SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ विशेषावश्यकसूत्रवृत्त्योः । भावानां भगवदुपज्ञशास्त्रदृष्ट्या, दिग्मात्रं गदितमिहातिमात्रतुष्ट्या । पूर्णेऽस्मिनिति गुणभाजि भावलोके, ग्रन्थोऽयं समुदवहत्समाप्तिलक्ष्मीम् ॥ ५३॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, षटत्रिंशत्तम एष निर्भररसः सर्गः समाप्तः सुखम् ॥ २५४ ॥ ORoshnakolhfoodchhakavshakoisorialodekadashakakirantalikekolahankalanoos ---इति श्रीलोकप्रकाशे षट्त्रिंशत्तमः सर्गः भावलोकवर्णनमयः समाप्तः॥ श्रीरस्तु॥g Jain Education For Private Personel Use Only Emainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy