________________
गुरुणा, सम्यक्त्वं क्षायिकं दधौ ॥ ५७॥ सप्तमक्षितियोग्यानि, दुष्कृतान्यपवर्तयन् । चक्रे तृतीयक्ष्मााणि, शतीर्थकृन्नाम चार्जयत् ॥ ५८॥ तथोक्तं-"तित्थयरत्तं सम्मत्त खाइयं सत्तमीइ तइयाए । वंदणएणं विहिणा बद्धं च दसारसीहेण ॥ ५९॥" कृष्णजीवोऽममाख्यः स, द्वादशो भविता जिनः। सुरासुरनराधीशप्रणतक्रमपङ्कजः॥६०॥ वसुदेवहिण्डौ तु "कण्हो तइयपुढवीओ उच्चट्टित्ता भारहे वासे सयदुवारे नयरे पत्तमंडलिय
भावो पध्वजं पडिवजिय तित्थयरनामं प(उ)वजित्तावेमाणिए उववज्जित्ता दुवालसमो अममनामतित्थयरो भविहस्सइ" इत्युक्तमिति ज्ञेयं॥बलदेवस्य जीवोऽर्हन् , निष्कषायस्त्रयोदशः। कृष्णाग्रजःकृष्णतीर्थे, सेत्स्यतीत्यन्य एव
सः॥६१॥ भवसिद्धिओय भयवं सिज्झिस्सइ कण्हतित्थंमि।' इत्यावश्यकनियुक्तिवचनात् । श्रीनेमिचरित्रेऽपि'गच्छन्त्यवश्यं तेऽधस्तात् , त्वं गामी वालुकप्रभाम् । श्रुत्वेति कृष्णो सद्योऽपि, नितान्तं विधुरोऽभवत्॥२॥ भूयोऽभ्यधत्त सर्वज्ञो, मा विषीद जनार्दन । तत उद्धृत्य मयस्त्वं, भावी वैमानिकस्ततः॥६३॥ उत्सर्पिण्यां प्रसर्पत्यां, शतद्वारपुरेशितुः। जितशत्रोः सुतोऽहंस्त्वं, द्वादशो नामतोऽममः ॥६४॥ ब्रह्मलोकं बलो गामी, मयों भावी ततश्युतः। ततोऽपि देवतश्युत्वा, भाव्यत्र भरते पुमान् ॥६५॥ उत्सर्पिण्यां प्रसर्पन्त्यामममाख्यस्य के-16 शव!। तीर्थनाथस्य ते तीर्थे, स मोक्षमुपयास्यति ॥६६॥ भावी जीवश्च रोहिण्या, निष्पुलाकश्चतुर्दशः। जिनो वृजिनहृद्देवनरदेवनतक्रमः ॥ १७॥ पुरे राजगृहेऽथासीत्प्रसेनजिन्महीपतेः । नागाख्यो रथिकस्तस्य, | प्रेयसी सुलसाभिधा ॥ ६८॥ तया सुतार्थी स्वपतिरिंद्रादीन् मानयन् सुरान् । अन्यां परिणयेत्युक्तो, न मेनेड
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org