SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥ अथ श्रीकाललोकप्रकाशे चतुस्त्रिंशत्तमः सर्गः प्रारभ्यते ॥ इत्यस्यामवसर्पिण्यां, यथोक्ता उत्तमा नराः।वाच्यास्तथाऽवसर्पिण्युत्सर्पिणीष्वखिलातु ते ॥१॥ स्याता किंववसर्पिण्यामादिमौ जिनचक्रिणी। तृतीयारकपर्यन्ते, परे तुरकेऽखिलाः ॥२॥ उत्सर्पिण्यां तु सर्वेऽमी, स्युस्तृतीयारके क्रमात् । परं तुर्यारकस्यादावन्तिमौ जिनचक्रिणौ ॥३॥ या दृश्यतेऽवसर्पिण्यामायुर्देहादिका स्थितिः । उत्सर्पिणीमुखे ताहम् , जिनचक्र्यादिदेहिनाम् ॥ ४॥ भाव्यमेवं प्रातिलोम्यं, पदार्थेष्वखिलेप्वपि । उत्सर्पिण्यवसर्पिण्योळक्त्या तु कियदुच्यते ॥५॥ अथ प्रकृतम्-इत्येवमवसर्पिपयां, दुष्षमासुषमारके । पूर्णे सति प्रविशति, पञ्चमो दुष्षमारकः ॥ ६॥ अस्मिन् कालेऽपि पूर्वोक्तं, भूमिवृक्षादिवर्णनम् । अनुसंधीयतां किंवनन्तघ्नन्यूनपर्यवम् ॥ ७॥ स्यात् संहननमत्रादौ, संस्थानमपि षडविधम् । व्यवच्छेदे क्रमादेक, सेवार्तमवतिष्ठते॥८॥ यथाऽस्यामवसर्पिण्यामरेऽस्मिन् प्रथमे गते। दिवंगते स्थूलभद्रे, वज्राँ तचतुष्टयम् (अर्धनाराचव्युच्छेदोक्तेः)॥९॥ त्रिंशमब्दशतंचायुः, स्थादत्रादौशरीरिणाम् । कालक्रमाद्वीयमानमन्ते विंशतिवार्षिकमा ॥१०॥ससहस्तमितं देह, स्यादत्रादौ शरीरिणाम् । एकहस्तमितं चान्ते, हीयमानं यथाक्रमम् ॥११॥ चतुर्थारक-101 जातानामिह मोक्षोऽपि संभवेत् । एतस्मिन्नरके जातजन्मनांतु भवेन्न सः॥१२॥ जाते तु निवाणोच्छेदे, संह-18 लो. प्र. ९२० ननानुसारतः । शरीरिणो यथाकर्म, स्युश्चतुर्गतिगामिनः ॥ १३ ॥ दुर्लक्षणे पुत्र इव, वर्द्धमानेऽरकेऽत्र च। 200202000202010029000000002023 Jain Education anal For Private Personal Use Only www.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy