________________
पञ्चसंग्रहकर्मग्रन्थप्रवचनसारोद्धारसूत्रवृत्त्याद्यनुसारेण प्रोक्तं, श्रीभगवतीसूत्रद्वादशशतकचतुर्थोद्देशकवृत्तौ ॥
तु-"औदारिकार्हद्रव्याणि, सर्वाण्यप्येकदेहिना। अनुभूय विमुच्यन्ते, औदारिकवपुष्टया ॥ ९७ ॥ कालेन शीयावता तावान् , भवत्यौदारिकाभिधः। पुद्गलानां परावर्त, इत्युक्तं तत्त्वदर्शिभिः ॥९८॥ भाव्याः शेषाः पडप्येवं, विवुधैक्रियादयः। आहारकशरीराहपुद्गलानां त्वसंभवी ॥९९॥ प्रत्येकमते चानन्तकालचक्रमिता मताः। पुद्गलानामनन्तत्वादेकत्वाद् ग्राहकस्य च ॥२००॥ अतीताश्च भवन्त्येतेऽनन्ताः सर्वशरीरिणाम् । भविध्यन्तश्च भाव्यन्तां, पूर्वोक्तेन्द्रिययुक्तिवत् ॥१॥ सा चैवं-न भवन्त्येव केषांचित्, केषांचिच्च भवन्ति ते । एकद्वियादिसंख्येयासंख्यानंता यथाभवम् ॥ २॥ कार्मणस्तैजसश्चौदारिकानप्राणसंभवौ। मानसो वाचिकश्वाथ, वैक्रियश्चेत्यनुक्रमात् ॥३॥ यथोत्तरं कालतोऽमी, सप्तानन्तगुणाधिकाः । उपपत्तिं वदन्त्येवं, तत्र प्राचीनसूरयः॥४॥ सूक्ष्मत्वात्कार्मणाणूनां, ग्रहणाच प्रतिक्षणम् । अचिरेण समाप्यन्ते, ते तत्कालस्ततोऽल्पकः ॥५॥ तैजसाः पुद्गलाः स्थूलाः, कार्मणापेक्षया ततः। कालोऽस्य भूयानल्पं हि, गृह्यते स्थूलमेकदा ॥६॥ सर्षपबदरन्यायादिति शेषः। औदारिकाणां स्थूलत्वादशश्वद्ग्रहणादपि । भूयान् कालोऽस्य ते ग्राह्या, यदीदारिकदेहिना ॥७॥ आनप्राणाणवः सूक्ष्मा, यद्यप्येभ्यस्तथापि ते । पर्याप्तैरेव गृह्यन्ते, तत्कालोऽस्य ततो बहुः ॥ ८॥ सूक्ष्मत्वेऽपि मनःपुद्गलानां स्याद्भरिकालता। एकाक्षादिमहाकायस्थितौ तेषामनादृतेः॥९॥ । १ सौदारिकपरिणमनकाले अन्यासामपि वर्गणानां विपरिणामेन तथाभावमपेक्ष्य सदृशमुभयमपि
m
Jain Education
a
l
For Private & Personal Use Only
A
jainelibrary.org
Q