________________
लोकप्रकाशे ३४ सर्गे
॥५४६॥
यक्रमे ॥ २८ ॥ सूरयो बप्पभयाख्या, अभयदेवसूरयः। हेमाचार्याश्च मलयगिर्याद्याश्चाभवन् परे ॥ २९॥ पंचमारक| विजयन्तेऽधुनाऽप्येवं, मुनयो नयकोविदाः। अत्युग्रतपसश्चारुचारित्रमहिमाद्भुताः ॥ ३०॥ एवं मध्यस्थया।
वर्णने दृष्ट्या, पर्यालोच्य विकिभिः । न कार्यः शुद्धसाधूनां, संशयः पञ्चमेऽरके ॥ ३१॥ दुषमारकपर्यन्तावधिः सूर्यादयः सङ्घश्चतुर्विधः। भविष्यत्यव्यवच्छिन्न, इत्यादिष्टं जिनैः श्रुते ॥३२॥ तथोक्तं भगवत्यां-"जंबूद्दीवे णं भंते दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाण केवइयं कालं तित्थे अणुसज्जिस्सति ?, गो० ! जंबु० भारहे इमीसे ओस० ममं एकवीसं वाससहस्साई तित्थे अणुसजिस्सति" इति भग श०८ उ०८, दीवालीकल्पे तूक्तं-"वासाण वीससहसा नवसय तिम्मास पंचदिण पहरा। इक्का घडिया दोपल अक्खर अडयाल जिणधम्मो॥१॥" पर्यन्ते त्वरकस्यास्य, सूरिदुष्प्रसहाभिधः। रनिद्वयोच्छ्रितो विंशत्यब्दजीवी भविष्यति ॥ ३३॥ वर्गाच्युत्वा समुत्पन्नो, गृहे द्वादशवत्सरीम् । स्थित्वा सामान्यसाधुत्वे, चत्वार्यब्दान्यसौ शुचिः॥३४॥ च-18 त्वार्यब्दानि सूरित्वे, स्थित्वाऽष्टाब्दानि च व्रते । स्वर्गमेष्यति सौधर्ममन्ते कृत्वाऽष्टमं कृती॥३५॥ दशकालिक जीतकल्पमावश्यकं च सः। अनुयोगद्वारवृत्तीनतेन्द्रो धास्यति श्रुतम् ॥ ३६॥ साध्वी तदा च फल्गुश्री,
॥५४६॥ श्रावको नागिलाभिधः। सत्यश्रीः श्राविका चेति, ज्ञेयः सङ्घश्चतुर्विधः॥ ३७॥ यतः-"एगो साहू एगा य साहुणी सड्ढओ य सड्डी वा । आणाजुत्तो संघो सेसो पुण अट्ठिसंघो उ ॥ ३८॥" उत्कृष्टं श्रुतमेतेषां, दश१ अरसविरसाादकवर्षणादिकालमपसार्य स्यादुक्तमेतत् ।
Jain Education
na
For Private & Personel Use Only
IPUjainelibrary.org