SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे भाव लोके ३६ सर्गे ॥५७३ ॥ Jain Education स्थानसंभवित्वात्रय एवेत्यनया विवक्षया सान्निपातिको भावः स्थानान्तरे पञ्चदशविध उक्तो द्रष्टव्यः, यदाह - " अविरुद्ध सन्निवाइयभेया एते पण्णरस "त्ति, संभवत्सु च षट्खेषु, सप्तमो द्विकयोगजः । सिद्धाना| मेव निर्दिष्टः, क्षायिकपारिणामिकः ॥ ९५ ॥ ज्ञानादि क्षायिकं ह्येषां जीवत्वं पारिणामिकम् । सिद्धानामन्यभावानां हेत्वभावादसंभवः ॥ ९६ ॥ त्रिकसंयोगजो यस्तु, नवमः प्राग्निरूपितः । स सर्वज्ञे क्षायिकाख्यौदयिकपारिणामिकः ॥ ९७ ॥ जीवत्वादि यतस्तस्य वर्त्तते पारिणामिकम् । औदयिकी नरगतिज्ञनादि क्षायिकं तथा ॥ ९८ ॥ त्रिकसंयोगजो यस्तु, दशमः प्राक् प्रदर्शितः । स चतुर्धा भवेन्मिश्रदयिकपारिणामिकः ॥ ९९ ॥ यतः संयोगजो यस्तु, दशमः प्राक् प्रदर्शितः । स चतुर्द्धा (मनुष्याणां भवेन्मिश्रौदयिकपारिणामिकः ॥ १०० ॥ एवं तिर्यगादिगत्यभिलापेन त्रयः परे । भवन्ति भङ्गकास्ते च, स्वयं वाच्या विवेकिभिः ॥ १ ॥ चतुस्संयोगजौ यौ च, भङ्गौ तुरीयपञ्चमी । प्रत्येकं तावपि स्यातां गतिभेदाच्चतुर्विधौ ॥ २ ॥ तथाहिसम्यक्त्वमौ पशमिकं, कृतत्रिपुञ्जदेहिनाम् । खानि मिश्राणि जीवत्वं स्यात्तेषां पारिणामिकम् ॥ ३ ॥ गतिर्भवत्योदयिकी, यदेषां नरकादिका । चतुःसंयोगजस्तुर्यश्चतुर्भेदो भवेदिति ॥ ४ ॥ सम्यक्त्वं क्षायिकं खानि, मिश्राणि पारिणामिकम् । जीवत्वमेवौदयिकी, गतिः स्यान्नरकादिका ॥ ५ ॥ चतुःसंयोगजश्चैवं, पञ्चमोऽपि चतुर्विधः । नृणामुपशमश्रेण्यां पञ्चसंयोगजः पुनः ॥६॥ यो हि क्षायिकसम्यक्त्वी, मनुजः प्रतिपद्यते । विशुयोपशमश्रेणी, क्षायिकं तस्य दर्शनम् ॥ ७ ॥ चारित्रं चौपशमिकं, तन्मोहोपशमाद्भवेत् । गतिरौदयिकी खानि, tional For Private & Personal Use Only सान्निपातिकप्रभेदाः २० २५ ॥ ५७३ ।। २७ www.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy