SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे क्रमादुच्छेदमायान्ति, सद्भावाः केवलादयः ॥१४॥ न मन:पर्यवज्ञानं, न चात्र परमावधिः । क्षपकोपशमश्रेण्यौ, पंचमारक३४ सर्गेनैवमाहारकं वपुः॥१५॥ लब्धि त्र पुलाकाख्या, नाप्यन्त्यं संयमत्रयम् । सामायिक स्थाच्छेदोषस्थापनीयं च वर्णनम् कुत्रचित् ॥१६॥ नात्र तादृग्लब्धिमन्तो, नाहन्तो न च चक्रिणः । वासुदेवादयो नैव, शलाकापुरुषा इह ॥५४२॥ IS॥१७॥ जातिस्मृत्यवधिज्ञानवैक्रियोद्भावनादयः। ये भावा अव्यवच्छिन्नास्तेऽपि कालानुभावतः॥१८॥ भवन्ति विरला एव, गुणा इव दुरात्मनि । आर्हतानामपीह स्युर्मतभेदा अनेकशः॥१९॥ युग्मं ॥ जनाःप्रायेण बहुलकपाया दुर्णयप्रियाः। अधर्मरागिणो धर्मद्विष्टा मर्यादयोज्झिताः ॥ २० ॥ ग्रामाः श्मशानतुल्याः स्युामाभनगराणि (ग्रामाभाणि पुराणि)च । कुटुम्बिनश्चेदतुल्या, राजानश्च यमोपमाः॥२१॥ वित्तं गृहन्ति लोभान्धा, महीपाला नियोगिनाम् । प्रजानां तेऽधमाश्चैवं, मात्स्यो न्यायः प्रवर्तते ॥ २२ ॥ उत्तमा मध्यमाचारा, मध्यमाश्चान्त्यचेष्टिताः । विसंस्थुलाश्च देशाः स्युद्धभिक्षाद्यैरुपद्रवैः ॥ २३ ॥ मितं वर्षति पर्जन्यो, न वर्षयपि कर्हिचित् । वर्षत्यकाले काले च, न जनैःप्रार्थितोऽपि सः॥२४॥ अन्नं निष्पद्यतेऽनेकैरुपायैः सेवनादिभिः । निष्प-2 नमपि तत् कीरशलभायैर्विनश्यति ॥ २५ ॥ वदान्या धार्मिका न्यायप्रियास्ते निर्धना जनाः। अनीतिकारिणो दुष्टाः, कृपणाश्च धनैर्भूताः ॥ २६ ॥ निर्धना बहपत्याः स्युर्धनिनोऽपत्यवर्जिताः । आख्या मन्दाग्नयो रुग्णा, २५ । दृढाग्य(न्या)ङ्गाश्च दुर्विधाः॥२७॥ दृढाङ्गा नीरुजो मूर्खाः, कृशाङ्गाः शास्त्रवेदिनः। विलसन्ति खलाः स्वैरं, प्रायः ॥५४२॥ सीदन्ति साधवः ॥२८॥ अतिवृष्टिरवृष्टिश्च, सूषकाः शलभाः शुकाः। खचक्रं परचक्रं च, स्युभूनेतीतयो ST २७ JainEducational For Private Personal Use Only GSainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy