAvaupazamikAvetI, kevalaM sAdisAntakau // 29 // AdisamyaktvalAbhe yacchreNyAM vedamavApyate / cAritramapyupazamazreNyAmevedamApyate // 30 // tayozcAvazyapAtena, bhaGgo'tra prathamaH sthitH| tadAzrityaupazamike, zUnyA bhaGgAstrayaH pare // 31 // cAritraM kSAyikamatha, dAnAdilabdhipaJcakam / Azritya kSAyiko bhAvo, bhane syAtsAdisAntake / / 32 // tathoktaM mahAbhASye-"sammattacarittAIsAI saMto ya ovasamio'yaM / dANAiladdhipaNagaM caraNaMpi akhAio bhAvo // 1 // " nanu cAritramastyeva, siddhasyApIti tatkatham / na sAdhanante bhaGge sthAdatrAkarNayatottaram // 33 // na caritrI nAcaritrI, na caritrAcaritryapi / siddhA evaMvidhAH proktAH, paJcamAGge jinezvaraiH // 34 // 'siddhe nocarittI' ityAdi ca tatsUtraM / samyaktvaM kSAyikamatha, kevale jJAnadarzane / ityetatrayamAzritya, kSAyikA sAdhanantakaH // 35 // zeSau tu bhaGgakAvatra, zUnyAveva sthitAvubhau / anAdisAnto'nAdyantaH, kSAyikA sambhavena yat // 36 // icchanti siddhasyApyanye, cAritraM labdhipaJcakam / siddhatve'pi hi nirmUlametadAvaraNakSayAt // 37 // eSAmAvaraNAbhAve'pyasattvaM yadi klpyte| kSINamohAdikeSvevaM, tadabhAva: prasajyate // 38 // tadetanmatamAzritya, cAritre labdhipaJcake / siddheSu khIkRte sAdyananta: syAtkSAyikaH param // 39 // zeSA bhaGgAstrayaH zunyAH, kSAyikasyApyapekSayA / bhaGgavyavasthA kriyate, kSAyopazamikeSvatha // 40 // chAdmasthikAni jJAnAni, Jain Educatio n For Private & Personel Use Only wnlm.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ bhAvAnAM sAdyAdibhaMgAra lokaprakAze catvAryAzritya nizcitam / kSAyopazamiko bhAvaH, sAdiH sAnta iti smRtaH // 41 // bhaGgo dvitIyaH zUnyobhAvaloke'trApyeSAM samyaktvasaMzrayAt / yadutpAto'ntazca punarmithyAtve kevale'pi ca // 42 // matyajJAnazrutAjJAne, syAtAM 36 sarge bhavyavyapekSayA / anAdisAnte turye ca, bhaGge'bhavyavyapekSayA // 43 // kSAyopazamiko'cakSurdarzanApekSayA bhvet| bhane tRtIye bhavyAnAmabhavyAnAM turIyake // 44 // vibhaGgajJAnamavadhicakSuSI kila darzane / dAnAdyA labdhayaH // 578 // paJca, saMyamau deshsrvtH||45|| samyaktvameSAmityekAdazAnAM ca vyapekSayA / kSAyopazamiko bhAvaH, sAdyantaH kevalaM bhavet // 46 // vizeSAvazyakasUtravRttyostu kenApi hetunA SaNNAmeva kSAyopazamikAnAM bhaGgakavyavasthoktA, tataH zeSANAmacakSurdarzanAdInAM dvAdazAnAM yathAsambhavamasmAbhilikhiteti jJeyam / pAriNAmikabhAvo'pi, srvpudglgocrH| sAdiH sAntazca vijJeyaH, pryaayprivRttitH||47|| zUnya eva bhavedbhaGgo, dvitIyo'trApi pUrvavat / sAdInAM dvayaNukAdInAM, hyanantatvamasambhavi // 48 // tathA bhavati bhavyatvamAzritya pAriNAmikaH / anAdisAntaH siddhA hi, nAbhavyA na ca bhvykaaH||49|| tathoktaM-'siddhe no bhave no abhave' iti / abhavyatvaM ca jIvatvaM, cAzrityAnAdyanantakaH / syAtpAriNAmiko bhAvo'nayoryannodbhavakSayau // 50 // evamuktacaturbhaGgayA, yA bhaavaanaamvsthitiH| sA bhAvakAla ityukto, mhaabhaassyprnnetRbhiH||51|| sAIsapajjavasio caubhaMgavibhAgabhAvaNA ettha / odaiyAIyANaM taM jANasu bhAvakAlaM tu // 52 // ityAdyarthato 1 tatra hi mukhyavRttyA kAlamadhikRtya sAdisAntAditApradarzanameva prayojanaM, na tu bhAvaprakaraNaM tatra / 25 // 578 // Jain Educational For Private Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ vizeSAvazyakasUtravRttyoH / bhAvAnAM bhagavadupajJazAstradRSTyA, digmAtraM gaditamihAtimAtratuSTyA / pUrNe'sminiti guNabhAji bhAvaloke, grantho'yaM samudavahatsamAptilakSmIm // 53 // vizvAzcaryadakIrtikIrtivijayazrIvAcakendrAntiSadrAjazrItanayo'taniSTa vinayaH zrItejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagattattvapradIpopame, SaTatriMzattama eSa nirbhararasaH sargaH samAptaH sukham // 254 // ORoshnakolhfoodchhakavshakoisorialodekadashakakirantalikekolahankalanoos ---iti zrIlokaprakAze SaTtriMzattamaH sargaH bhAvalokavarNanamayaH smaaptH|| shriirstu||g Jain Education For Private Personel Use Only Emainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ lokaprakAze 37 sarge // 579 // Jain Educatio // atha saptatriMzattamaH sargaH prArabhyate // pArzva zaGkezvarottaMsaM, praNamya paramezvaram / lokaprakAzagranthasya, karomyuktArthabIjakam // 1 // maGgalAcaraNaM tAvadabhidheyaprayojane / ziSTaprasAdanauddhatyatyAgo granthasya nAma ca // 2 // aGgulayojanarajjUpalyAbdhinirUpaNAni guNakAraH / bhAgAhRtisaMkhyeyAsaMkhyAnantAni cAdime sarge 1 // 3 // ( gItiH) dravyakSetrakAla bhAvalokAnAM nAmamAtrataH / AkhyA'tha dharmAdharmAbhrasiddhAkhyAtirdvitIya ke 2 // 4 // dvAraiH saptatriMzatA yairuktAH saMsAriNo'GginaH / sarge tRtIya ke teSAM dvArANAmasti vistRtiH 3 // 5 // pRthvIkAyAdayaH sUkSmAH, sarge 4 turye'tha paJcame / ta eva bAdarAH 5 SaSThe, tiryaJco |dIndriyAdayaH 6 // 6 // manuSyAH saptame 7 devA, aSTame 8 navame punaH / nArakA 9 dazame janmasaMvedhaH sarvadehinAm 10 // 7 // mahAlpabahutA karmaprakRtInAM ca kIrtanam / ekAdaze pudgalAstikAyakharUpavarNanam 11 // 8 // iti dravya lokaH // kSetraloke'tha lokasya, sAmAnyena nirUpaNam / dizAM nirUpaNaM loke, rajjukhaNDukakIrttanam // 9 // saMvartti tasya lokasya, kharUpaM ca nidarzitam / mahattAyAmasya ratnaprabhApRthvInirUpaNam // 10 // vyantarANAM nagarAdisamRddhiparikIrttanam / ityAdi dvAdaze sarge, savizeSaM nirUpitaM 12 // 11 // svarUpaM bhavanezAnAM tadindrANAM ca varNitA / sAmAnikAgra patyAdisaMpat sarge trayodaze 13 // 12 // caturdaze ca saptAnAM, narakANAM nirUpaNam / prastaTasthitilezyAyurvedanAdyuktipUrvakam 14 // 13 // sarge paJcadaze tiryagloke dvIpAndhizaMsanam / jambUdIpasya jagatI tional sargANAM bIjakaM 10 15 / / 579 // 18 jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ dvAratatkhAmivarNanam // 14 // kSetrasya bharatasyAtha, vaitADhyasya ca bhUbhRtaH / saguhasya sakUTasya, girerhimavato'pi ca // 15 // padmahasya zrIdevyAH, gaGgAdisaritAmapi / dADhAnagAntaradvIpatadvAsiyugmivarNanam // 16 // tato haimavata kSetrata dvaitAsyAdrivarNanam / tato mahAhimavataH saricchraGgahRdaspRzaH // 17 // kSetrasya harivarSasya, niSadhAdrezca varNanam / zItAzItodayoH paJcahadavatyozca SoDaze 16 // 18 // devakurUttarakurupUrvApara videhakAH / sAmAnyatazcaturdheti, mahAvidehavarNanam // 19 // vijayAnAM vakSaskArAntarnadInAM ca kIrttanam / vijayeSu ca vaitADhya SaTkhaNDanagarIsthitiH // 20 // gandhamAdana sanmAlyavatozca gajadantayoH / uttarANAM kurUNAM ca vistareNa nirUpaNam // 21 // yamakAyorhadAnAM ca kAJcanakSmAbhRtAmapi / jambUtaroH sakUdasya, sAdhipasya nirUpaNam // 22 // saumanasa vidyutprabhagajadanta nirUpaNam / sthitirdeva kurUNAM ca vicitracitrabhUbhRtoH // 23 // hRdAnAM kAJcanAdrINAM, taroH zAlmalino'pi ca / ityAdi varNanaM vyaktyA, sarge saptadaze kRtam 17 // 24 // meruzcaturvanaH kUTamekhalA cUlikAdiyuk / sAbhiSekazilazcASTAdaze sarge nirUpitaH 18 // 25 // girernIlavataH kUTahadadevyAdizAlinaH / zItAnArIkAntayozca nAmamAtreNa varNanam // 26 // kSetrasya ramyakAkhyasya, rukmiNo'pi ca bhUbhRtaH / hairaNyavatavarSasya, gireH zikhariNo'pi ca // 27 // kSetrasyairavatAkhyasya, SaTkhaNDasya puraspRzaH / varNanaM ca kSetrazailAdInAM sAmyanirUpaNam // 28 // sarvAgramadrikUTAnAM kheTa zreNIpurAmapi / nadIkuNDahadAdInAM cakriratnAItAmapi // 29 // candrasUryagrahAdInAM sajjambUdvIpavarttinAm / ekonaviMze sarge'tra, sarvamityAdi varNitam 19 // 30 // vistRtA Jain Educate national 14 Page #88 -------------------------------------------------------------------------- ________________ bIjaka lokaprakAze paJcabhirdAraiH, sUryendromaNDalAdibhiH / cArarItiyogazca, dinavRddhikSayAdi ca // 31 // dhruvarAhoH parvarAho37 sarge stithyutpattezca zaMsanam / dvAraizca paJcadazabhirnakSatrANAM nirUpaNam // 32 // ityAdi viMzatitame, sarva sarga nirUpitam 20 / ekaviMze'tra sarge'tha, varNanaM lvnnoddheH|| 33 // sazikhasya sapAtAlakumbhasya dviipshaalinH| // 580 // susthitAdisurAkhyasya, cndraakaadidyutispRshH21||34|| yugmam / dhAtakIkhaNDakAlodavarNanaM puurvvtttH| dvAviMze varNitaM sarge22, pRthkkssetraadikiirttnaiH||35|| tathaiva puSkarArddhasya, maanussottrbhuubhRtH| tato'khilanarakSetre, kSetra-1 shailaadisnggrhH|| 36 // tataH zAzvatacaityAnAM, sarvasaGkhyAnirUpaNam / trayoviMze'khilaM sarga, vivicyetyAdi varNitam 23 // 37 // vRkSetrAtparatazcandrasUryAdizreNikIrtanam / puSkarAbdhikSIravaradvIpAdhyAdinirUpaNam // 38 // kramAnandIzvaradvIpacaityAdyAkhyAnavistRtiH / ityAdyuktaM caturvize, khayambhUramaNAvadhiH24 // 39 // paJcaviMze sthira-1%81 candrajyotizcakravyavasthitiH 25 / Urdhvaloke'tha saudhrmeshaanyordevlokyoH||40|| vimAnAvalayaH puSpAvakI-2 rNAzca yathAsthiti / vimAnamAnaprAsAdaparipATyaH sabhA api // 41 // utpadyante yathA devA, abhiSicyanta eva te| pUjayanti yathA siddhAn, yathA bhogAMzca bhuJjate // 42 // yAdRkkharUpA bhASAM ca, yAM bhASante sudhaabhujH| bhavanti devyo yAdRzyaH, sevante ca rataM yathA // 43 // AhAro yAhageSAmucchvAsazca yaavdntrH|| yathA manuSyaloke'mI, AyAnti lehyntritaaH||44|| premNA vazIkRtA yAnti, yAvatISu mhiissvdhH| madhye mahardhikaM yAnti, yathA'vadhidRzo yathA // 45 // lokpaalaagrmhissiisaamaanikaadishaalino| zaktisampadvi 25 Join Educat i onal For Private & Personel Use Only ww.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ varaNaM, saudhrmeshaannaathyoH||46||ssviNshtitme sarge, ityAdyakhilamIritam 26 / saptaviMze tataH sarge, tRtiiyturynaakyoH||47|| varNanaM brahmalokasya, tamaskAyasya mUlataH / kRSNarAjI tadvimAnalokAntikasudhAbhujAm | // 48 // svargasya lAntakasyAtha, sakilbiSikanAkinaH / jamAlezvaritaM zukrasahasrArAdivarNanam // 49 // yAvadacyutanAkasya, kIrtanaM raamsiityoH| caritaM tadanu graiveyakAnuttaravarNanam // 50 // tataH siddhazilAkhyAnaM, lokAntasya ca saMzanam / ityAdivarNanairevaM, kSetralokaH samApitaH 27 // 51 // iti kSetralokaH // diSTaloke'tha kAlasya, yuktivyaktimatadvaye / RtUnAM varNanaM SaNNAM, nikSepAH kaalgocraaH||52|| samayAvalikAkSullabhavAdiparikIrtanam / ghaTImuharttadivasapakSamAsAdizaMsanam // 53 // sUryacandranakSatrAbhivarddhitAhRyAH kramAt / mAsA varSANyathaiteSAmupapattyAdivarNanam // 54 // yugasyAdiyuge mAsatvayanAni dinAni ca / adhimAsAvamarAtrAvRttayo viSuvanti ca // 55 // karaNAnyatvayanAdenakSatrAnayanaM vidhoH| ravezca karaNAnyeSAM, bavAdikaraNAnyapi // 56 // pauruSyAdiparImANaM, tsmaattithyaadinishcyH| sarge'STAviMzatitame, ityAdi yugavarNanam 28 // 57 // yugAtprabhRtyabdazatasahasrAdikrameNa ca / zIrSaprahelikAntAGkasvarUpapratipAdanam // 58 // aratrayasyAdyasyAvasarpiNyAM varNanaM sthiteH| kalpadruyugmilokAderekonatriMza Ahatam 29 // 59 // arhatAM paddhatiH sarvA, nirvANAvadhi janmataH / uktA triMzattame sarge 30, ekatriMze tataH punH||60|| cakridigvijayaH sampannidhiratnAdirasya ca / sAmAnyataH zAhizIriprativiSNvAdikIrtanam 31||6||srge dvAtriMzattame'tha, saGkepAtprAgbhavA Jain Education a l For Private & Personel Use Only T ainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ lokaprakAze 37 sarge // 581 // Jain Educatio ditaH / jinAnAM vRSabhAdInAM, caritrasya nirUpaNam // 62 // etasyAmavasarpiNyAM, varNanaM jAtajanmanAm 32 / trayastriMze cakriviSNubaladevAdisanRNAm // 63 // arasya paJcamasyAtha, svarUpeNa nirUpaNam / are'smin paJcame ye codayAstatsUrayazca ye // 64 // teSAM nAmAni sarvAgramAcAryAdimahAtmanAm / khyAtA tato'rake SaSThe, dharmocchedAdikA sthitiH // 65 // gireH zatruJjayasyAtha, vRddhihAnyAdizaMsanam / bilavAsijanAvasthotsarpiNyAM ca tathotkramAt // 66 // paNNA narANAM paryAyavRddhyAkhyAnaM yathAkramam / etadutsarpiNI bhAvijinacakyAdikIrtanam // 67 // ityAdikaM catustriMze, sarge sarva nirUpitam 34 / paJcatriMze'tha pudgalaparAvarttazcaturvidhaH // 68 // audArikAdikA kArmaNAntA yA vargaNA'STadhA / anubhAgasparddhakAni, karmaNAM paramANuSu // 69 // eSAM kharUpaM mAnaM cAtItAnAgatakAlayoH / sampUrNo diSTaloko'yamityAdiparikIrttane 35 // 70 // iti diSTalokaH // bhAvaloke'tha bhAvAnAM SaNNAM samyagnirUpaNam / sarge SaTtriMza ityevaM, bhAvalokaH samarthitaH 36 // 71 // // iti bhAvalokaH // ebhirvicArairmaNiratnasAraiH pUrNaH suvarNocadalaGkRtizca / samauktikazrIrvibudhAdRto'yaM, grantho'stu siddhyai jinarAjakozaH // 72 // (upajAtiH) anAbhogo bhUyAnna sadanubhavaH zAstravibhavo, na sAmagrI tAdRg na pahughaTanA vAkyaracanA / zriyaM satyapyevaM yadayamabhajad granthanRpatiH, kRtI hetustatrollasati sumanaH kovidakRpA // 73 // (zikhariNI) santaH zAstrasudhArmidhautarucayo ye pUrNacandrAgrajA, bandyAste'dya mayA kavitvakumu dollAse'navadyo - tional sargANAM bIjakaM 20 25 // 581 // 28 jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ Jain Education dyamAH / ye'pi dveSasititviSo'tikaThinAstAn vastutaH saMstutAn manye prastutakAvyakAzcanakaSAn samyakUparIkSAkSamAn // 74 // ( zArdUla0) vizvAzcaryadakIrttikIrtivijaya zrIvAca kendrAntiSadrAjazrItanayo'taniSTa vinayaH zrI tejapAlAtmajaH / kAvyaM yatkila tatra nizcitajagattatve zritaH pUrNatAM saptatriMza udItacidraviruciH sargo nisargojjvalaH // 75 // tional iti mahopAdhyAyazrIvinayavijayagaNiviracite zrI lokaprakAze samastagranthAkhyAtasargAnukramasUcakaH saptatriMzattamaH sargaH samAptaH // jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ lokprkaashe||582|| // atha granthakartuH prshstiH|| granthaka| zreyaH zrIvarddhamAno dizatu zatamakhazreNibhiH stUyamAnaH, satkSmAbhRtsevyapAdaH kRtasadupakRtirgopatirnUtano prazastiH vH| kAle'pyasmin pradoSe kaTukumatikuhUkalpitadhvAntapoSe, prAduSkurvanti gAvaH prasUmaravibhavA yuktimArga ydiiyaaH||1|| (sragdharA) tatpadde'thendrabhUteranuja udabhavacchrIsudharmA gaNIndro, jambUstatpadIpaH prabhava iti / bhavAmbhodhinaustasya paTTe / mUriH zayambhavo'bhUtsa manakajanakastatpadAmbhojabhAnustatpIrAvatendro janaviditayazAH shriiyshobhdrsuuriH||2|| (sragdharA) tatpabhAradhuryoM gaNadharavauM zriyaM dadhAte dvau / sambhUtavijayasUriH sUriH zrIbhadrabAhuzca // 3 // (AryA ) zrIsthUlabhadra udiyAya tayozca paTTe, jAtau mahA~girisuhastigurU tatazca / paTTe tayoH zriyamubhI dadhaturgaNIndrau, zrIsusthito jagati supratibuddhakazca // 4 // ( vasantatilakA) tatpadRbhUSaNamaNigururindradinnaH, zrI dinnasUriratha tasya padAdhikArI / paTTe rarAja gurusiMhagiristadIye, khAmI ca vajragururasya pade babhUva // 5 // (vasanta0) zrIvajaMsenasugururvibharAmbabhUva, paDheM tadIyamatha candraguru: pade'sya / / sAmantabhadragururunnatimasya paTTe, cakre'sya paTTamabhajadgurudevasUriH // 6 // pradyotanastadanu tasya pade ca mAnedevasta // 582 // diiypdbhRdgurumaantunggH| vIrastato'tha jayadeva itazca devAnandastatazca bhuvi vikramasUrirAsIt // 7 // tasmAdvabhUva narasiMha iti pratItaH, sUriH samudra iti pttttptistdiiyH| sUriH pade'sya punarapyajaniSTa mAnadevastatazca vibu paTTe tayoH zriyamUbhI dadhadina sUriratha tasya padAdhikArI babhUva, paTaM tadIyama For Private Personel Use Only jainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ ghuprabhasUrirAsIt // 8||jyaanndH paTTe zriyamapuSadasyAsya ca ravibhastatpazaH samajani yazodevamunirATa / tataH pradyumnAkhyo gururudayati smAtha punarapyabhUnmAnAddevo guruviElacandrazca tadanu // 9 // (zikhariNI) tasmA-1|| dudyotanAkhyo gururabhavaditaH sarvadevo munIndrastasmAcchrIdeva ristadanu punarabhUtsarvadevastatazca / jajJAte mUri- rAjau praguNaguNayazobhadrasannemicandrau, vikhyAto bhUtale'sminnaviratamuditau nUtanau puSpadantau // 10 // (sragdharA) municandramunistato'dbhuto'thAjitadevazca tdntissdvrennyH| aparaH punarasya ziSyamukhyo, bhuvi vAdI viditazca devsuuriH||11|| (aupacchandaH) ajitadevagurorabhavatpade, vijayasiMha iti prathitaH kSitau / tadanu tasya padaM dadhatAvubhAvabhavatAM gaNabhAradhurandharau // 12 // (drutavi0) somaprabhastatra guruH zatArthI, satAM maNiH zrIma-18| nnirtnsuuriH| paTTe maNiH zrImaNiratnasUrejajJe janacandragurugarIyAn // 13 // (upajAtiH) teSAmubhAvantiSadAvabhUtAM, devendra rivijayA~cca candraH / devendrasUrerabhavacca vidyAnandastathA shriiguruNdhrmghossH||14||(indr0)shriidhrmghossaadjnisstt somaprabho'sya ziSyAzca yugprmeyaaH| caturdigutpannajanAvanAya, yodhA iva praaptvishuddhbodhaaH||15|| (upajAtiH) zrIvimalaprabhasUriH paramAnandazca padmatila~kazca / sUrivaro'pyatha somaprabhapaddezazca somatilaMkaguruH // 16 // (AryA) ziSyAstrayastasya ca candrazekharaH, sUrijayAnanda itIha sUrirAT / svapaTTasiMhAsanabhUmivAsavaH, ziSyastRtIyo gurudevsundrH||17|| (upajAtiH) zrIdevasundaraguroratha paJca ziSyAH, zrIjJAnasAgaraguruH kulmnnddnshc| caJcadguNazca guNaratnagurumahAtmA, shriisomaisundrgurugurusaadhurtnH||18||(vsnt0) zrIdevasundaramunIzvara-16 14 Jain Education a l For Private Personal Use Only Miainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ // 583 // lokaprakAze- panetuH, zrIsomasundaragurorapi pazca ziSyAH / tatra khapadraviyadaGgaNabhAnumAlI, mukhyo'ntiSadgaNadharo munisu~ndarAkhyaH // 19 // (vasanta0 ) anye zrIjayacandraH sUriH zrIbhuvana sundarAhazca / zrIjina sundarasUrijinakIrtti ceti sUrIndrAH // 20 // ( AryA ) munisundara sUripabhAnurgururAsIdatha ratnazekharAkhyaH / dadhadasya padaM babhUva lakSmIpadayuk sAgarasUrirIzvarArcyaH // 21 // ( aupacchandaH) sumatisAdhugurustadanu prabhAmudavahadddghadasya padaM prabhuH / padamadIdipadasya ca he yuga vimalasUrirudAttaguNodayaH // 22 // (druta0) paTTe tasya babhUvurugratapaso vairaGgikAgresarA, AnandAdvimalAhvayA gaNabhRto bhavyopakAroddhurAH / ye netrebhazarAmRtadyutimite ( 1582 ) varSe kriyodvAratazcakruH khAM jinazAsanasya zikhare kIrtti patAkAmiva // 23 // ( zArdUla0) pramAdAbhracchannaM caraNataraNiM mandakiraNaM, punazcakre dInaM rucirarucirandAtyaya iva / sRjan padmollAsaM suvizadapathazcandramadhuro, didIpe niSpaGkaH sa iha gururAnandavimalaH // 24 // ( zikhariNI) vijaya~dA nagurustadanu dyutiM tapagaNe'dhika bhAgya nidhirdadhau / zrutamahodadhiredhitasadvidhirvidhuyazA jinadharmadhurandharaH||25|| (drutavi0) abhUtpaTTe tasyollasita vijayo hIravijayo, gururgIrvANaughaprathitamahimA'sminnapi yuge / prabuddho mlecchezo'pyakabaranRpo yasya vacasA, dayAdAnodAro vyatanuta mahImAItamayIm // 26 // ( zikhariNI ) tadanu vijayasena sUrirAjastapagaNarAjyadhuraM dadhAra dhIraH / akabaranRpateH puro jayazrIryamavarIduruvAdivRndadattA // 27 // ( aupacchandaH) jayati vijayadevaH sUriretasya paTTe, mukuTamaNirivodyatkIrttikAntipratApaH / prathitapRthutapaH zrIH zuddhadhIrindrabhUteH, pratinidhiratidakSo jaGgamaH kalpavRkSaH Jain Education granthaka tprazastiH sing 25 1146811 28 tinelibrary.org Page #95 -------------------------------------------------------------------------- ________________ // 28 // (mAlinI) tena zrIguruNA''hito nijapade dIpopamo'dIdipata, sUriH zrIvijayAdisiMhasuguruH prAjyamahobhirjagat / bhUmau sa pratibodhya bhavyanivahAn kharge'pyatha khargiNaH, prApto bodhayituM gurau vijayini premANamutsRjya nH|| 29 // (zArdUla.) tadanu paTTapatirvihito'dhunA, vijayadevatapAgaNabhUbhRtA / guNagaNapraguNo'naNubhAgyabhUrvijayate gnnbhRdvirjyprbhH||30|| (drutavilambitam ) nirgranthaH zrIsudharmAbhidhagaNadharataH koTikaH susthitAryAcandraH zrIcandrasUrestadnu ca vanavAsIti sAmantabhadrAt / sUreH zrIsarvadevAdUTagaNa iti yaH zrIja|gacandrasUrervizve khyAtastapAkhyo jagati vijayatAmeSa gaccho garIyAn // 31 // (sragdharA) itazca| zrIhIravijayasUrIzvaraziSyau sodarAvabhUtAM dvau / zrIsomavijayavAcakavAcakavarakIrtivijayAkhyau // 32 // (AryA) tatra kIrtivijayasya kiM stumaH, suprabhAvamamRtAteriva / yatkarAtizayato'janiSTa mat, prastarAdapi sudhAraso'sako ? // 33 // ( rathoddhatA ) pratikriyAM kAM yadupakriyANAM, garIyasInAmanusaghumIze / Kaa jJAnAdidAnairupacarya so'yaM, yaiH kalpitaH kITakaNo'pi kumbhI // 34 // ( upajAtiH ) vinayavi jayanAmA vAcakastadvineyaH, samadRbhadaNuzaktirgranthamenaM mahArtham / tadiha kimapi yatsyAtkSuNNamutsUtrakAdyaM, mayi vihitakRpaistatkovidaiH zodhanIyam // 35 // (mAlinI) sacchAye sumanorame'tiphalade kAvye'tra lIlA-1 |vane, prAjJendindiramodake sahRdayazreNImarAlAzrite / doSaH kaNTa kizAkhivadyadi bhavenmanye guNatvena taM, yena vyarthamanorathastadanudRgU noSTaH khalaH khidyate // 36||(shaarduul.) uttarAdhyayanavRttikArakaiH, suSTu bhAvavijayA- 1 JainEducation in For Private Personal Use Only Enelibrary.org Page #96 -------------------------------------------------------------------------- ________________ lokaprakAze granthakuprazastiH // 584 // khyvaackaiH| sarvazAstranipuNairyathAgama, grantha eSa samazodhi socamaiH // 37 // (rathoddhatA) jinavijayAbhidhagaNayo, granthe'sminnakRSatodyama sutarAm / likhitaprathamAdarzAH zodhanalikhanAdipaTumatayaH // 38 // (AryA) vasukhAzvendupramite (1708) varSe harSeNa jIrNadurgapure / rAghojvalapaJcamyAM, granthaH pUrNo'yamajaniSTa // 39 // (AyoM) etadgranthagrathanapracitAtsukRtAnnirantaraM bhUyAt / zrIjinadharmaprAptiH zrotuH kartuzca paThituzca // 40 // ( AryA ) dravyakSetrAdibhAvA ya iha nigaditAH zAzvatAstIrthakRdbhirjIvA vA pudgalA vA kalitanijakalAH paryavApekSayA te / yAvattiSThanti tAvajagati vijayatAM granthakalpadrumo'yaM, vidvadvandArakArya pramuditasumanAH kalpiteSTArthasiddhiH // 41 // (srgdhraa)|| granthAgraM zlokasaGkhyA 20621 / iti mahopAdhyAyazrIvinayavijayavihito lokaprakAzaH smaaptH|| iti mahopAdhyAyazrIvinayavijayagaNiviracite zrIlokaprakAze guruparaMparAvarNanamayI prazastiH smaasaa|| // 584 // iti zreSThI-devacandra lAlabhrAtR-jainapustakoddhAre granthAGkaH 86. Jain Education a l For Private & Personel Use Only w.jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ zrImad granthakAraprazastiH s eseene bhagavAn mahAvIraH (zloka 1) 1 zrIsudharmA gaNIndraH (nirgranthagacchaH) 2 zrIjambUkhAmI. | 3 zrIprabhavasvAmI. 4 zrIzayambhavasUriH I (zayyambhavabhaTTaH) 5 zrIyazobhadrasUriH [1] (zloka 2) 1 6 zrIsambhUtavijayaH zrIbhadrabAhuH (dvau paTTadharau) (zlo03) | 7 zrIsthUlabhadraH 8 zrImahAgiriH zrIsuhastiH (dvau paTTadharau) 9 zrIsusthitaH zrIsupratibuddhakaH ( koTikagaNaH ) (dvau paTTadharau) (zlo04) 1. zrIindradinnaH 11 zrIdinnasUriH 12 zrIsiMhagiriH 13 zrIvAsvAmI. (zloka 5) 14 zrIvajrasenaH 15 zrIcandraguruH (candragaccha ) 16 zrIsAmantabhadraH ( vanavAsigaNaH) 17 zrIdevasUriH [1] (zlo06) 18 zrIpradyotanasUriH 19 zrImAnadevasUriH[1] Seececececeaee Join Education in For Private Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ granthakaprazastiH lokaprakAze- 20 zrImAnatuGgasUriH 21 zrIvIrasUriH . 22 zrIjayadevasUriH 23 zrIdevAnandasUriH 24 zrIvikramasUriH (zlo07) 25 zrInarasiMhaH 26 zrIsamudrasUriH 27 zrImAnadevasUriH [2] 28 zrIvibudhaprabhasUriH (zlo08) 29 zrIjayAnandasUriH 3. zrIraviprabhasUriH 1431 zrIyazodevamunirAdaH 18|32 zrIpradyumnaguruH 33 zrImAnadevaH [3] 34 zrIvimalacandraH (zlo09) 35 zrIudyotanaguruH 36 zrIsarvadevamunIndraH ( vaTagaNaH) [1] 37 zrIdevasUriH [2] 38 sarvadevasUriH [2] 39 zrIyazobhadrasUriH [2] zrInemicandrasUriH (dvau paTTadharau) (zlo0 10) 10 zrImunicandrasUriH 41 zrIajitadevaH vAdI-zrIdevasUriH [3] (dvau paTTadharau) (zlo011) 42 zrIvijayasiMhasUriH (zlo0 12) 43 zrIsomaprabhaHzatArthI zrImaNiratnasUriH (dau paTTadharau) 14 zrIjagaccandrasUrIzaH ( tapagacchaH) (zlo013) // 585 // Jain Education modal INDainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ 15 zrIdevendrasUriH zrIvijayacandrasUriH 52 zrIratnazekharasUriH I (dvau paTTadharau) 53 zrIlakSmIsAgarasUriH (zlo021) 446 zrIvidyAnandasUriH zrIdharmaghoSasUriH 54 zrIsumatisAdhusUriH | (dvau paTTadharau) (zlo014) 55 zrIhemavimalasUriH (zlo0 22) |47 zrIsomaprabhasUriH (zlo0 15) 56 zrIAnanda vimalasUriH / |48 zrIvimalaprabhaH zrIparamAnandaH zrIpadmatilakaH zrIsomatilakaH (kriyoddhArakaH) (zlo0 23-24) saM0 1582 (zlo0 25) (catvAraH paTTadharAH) 57 zrIvijayadAnasUriH (zlo0 16) *58 zrIhIravijayasUrIzaH 19 zrIcandrazekharasUriH zrIjayAnandaH paTTadharaH-zrIdevasundarasUriH ( akabarapratibodhakaH) (zlo0 26) (zlo0 17) (ziSyAH 5) | | 59 zrIvijayasenasUriH (zlo027) 50 zrIjJAnasAgarasUriH zrIkulamaNDanasUriH zrIguNaratnasUriH 6. zrIvijayadevasUriH ( zlo0 28) paTTadharaH-somasundaraH (ziSyAH5) zrIsAdhuranasUriH (zlo018) ( devasUrIyazAkhA) 51 paTTadharaH-zrImunisundarasUriH zrIjayacandrasUriH zrIbhuvanasundarasUriH 61 zrIvijayasiMhasUriH ( zlo0 29) zrIjinasundarasUriH zrIjinakIrtisUriH (zlo019-20) 62 zrIvijayaprabhasUriH (zlo0 30) For Private & Personel Use Only m inelibrary.org Page #100 -------------------------------------------------------------------------- ________________ lokprkaashe||586|| *68 zrIhIravijayasUrIza. ziSya anyakaprazastiH zrIsomavijaya upAdhyAyaH (zlo032) 59 zrIkIrtivijaya upAdhyAyaH | (zlo032) 6. zrIvinayavijayo pAdhyAyaH (granthakAraH) (zlo035) saM. 1708 aaparatonabandhaGIOjAtanta na bAThAnavataporOjAnakAyalama HAISoad iti zrImahopAdhyAyazrIvinayavijayagaNiviracite zrIlokaprakAze granthakAraprazastiH samAptA // FO // 586 // KamaROPERATAURANTERNATARAMETRIORTEREOINETRIERBAROTHERWISROPERATORS iti zreSThI-devacandra lAlabhrAtR-jainapustakoddhAre granthAGkaH 86. Jain Education intonal For Private Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Jain Education zreSThI devacaMda lAlabhAI jainapustakoddhAraphaMDadvArA mudritAH 71 AcArapradIpaH 72 vicAraralAkaraH labhyagranthAH granthAGkaH granthanAmAni mUlyam 0-10-0 43 AnaMdakAvyamahodadhiH (SaSThaM mauktikam ) 62 subodhAsAmAcArI 0-8-0 4-0-0 64 pravacanasAroddhAraH ( saTIka uttarArddhaH ) | 66 AnaMdakAvyamahodadhiH ( saptamaM mauktikam ) 1-8-0 | 67 tattvArthAdhigamasUtram (bhASyaTIkAyutaM pUrvArddham ) 6-0-0 68 navapadaprakaraNam (laghuvRttisahitam ) 69 paMcavastukagranthaH (svopajJaTIkA'nvitaH ) 70 AnaMdakAvyamahodadhiH (aSTamaM mauktikam) 1-0-0 3-0-0 1-8-0 1-8-0 3-0-0 granthAGkaH 73 navapadaprakaraNam (bRhadvRttisahitam ) 74 lokaprakAzaH (dvitIyo vibhAgaH ) 75 mahAvIracaritram (guNacandragaNikRtaM prAkRtam) 4-0-0 76 tattvArthAdhigamasUtram granthanAmAni mUlyam 4-0-0 2-8-0 (bhASyaTIkAyutaM uttarArddham ) 6-0-0 77 lokaprakAzaH (tRtIyo vibhAgaH ) 2-0-0 78 bharatezvara bAhubalivRttiH ( prathamo vibhAgaH ) 2-0-0 79 bhaktAmara kalyANamandira - namiUNastotratrayaM saTIkam 80 priyaGkaranRpakathA 5-0-0 1-8-0 Jainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ lokaprakAze sUcipatram // 587 // granthAGkaH granthanAmAni mUlyam / granthAGkaH granthanAmAni mUlyam 81 anekArtharatnamaJjUSA ( aSTalakSArthI) mudrayamANAH granthAH 82 kalpasUtram (bArasAsUtram ) sacitram 12-0.0 85 AvazyakasUtram (malayagirIyaTIkAyutaM 83 RSabhapaJcAzikA (TIkAbhASAntarayutA) 4-0-0 tRtIyo vibhAgaH, sampUrNaH), 84 jainadharmavarastotram (TIkAbhASAntarayutam) 3-0-0 | 86 lokaprakAzaH (caturtha vibhAgaH sampUrNaH) ayaM granthaH zrImatIAgamodayasamitidvArA mudritAH labhyagranthAHgranthAGkaH granthanAmAni mUlyam / granthAGkaH andhanAmAni mUlyam 34 vizeSAvazyakabhASyagAthA-viSayAnukramaH 0-5-0 46 prakIrNakadazakam (saMskRtacchAyA'nvitam) 2-0-0 36 gacchAcAraprakIrNakam (saTIkam ) 47 paJcasaGgrahaH (svopajJaTIkAyutaH) 2-8-0 37 dharmabinduprakaraNam (saTIkam ) 0-12-0 48 vizeSAvazyakabhASyam (mUlasya TIkAyAzca 45 bhaktAmarastotrapAdapUrtikAvyasaGgrahaH gurjarAnuvAdayutam, dvitIyo vibhAgaH / (TIkAbhASAntarayutaH prathamo vibhaagH)3-0-0| 50 jIvasamAsaH (saTIkaH) // 587 // Jain Education a l For Private & Personel Use Only M inelibrary.org Page #103 -------------------------------------------------------------------------- ________________ granthAGkaH granthanAmAni granthAGkaH granthanAmAni mUlyam 51 stuticaturviMzatikA (zobhanamunikRtA AvazyakasUtram (malayagirIyaTIkAyutaM, sacitrA, saTIkA ca) prathamovibhAgaH) 4-0-0 52 stuticaturviMzatikA (zobhanamunikRtA 57 lokaprakAzaH (gurjarAnuvAdayutaH sacitrA, TIkAbhASAntarayutA ca) 6-0-0 prathamo vibhAgaH) 3-8-0 53 caturviMzatikA (bappabhaTTisUrikRtA, 59 caturviMzatijinAnandastutiH (paM. meruvijayakRtA, sacitrA,TIkAbhASAntarayutA) 6-0-0 sacitrA, TIkA-bhASAntarayutA) 6-0-0 | AvazyakasUtram (malayagirIyaTIkAyutaM, 54 bhaktAmarastotrapAdapUrtikAvyasaGgrahaH _ dvitIyo vibhAgaH) (TIkA-bhASAntarayuto dvitIyo vibhAgaH)3-8-0 | 61 lokaprakAzaH (gurjarAnuvAdayuto 55 nandyAdisaptasUtragAthAviSayAnukramaH 2-0-0 / dvitIyo vibhAgaH) prAptisthAnamzeTha devacaMda lAlabhAI jaina dharmazAlA, baDekhAn cakalA, gopIpurA, surata. Jain Education national For Private & Personel Use Only V ow.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ sUcipatram * 3-0-0 lokaprakAze zrIjainaAnaMdapustakAlaye, II188aaaa . __ labhyagranthAH1 ahiMsASTaka, sarvajJasiddhi aindrastutizca 0-8-0/15 pariNAmamALA (lejara pepara) 0-12-0/27 yukti-ayodhaH CL 2 anuyogadvAra-cUrNiHhAribhadrIyavRttizca 1-12-0, , (DrAiMga pepara) 0.10.028 lalitavistarA (saTIppana) 3 uttarAdhyayana-cUrNiH 3-8-016 prakcana sAroddhAraH (pUrvArdham) 29 vasavarNasiddhiH 4 RSibhASitAni 0-2-017 , ,(uttarArdham ) 3-0-0 30vicAra-rakhAkaraH 5 jyotiSakaraMDakaprakIrNakam (saTIkam) 3-0-018paMcAzakAdizAstrASTakam mUlamAtram 3-0-0/3. vizeSAvazyaka-viSayAnukramaH akA 3-0-0 6 jinastuti-dezanA (hindI) 0-6-019 paMcAzakAdizAstradazakasyAkArAyanukramaH rAdikramaH tavataraMgiNI .-8-020 paMcavastukagranthaH (saTIkaH) 32 vaMdAvRttiH 8 triSaSTIyadezanAsaMgrahaH 0-8-021 payaraNasaMdoho 33 zrAddhavidhiH (hindI) 0-12-0 9 dazavaikAlika-cUrNiH 4-0-022 pravrajyA-vidhAna-kulakAdi 34 kSetraloka-prakAzaH |10 prakIrNakadazakam (saMskRtachAyAnvitam):-8-023 pratyAkhyAnAdi-vizeSaNavatI-vIzavIzI 1-4-01 mudyamANA: granthAH bRhasiddhaprabhAbyAkaraNam 11 dravyalokaprakAzaH 1-0-024 bArasAsUtra (sacitraM) 12-0-0 AcArAMgasUtravRttiH 12 naMdIAdiakArAdikramo viSayakramazca 1-8-025 madhyamasiddhaprabhA vyAkaraNam bhagavatIsUtra dAnazekharasUrikRtavRttisahitam 3 naMdIcUrNihAribhadrIyavRttIH 1-4-026 yazovijayajIkRta 125, 150,350, puSpamALA aparanAma upadezamALAprakaraNavRttiH 14 navapada-prakaraNa-bRhadvRttiH -0-0 gAthAyAH stavanAni(sAkSipATha sahitAni).-8-0 tattvArthasUtram (hAribhadrIyaTIkAsahitam) zrI-jaina-AnaMda-pustakAlaya, ozavAla mahollA, gopIpurA, surata. | | | 000000 C | | | 0-3-. // 588 // Jain Education internal For Private Personal Use Only W.Jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ 2-8-0 4 / / / 0000000 / / / / / / sUryapure zrIjinadattasUri-jJAnabhANDAgAre labhyagranthAHpaMcaliMgI prakaraNam (saTIkaM) 2-8-0 pauSadhaSaTtriMzikA (jayasomIyA, sa0) 1-0-0| paMcapratikramaNAdisUtra (mUlamAtra, zAstrI) 0-10-0 SsaMdehadohAvalI (bRhadvRttiyutA) 2-0-0 zrIpAlacaritram (saM0 zlokabaddham ) bheTa rAidevasipratikramaNasUtra (mUla, zAstrI).-4-. jayatihuaNastotram (saTIkaM) 0-4-. , (prA0 hindI anuvAdayuta)2-0-0 dharma0 utsUtrakhaNDanam (saTIka) saMvegaraMgazAlA (sa~0 chA~yA'nvitA) | caityavandanakulakam (saTIkam ) 2-4-0 zrIjinadattasUricaritra (pUrvArddha) prAkRtadIpAlikAkalpam 0-8-0 sAdhupaMcapratikramaNasUtra (hindIzabdArthayukta) zrIjinadattasUricaritra (uttarArddha) bhaktAmarastotram (saTIkam ) 1-0-0 vRhatstavanAvalI IryApathikISaTtriMzikA(jayasomIyA,saTIkA)1-0-0 zrAvakapaMcapratikramaNasUtra (,,,) 1-0-0 prAkRtavyAkaraNam prAptisthAnam-zrIjinadattamari-jJAnabhaMDAra, Thi0 zItalavADI-upAzraya, ozavAla mahollA, gopIpurA, surata. mohamayyAM zrIjinadattasUri-jJAnabhANDAgAre labhyagranthAHdvAdazakulakam ( saTIka) 1-0-0 zrIpAlacaritram (saMskRtaM zlokabaddham) bheTa paMcapratikramaNAdisUtra (mUlamAtra, zAstrI) 0-10-0 SaTsthAnaprakaraNam (saTIka) / , (prA. hindI anuvAdayuta)2-0-0 ( , gujarAtI ).-10-0 bhaktAmarastotram (saTIkaM) -8-0 sAdhupaMcapratikramaNasUtra (hindIzabdArthayukta)-0-0 rAidevasipratikramaNasUtra (mUla, zAstrI) 0-4-0 kalyANamandirastotram (saTIka) 0-8-0 zrAvakapaMcapratikramaNasUtra (, ") 1-0-01 dAdAsAhebakI pUjA (zAstrI) 0-2-0 prAptisthAnam-zrIjinadattasUri-jJAnabhaMDAra, Thi0 mahAvIrasvAmi-jaina-maMdira, pAyadhunI, muMbaI 3. Jain Educat on For Private Personal Use Only OILw.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ SAKTARAKHESALARAMERIRAMAYAMIRPARAN , SRUKULE CHAYASSIERGES iti zrImahopAdhyAyakIrtivijayaziSya-mahopAdhyAyazrImadvinayavijayagaNiviracite lokaprakAze-kAlaloka-bhAvalokaprakAze saptatriMzattamaH srgH|| prazastisametaH samAptoyaM grnthH| ADIVAJadhi KaKUUUUU iti zreSThi-devacandra lAlabhAI-jainapustakoddhAre-granthAGkaH 86. For Private & Personel Use Only