________________
पष्टारका
३४ सगै
॥५४७॥
eeeeeeeeeeeeeeeeeeeee
परितोऽतिरजखलाः। प्रसृत्वरान्धतमसैनिरालोका दिवानिशम् ॥५४॥ कालरोक्ष्येणारौक्ष्यादसामहितं महः शीतं मुञ्चति शीतांशुरुष्णं चोष्णकरः खरः॥५५॥ सूर्यचन्द्रमसावेतो, जगतानुपकारिणौ । हन्त कालपरावर्ते, स्यातां तावेव दुखदौ ॥५६॥ सर्जादिक्षारसदृशरसवाःपूरवर्षिणः। करीषरसतुल्याम्बुमुचोऽम्लरस-ISI वारयः ॥ ५७ ॥ अग्निवद्दाहकृद्वारिकिरो विषमयोदकाः। वज्रोदकाः पर्वतादिप्रतिभेदप्रभूष्णवः॥५८॥ विद्युत्पातकृतोऽभीक्ष्णं, कर्करादिकिरोऽसकृत् । जनानां विविधव्याधिवेदनामृत्युकृजलाः ॥५९॥ तदा चण्डा-1 निलोद्भूततीव्रधारातिपातिनः।कर्णद्रोहिध्वनिकृतोऽसकृद्धर्षन्ति वारिदाः॥६०॥ चतुर्भिः कलापकं॥ एषां क्षारा-2 दिमेघानांश्रीजम्बूद्वीपप्रज्ञप्तिसूत्रकृत्योः कालमानमुक्तंन दृश्यते, 'अभिकखणं अरसमेहा चिरसमेहा खारमेहा खत्तमेहा यावत् वासं वासिहिंति' एतद्वृत्तावपि अभीक्ष्णं पुनःपुनरित्यादि, कालसप्ततौ तु एतेषां कालमानमेवं दृश्यते "तो खारग्गिविसंबिलविजुघणा सग दिणाणि बहुपवणं । वरिसिअ बहरोगिजलं काहंति समं गिरिथलाई॥१॥" ग्रन्थान्तरे तु एते क्षारमेघादयो वर्षशतोनकविंशतिवर्षसहस्रप्रमाणदुष्षमाकालातिक्रमे वर्षिष्यन्तीति श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तौ दृश्यते, ये जगज्जीवनास्तापच्छिदः सर्वेप्सितागमाः। एवं तेऽपि प्रवर्तन्ते, मेघाः कालविपर्यये ॥ १॥ नगरपानखेटादीन्, द्विपदांश्च चतुष्पदान् । अपदान् खेचरान् भूमिचरानम्भश्चरानपि ॥५४७॥ ॥६२॥ अरण्यवासिनो द्वीपवासिनः शैलवासिनः। विद्याधरान्नैकविद्यासाधनोर्जितशक्तिकान् ॥६३॥ सान् द्वित्रिचतुः पञ्चेन्द्रियांश्च स्थावरानपि । वृक्षगुल्मलतागुच्छौषधी नातृणादिकान् ॥ ६४॥ विना वैताठ्यवृष
२५
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org