SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके ३४ सर्गे ॥५५२॥ विंशतिरहन्तस्तथैकादश चक्रिणः। अरकेऽस्मिन् भवन्त्येवं, सर्वेऽपि केशवादयः॥८८॥ आयुरत्र शतं त्रिंश-12 दुष्पमसुषमादावत्राङ्गिनां भवेत् । पूर्वकोटिमितं चान्ते, वर्द्धमानं शनैः शनैः ॥ ८९ ॥ आदौ स्युः सप्तहस्तोचवपुषो मादीपद्ममनुजास्ततः। वर्द्धमानाः पञ्चचापशतोचाङ्गाः स्मृताः श्रुते ॥९०॥ एवं पूर्णे तृतीयेऽरे, चतुर्थः प्रविशत्यरः। नाभादयश्च स प्राक्तनतृतीयाभः, सुषमादुष्षमाभिधः ॥९१॥ एकोननवती पक्षेष्वतीतेष्वादिमक्षणात् । चतुर्विंशस्याहतोऽस्मिन्नुत्पत्तिः स्याजिनेशितुः॥९२॥ अरकेऽस्मिन् भवत्येवं, द्वादशश्चक्रवर्त्यपि । तत्पद्धतिस्तु सर्वाऽपि, विज्ञेया पूर्ववर्णिता ॥९३ ॥ उत्सर्पिण्यां स्युस्त्रिषष्टिः, शलाकापुरुषा इति । दशक्षेत्र्यां तृतीयारे, तुर्याराद्यांशसंयुते ॥९४ ॥ एवं पञ्चमषष्ठारावपि भाव्यौ विपर्ययात् । पूर्वोदितावसर्पिण्या, द्वितीयाचारकोपमौ ॥१५॥ सच श्रेणिकराजस्य, जीवः सीमन्तकेऽधुना। नरके वर्तते रत्नप्रभायां प्रथमक्षितौ ॥ ९६ ॥ स्थिति स तत्र चतुरशीतिवर्षसहस्रिकाम् । मध्यमामनुभूयाब्दैः, कियद्भिरधिकां ततः ॥९७ ॥ पादमूले भारतस्य, वैताव्यस्य महागिरे। देशे दूरगतक्लेश, पाण्डुवर्द्धनसंज्ञके ॥९८॥ शतद्वाराभिधपुरे, सुतरत्नं भविष्यति । सुमतः कुलकरस्य, भद्रास्त्रीकुक्षिसम्भवः॥९९॥ श्रीवीरपद्मनाभयोरन्तरं चैवं-"चुलसी वाससहस्सा, वासा सत्तेव पंच मासा य । वीरमहापउमाणं अंतरमेयं वियाणाहि ॥१॥” इति नन्दीवृत्ती, इदं वीरमहापद्मयोर्निर्वाणो- ५५२॥ त्पादयोरन्तरं ज्ञेयं, श्रेणिकराजजीवस्य तु नरके किश्चिदुक्तान्तरकालादधिकमेवायुः सम्भवि, श्रेणिके मृते तु कियत्कालं वीराहत इह विहारात् तावतःकालस्य तदायुष्यधिकत्वादिति॥स चतुर्दशभिः खनः, सूचितः शक्र in Education memona For Private & Personel Use Only www.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy