SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३५ सर्गे बहुत्वं ॥५६७॥ भाषा ट्यक्षाद्यवस्थायां, यद्यप्यस्ति तथाप्यसौ। भृशं स्थूला मनोऽणुभ्यस्तदत्रानल्पकालता ॥१०॥ भूयिष्ठ परावर्ताल्प काललभ्यत्वाद्वैक्रियाङ्गस्य सर्वतः । वैक्रियः पुद्गलपरावर्तोऽनन्तगुणाधिकः ॥११॥ पश्चानुपूर्त्या सप्तामी, भूरिभूरितराःस्मृताः।जीवस्य दीर्घकालीनाः,स्तोकाः स्युबहवः परे॥१२॥ इत्याद्यधिकं भगवतीवृत्तितो १श० उ०३ऽवसेयं ॥ एवं वर्णितरूपपुद्गलपरावतैरनन्तैर्मितस्त्रैलोक्याखिलवस्तुवृन्द विदुरैः कालो व्यतीत स्मृतः। एतस्माचार भवेदनन्तगुणितः कालः किलानागतोऽनादिः सान्त इहादिमस्तदपरोऽनन्तः सहादिः पुनः॥१३॥ (शार्दूल.) तथाह:-"उस्सप्पिणी अनंता पुग्गलपरियट्टओ मुणेयव्यो । तेऽणंता तीयद्धा अणागयद्धा अणंतगुणा ॥१॥" यत्पञ्चमाझे गदितं त्वनागते, काले व्यतीतात्समयाधिकत्वम् । आनन्त्यसाम्यादुभयोरनागते, तद्वर्तमानक्षणसंगतेश्च ॥१४॥ (रथोद्धता) एवं च-अतीतकालादिह सर्वकालः, क्षणाधिकः स्याद् द्विगुणस्तथैव । कालो व्यतीतोऽपि च सर्वकालाजिनः प्रणीतः समयोनमर्द्धम् ॥ १५॥ कालोऽखिलोनागतकालतः स्यात्, पूर्वोक्तयत्या द्विगुणःक्षणोनःक्षणाधिकार्द्ध किल सर्वकालात्, कालो भविष्यन् भवतीति सिद्धम् ॥१६॥ तथोक्तं'अणागतद्धाणं तीतद्धाणं समयाहिया, तीतद्धाणं अणागतद्धातो समयूणा' अत्र वृत्तिः-अतीतानागतो कालावनादित्वानन्तत्वाभ्यां समानौ, तयोश्च मध्ये भगवतःप्रश्नसमयो वर्तते, स चाविनष्टत्वेनातीते न प्रवि २५ शति इत्यविनष्टत्वसाधादनागते क्षिप्तः, ततः समयातिरिक्ताऽनागताद्धा भवति, इह कश्चिदाह-अतीताद्धा- ॥५६७॥ तोऽनागताद्धाऽनन्तगुणा, अत एवानन्तेनापि कालेन गतेन नासो क्षीयते इत्यत्रोच्यते-इह समत्वमुभयो २७ Jain Education a l For Private & Personel Use Only m ainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy