________________
क्षेत्राधिष्ठातृदेवाद्वा, कालानुभावतोऽपि च ॥ ७४ ॥ ते जनाः प्राप्तनैपुण्या, व्यवस्थामपरामपि । कुर्वन्ति नगरग्रामनिकायरचनादिकाम् ॥ ७५ ॥ अन्नपाकाहसंस्कारवस्त्रालङ्करणान्यपि । वीवाहराजनीत्यादि, क्रमात्सर्व प्रवर्तते ॥ ७६ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्तौ एतदरकवर्णने-"द्वितीयारे पुरादिनिवेशराजनीतिव्यवस्थादिकृजातिस्मारकादिपुरुषद्वारा वा क्षेत्राधिष्ठायकदेवप्रयोगेण वा कालानुभावजनितनैपुण्येन वा तस्य सुसम्भवत्वा"दिति ॥षट् संस्थानानि ते दध्युः, क्रमात्संहननानि च । यान्ति कर्मानुसारेण, जना गतिचतुष्टये ॥७७॥ उत्कर्षादकस्यादी, ते विंशत्यब्दजीविनः। अन्ते च त्रिंशदधिकशतवर्षायुषो जनाः ॥ ७८॥ आदौ स्युईिकरोत्तुङ्गवपुषस्ते ततः क्रमात् । वर्द्धमानोच्छ्रया अन्ते, सप्तहस्तसमुच्छ्रिताः ॥७९॥ वर्णगन्धरसस्पर्शजीवितोचत्वपर्यवैः। वर्द्धमानैर्वर्द्धमानः, पूर्णेऽस्मिन् दुष्षमारके ॥८॥ तृतीयोऽरः प्रविशति, दुष्षमासुषमाभिधः। स प्रातिलोम्यात्पूर्वोक्तचतुर्थारकसन्निभः॥८१॥ अरकस्यास्य पक्षेषु, गतेषु प्रथमक्षणात् । एकोननवतावाद्या, जिनोत्पत्तिः प्रजायते ॥८२॥ तथा:-"कालदुगे तिचउत्थारएम एगूणनवइपक्खेसु । सेसगएK सिज्झति हुति पढमंतिमजिणिंदा ॥८३ ॥” एषोऽवसर्पिणीजातचतुर्विशजिनोपमः।प्रायोऽङ्गमानवायु:कान्तिप्रभृतिप
वैः॥॥ इत्युत्सर्पिण्यवसर्पिण्यहच्चयादयोऽखिलाः । प्रातिलोम्यानुलोम्याभ्यां, भाव्यास्तुल्या मनीषिभिः ॥८५॥ मिथोऽन्तरं तावदेव, यस्योत्पत्तिर्यदोदिता । शेषेऽरकेऽवसर्पिण्यां, सोत्सर्पिण्यां गतेऽरके ॥८६॥1 गतेऽरकेऽवसर्पिण्यां, यस्योत्पत्तिर्यदोदिता। शेषेऽरके सोत्सर्पिण्यां, स्वयं भाव्या विवेकिभिः ॥ ८७॥ त्रयो-18
अन्ते, सप्तहस्तसामानः प्रविशति, दुष्पाएकोननवतावाद्या
Jain Education
i
(o
For Private
n
ainelibrary.org|
Personal Use Only
e