SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशेधिव्यतिक्रमे, तावान् कालस्तु पूर्वोक्तैर्भवैर्दुष्पूरो वासुदेवजीवस्येति ध्येयं ॥ अत्र चैतेषां पक्षाणां विसंवादे भाविनक्रिकाललोके बहश्रुताः सर्वविदो वा प्रमाणमिति ज्ञेयं ॥ये च नोक्ता व्यतिकरा, जिनानां भाविनामिह । केचित्तेऽत्यन्तवि- णोवासु३४ सर्गे दिताः, केचिच्चाविदिता इति ॥ ६॥ दीर्घदन्तो १ गूढदन्तः २, शुद्धदन्तस्तृतीयकः ३। श्रीदन्त ४ श्रीभूति ५ देवाश्च हासोमाः ६, पद्मः ७ सप्तमचक्रभृत् ॥७॥ महापद्मश्च ८ दशमः ९, चक्री च विमलाभिधः१०॥ विमलवाहनो ॥५५७॥ ४|११ रिष्टो १२, भाविनश्चक्रवर्तिनः॥८॥ इति पद्यदीवालीकल्पकालससतिकयोः, किंतु दीवालीकल्पे श्रीद-181 न्तस्थाने श्रीचन्द्रो दृश्यते, पूर्वोक्तप्राकृतदीवालीकल्पे तु अष्टमो नायको नवमोमहापद्म उक्तः, शेषाः प्राग्वत्, समवायाङ्केतु-भरहे य१दीहदंते २, गूढदंते य३ सुद्धदंते य ४। सिरिगुत्ते य ५ सिरिभूई ६, सिरिसोमे य ७|| सत्तमे ॥१॥ पउमे य ८ महापउमे ९, विमलवाहणे १० विपुलवाहणे ११ चेव । रिढे १२ वारसमे वुत्ते, आगमेस्साण होक्खति ॥२॥नन्दिश्च १ नन्दिमित्रश्च २,तथा सुन्दरबाहुकः । महायाहु४ रतिवलो५, महाबल ६बलाभिधौ७॥१॥ द्विपृष्ठश्च ८ त्रिपृष्ठश्च ९, वासुदेवा अमी नव । उत्सर्पिण्यां भविष्यन्त्यां, भविष्यन्तिमहर्द्धिकाः ॥२॥ इति पद्यदीवालीकल्पकालसप्ततिकयोः, प्राकृतदीवालीकल्पे तु-सुन्दरबाहुरित्यत्र सुन्दरो बाहुश्चेति द्वावुक्तौ त्रिपृष्ठश्च नोक्त इति, शेषं प्राग्वदिति॥"नंदे य१नंदिमित्ते य २, दीवाहू ३ तहा महावाहअतिबल ॥५५७॥ ५ महब्यले ६ वलभद्दे य ७ सत्तमे ॥१॥ दुविढू य ८ तिविद् ९ आगमिस्साण विण्हुणो।" इति समवायाङ्गे॥ । १ अत्रान्यत्रापि नामभेदे संज्ञाभेदः, अनेकनामत्वादनेकेषां, द्वादशत्रयोदशसमाधानं तु पूर्वानुपूर्वीपश्चानुपूर्वीविलोकने न दुष्करं । २७ Jan Education Intemanona For Private Personel Use Only www.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy