________________
द्रव्यपुद्गलपराव दि
लोकप्रकाशे मम् ॥ ४४ ॥ अयं पञ्चसंग्रहवृत्तिशतकबृहट्टीकाद्यभिप्रायः, कर्मप्रकृतिप्रज्ञप्त्याद्यभिप्रायेण त्वेतासु लिग्धोष्णकाललोकेरुक्षशीतरूपमेव स्पर्शचतुष्टयं स्यान्नान्यदिति । । ३५ सर्गे सर्वलोकगतान् सर्वानणूनेकोऽसुमानिह । औदारिकादिसप्तकत्वेन स्वीकृत्य मुञ्चति ॥४५॥ कालेन यावता
कालस्तावानुक्तो जिनेश्वरैः। द्रव्यतः पुद्गलपरावर्तो बादर आगमे ॥ ४६॥ आहारकाङ्गभावेन, स्वीकृत्योत्स॥५६१॥
जनं पुनः । न संभवेत् समाणूनां, मितवारं हि तद्भवेत् ॥४७॥ सप्तानामथ चौदारिकादीनां मध्यतः पुनः।भावेनैकेनैव चौदारिकाङ्गत्वादिनाऽसुमान् ॥४८॥ सर्वान् परिणमय्याणूनेक एव विमुञ्चति । कालेन यावता तावान् , द्रव्यतः सूक्ष्म इष्यते ॥४९॥ सर्वस्य लोकाकाशस्य, प्रदेशा निरनुक्रमम् ।स्पृश्यन्ते मरणैः सर्वे, जीवेनैकेन यावता ॥५०॥ तावान् कालो बादरः स्यात् , क्षेत्रतः पुद्गलऽत्र च । खांशा अपूर्वस्पृष्टास्ते, गण्याः | स्पृष्टचरास्तु न ॥५१॥ यस्मिन् विवक्षिते व्योमप्रदेशे स्यान्मृतोऽसुमान् । पुनस्तदव्यवहितप्रदेशे म्रियतेऽथ
सः॥५२॥ कालान्तरे पुनरपि, तृतीये तदनन्तरे । म्रियते गण्यते सैष, प्रदेशः खलु लेख्यके ॥५३॥ एवं लोकाभ्रप्रदेशः, सर्वरपि यथाक्रमम् । जीवेन मृत्युना स्पृष्टः, सूक्ष्मोऽसौ क्षेत्रतो भवेत् ॥ ५४॥ खप्रदेशे व्यवहिते, एकट्यादिप्रदेशकैः। भवेद्यन्मरणं तच्च, गण्यते नात्र लेख्यके ॥ ५५॥ जीवो यद्यप्यसंख्येयान्, खां| १स्पर्शनेन्द्रियग्राह्यानां गुरुलघुत्वमृदुकर्कशानामभावात् एवं, प्राक्तु पुद्गलस्वरूपापेक्षयोक्तं, तत्पक्षे गुरुत्वलघुत्वयोर्मुदुत्वकर्कशत्वयोः परस्परप| रिहारेणावस्थानात् एकतरावस्थाननियमात्, चतु:स्पर्शताऽपि व्यवहार्यलघुत्वादेरभावात्, प्रोक्तवत् स्निग्धशीतादि तु न नियतं, परिणमनाद्वा तथेति
२६
॥५६१॥
Jain Education
a
l
For Private & Personal Use Only
IYAN.jainelibrary.org