________________
का भाव
लोकप्रकाशे मश्रेण्यां, सम्यक्त्वं चरणं तथा ॥ ३४॥ द्वावीपशमिको भाचौ, प्रोक्तावेतौ महर्षिभिः। ब्रूमहे क्षायिकस्याथ,IS सांनिपातिभावलोके नव भेदान् यथागमम् ॥ ३५ ॥ ये ज्ञानदर्शने स्यातां, निर्मूलावरणक्षयात् । सम्यक्त्वं यच्च सम्यक्त्वमोहनी३६ सगें यक्षयोद्भवम् ॥३६॥ चारित्रं यच चारित्रमोहनीयक्षयोत्थितम् । याश्च दानाद्यन्तरायपञ्चकक्षयसंभवाः॥३७॥ प्रभेदाः
दानलाभभोगवीर्योपभोगा लब्धयोऽद्धताः। नवामी क्षायिका भावा, भवेयुः सर्ववेदिनाम् ॥ ३८ ॥ मतिश्रुता॥५७०॥
18वधिमन:पर्यायाणां चतुष्टयम् । मत्यज्ञानश्रुताज्ञानविभङ्गा इति च त्रयम् ॥३९॥ यतो ज्ञानावरणीयक्षयोपश-18
मसंभवाः। ततःक्षायोपशमिका, भावाः सप्तोदिता अमी ॥४०॥ज्ञानी सम्यक्त्वयोगेनाज्ञानी मिथ्यात्ववांश्च सः।क्षायोपशमिकत्वं तदज्ञानानामपि स्फुटम् ॥४१॥ अचक्षुश्चक्षुरवधिदर्शनानीति च त्रयम् । दर्श
नावरणीयाख्यक्षयोपशमसंभवम् ॥४२॥ सम्यक्त्वं यदनन्तानुबन्धिदर्शनमोहयोः । भवेत् क्षयोपशमतः, शक्षायोपशमिकं ततः॥४३॥ यद् द्वादशकषायोदिचारित्रमोहकर्मणः। भवेत् क्षयोपशमतः,क्षायोपशमिकं ततः ॥४४॥ संकल्पक्लप्सात् प्राणातिपातादेयनिवर्त्तनम् । आरम्भोत्थादनिवृत्तिः, संयमासंयमो ह्ययम् ॥४५॥ एष चारित्रमोहस्य, यत्कषायाष्टकात्मनः। भवेत्क्षयोपशमतः, क्षायोपशमिकस्ततः ॥ ४६॥ दानादिलब्धयः पञ्च, | १ संपूर्णतया समस्ता नव केवलिनामिति क्षायिकसम्यक्त्वस्यासर्ववेदिनां भवनेऽपि न क्षतिः २ आदिशब्देनात्र दर्शनमोहग्रहणे चारित्रमोहताविरोधः, नोकषायग्रहणे तु श्रेणी क्षायोपशमिकासंग इति चेन्न, क्षायोपशमिकचारित्रे संज्वलनस्यापि मान्धात, तन्मान्द्यत्वे एवातिचाररहितताभावात्, यावच्च न द्वादशं गुणस्थानं तावदस्त्येव क्षायोपशनिकचारित्रं, आदिना वा आद्याश्चारित्रमोहप्रकृतयः
eeeeeeeeeeeeeeeeeeeeee
For Private
Personel Use Only