SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ घुप्रभसूरिरासीत् ॥ ८॥जयानन्दः पट्टे श्रियमपुषदस्यास्य च रविभस्तत्पशः समजनि यशोदेवमुनिराट । ततः प्रद्युम्नाख्यो गुरुरुदयति स्माथ पुनरप्यभून्मानाद्देवो गुरुविÈलचन्द्रश्च तदनु ॥ ९॥ (शिखरिणी) तस्मा-1|| दुद्योतनाख्यो गुरुरभवदितः सर्वदेवो मुनीन्द्रस्तस्माच्छ्रीदेव रिस्तदनु पुनरभूत्सर्वदेवस्ततश्च । जज्ञाते मूरि- राजौ प्रगुणगुणयशोभद्रसन्नेमिचन्द्रौ, विख्यातो भूतलेऽस्मिन्नविरतमुदितौ नूतनौ पुष्पदन्तौ ॥१०॥ (स्रग्धरा) मुनिचन्द्रमुनिस्ततोऽद्भुतोऽथाजितदेवश्च तदन्तिषद्वरेण्यः। अपरः पुनरस्य शिष्यमुख्यो, भुवि वादी विदितश्च देवसूरिः॥११॥ (औपच्छन्दः) अजितदेवगुरोरभवत्पदे, विजयसिंह इति प्रथितः क्षितौ । तदनु तस्य पदं दधतावुभावभवतां गणभारधुरन्धरौ ॥१२॥ (द्रुतवि०) सोमप्रभस्तत्र गुरुः शतार्थी, सतां मणिः श्रीम-18| णिरत्नसूरिः। पट्टे मणिः श्रीमणिरत्नसूरेजज्ञे जनचन्द्रगुरुगरीयान् ॥१३॥ (उपजातिः) तेषामुभावन्तिषदावभूतां, देवेन्द्र रिविजयाँच्च चन्द्रः । देवेन्द्रसूरेरभवच्च विद्यानन्दस्तथा श्रीगुरुंधर्मघोषः॥१४॥(इन्द्र०)श्रीधर्मघोषादजनिष्ट सोमप्रभोऽस्य शिष्याश्च युगप्रमेयाः। चतुर्दिगुत्पन्नजनावनाय, योधा इव प्राप्तविशुद्धबोधाः॥१५॥ (उपजातिः) श्रीविमलप्रभसूरिः परमानन्दश्च पद्मतिलँकश्च । सूरिवरोऽप्यथ सोमप्रभपद्देशश्च सोमतिलंकगुरुः ॥ १६॥ (आर्या) शिष्यास्त्रयस्तस्य च चन्द्रशेखरः, सूरिजयानन्द इतीह सूरिराट् । स्वपट्टसिंहासनभूमिवासवः, शिष्यस्तृतीयो गुरुदेवसुन्दरः॥१७॥ (उपजातिः) श्रीदेवसुन्दरगुरोरथ पञ्च शिष्याः, श्रीज्ञानसागरगुरुः कुलमण्डनश्च। चञ्चद्गुणश्च गुणरत्नगुरुमहात्मा, श्रीसोमैसुन्दरगुरुगुरुसाधुरत्नः॥१८॥(वसन्त०) श्रीदेवसुन्दरमुनीश्वर-16 १४ Jain Education a l For Private Personal Use Only Miainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy